Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मुष्टि

संदर्भाः

आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः ।
अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥ऋ. ६.४७.३०

माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः ।
प्रतिलामीति ते पिता गभे मुष्टिम् अतसयत् ॥वासं २३.२४

मुष्टी कुरुते। मुष्टी वै कृत्वा गर्भो ऽन्तः शेते मुष्टी कृत्वा कुमारो जायते तद्यन्मुष्टी कुरुते यज्ञं चैव तत्सर्वाश्च देवता मुष्ट्योः कुरुते।ऐब्रा १.३

मुखसम्मितमौदुम्बरं दण्डं प्रयच्छति १ उच्छ्रयस्वेत्येनमुच्छ्रयति २ तं दक्षिणत उपधत्ते ३ अत्र वा मुष्टिकरणवाग्यमने कात्या.श्रौ ७.४.४

यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति - छा. उप ७.३.१

प्रसुलामीति ते पिता गभे मुष्टिमतसयदित्याह    विड्वै गभः   राष्ट्रं मुष्टिः   राष्ट्रमेव विश्याहन्ति    तस्माद्राष्ट्रं विश घातुकम्    – तैब्रा. ३.९.७.५,

इयं यका शकुन्तिका .. प्रतिलामीति ते पिता गभे मुष्टिमतंसयदिति विड्वै गभो राष्ट्रं मुष्टी राष्ट्रमेव विश्याहन्ति तस्माद्राष्ट्री विशं घातुकः - माश १३.२.९.७

काशिर्मुष्टिः प्रकाशनात् । मुष्टिर्मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । - निरुक्तम् ६.१

अग्निचयने उखा -- अत्र कृष्णाजिने यजमानं वाचयति मुष्टी चैव न करोति वाचं च न यच्छति – बौश्रौ १०.१४

अथैनं यथाहृतं प्रतिपर्याहृत्यान्तर्वेद्यासादयति सीद त्वं मातुरस्या उपस्थ इति चतसृभिः सहसाभिरत्र मुष्टी च करोति वाचं च यच्छति – बौश्रौ १०.१६

सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजां प्रयच्छतीत्यथैनं तीर्थादानीय पवयित्वा पुण्डरिस्रजिनमुदानीय दीक्षणीयामिष्टिं निर्वपति तस्या स्थितायां मुष्टी चैव न करोति वाचं च न यच्छति बौश्रौ १२.१७

कृष्णाजिनयोरिति ॥..शुक्लकृष्णयोः संमर्शन इति ॥ शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरित्येवँ शुक्लकृष्णे संमृशेदिति बौधायनः – बौश्रौसू २१.९

अथैनं यज्ञस्यान्वारम्भं वाचयतीति ॥ सूत्रँ शालीकेरत्रो ह स्माह बौधायनो मुष्टिकरणाः खल्वेते मन्त्रा दृष्टा भवन्ति स्वाहा यज्ञं मनसा स्वाहा द्यावापृथिवीभ्याँ स्वाहोरोरन्तरिक्षात्स्वाहा यज्ञं वातादारभ इति ॥ मुष्टिकरण इति ॥ वाचोयमसंयुक्तं मुष्टिकरणँ स्यादिति बौधायन आवान्तरदीक्षायै विसर्गादिति शालीकिः ॥ बौश्रौसू २१.९

स्वाहा यज्ञ मनसा स्वाहा द्यावापृथिवीभ्याँ कनिष्ठिके स्वाहा दिवः अनामिके स्वाहा पृथिव्याः मध्यमे। स्वाहोरोरन्तरिक्षात् प्रादेशिन्यौ। स्वाहा यज्ञ वातादारभ इति अङ्गुष्ठाभ्या मुष्टी करोति वाच च यच्छति - आपस्तम्बीय श्रौतप्रयोगः(प्रथमो खण्डः), अग्निष्टोमप्रयोगे दशमो अध्यायः। ॥