Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मेना/मेनि

टिप्पणी : वैदिक निघण्टु में मेना॑ शब्द की परिगणना वाङ् नामों व पद नामों के अन्तर्गत की गई है और मे॒नि शब्द की परिगणना वज्र नामों के अन्तर्गत की गई है। यास्क निरुक्त में मेना की व्याख्या स्त्री रूप में की गई है। पुराणों की कथाओं में मेना और मेनका शब्दों में अन्तर नहीं रखा गया है, दोनों शब्दों को लगभग पर्यायवाची बना दिया गया है। मेना शब्द के वाक् अर्थ की पुष्टि इस प्रकार से होती है कि पुराणों में मेनका अप्सरा से शकुन्तला के जन्म की कथा आती है। शकुन्त पक्षी को कहते हैं और शकुन को भी। जो शकुन का लालन करे, शकुन को दृढ बनाए, वह शकुन्तला हो सकती है। हिमालय की पत्नी के रूप में मेना गौरी वाक् को, उमा को जन्म देती है। मेना से विपरीत स्थिति अमा की, अमेना की हो सकती है। ऋग्वेद ५.३१.२ में इन्द्र द्वारा अमेनाओं को जनिवान् बनाने का उल्लेख है।

     वैदिक साहित्य में एक शब्द मे॒नि है जिसकी परिगणना वज्र नामों में की गई है। अथर्ववेद ५.६.९ में कामना की गई है कि हमारे शत्रु अमेनयः हो जाएं। मैत्रायत्री संहिता २.४.५ में उल्लेख है कि मे॒नि अदक्षिणावान् यज्ञ है। इससे यह निष्कर्ष निकाला जा सकता है कि जहां मेनि अदक्षिणावान् यज्ञ का, अभिचार का रूप है, वहीं मेना दक्षिणावान् यज्ञ का रूप होना चाहिए। यही कारण है कि मेना से उमा/गौरी का जन्म होता है।

     व्यावहारिक रूप में यह कहा जा सकता है कि साधक की पहली स्थिति अमा बनने की है। दूसरी मेनि/वज्र बनकर अपने पापों का नाश करने की है। हमारे जो भी विचार हों, वह इतने दृढ हों कि हमारे पापों का नाश हो जाए। और तीसरी मेना बनकर सृष्टि करने की।

प्रथम लेखन : १३-४-२०१३ई.(चैत्र शुक्ल तृतीया, विक्रम संवत् २०७०)

 

संदर्भ

*मेना॑भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत् ता ते॒ सव॑नेषु प्र॒वाच्या॑॥ - ऋ. १.५१.१३

*भगो॒ न मेने॑ पर॒मे व्यो॑म॒न्नधा॑रय॒द् रोद॑सी सु॒दंसाः॑॥(दे. इन्द्रः) - ऋ. १.६२.७

*उ॒भे भ॒द्रे जो॑षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः॑।(दे. अग्निः, औषसोऽग्निर्वा) - ऋ. १.९५.६

*अनु॑ स्व॒जां म॑हि॒षश्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः॥(दे. इन्द्रो विश्वेदेवा वा) - ऋ. १.१२१.२

*न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नांश्चि॒ज्जनि॑वतश्चकर्थ॥ - ऋ. ५.३१.२

*क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा॑ते॒ य ईं॑ वा वरे॒यात्॥(दे. इन्द्रः) - ऋ. १०.२७.११

*आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः॥(दे. कः) - ऋ. १०.१२१.३

*दूष्या॒ दूषि॑रसि हे॒त्या हे॒तिर॑सि मे॒न्या मे॒निर॑सि। आ॒प्नुहि श्रेयां॑स॒मति॑ स॒मं क्रा॑म॥ - शौ.अ. २.११.१

*चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते। मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु ये॒३॒॑स्माँ अ॑भ्यघा॒यन्ति॑॥ यो॒३॒॑स्मांश्चक्षु॑षा॒ मन॑सा॒ चित्त्याकू॑त्या च॒ यो अ॑घा॒युर॑भि॒दासा॑त्। त्वं तान॑ग्ने मे॒न्यामे॒नीन् कृ॑णु॒ स्वाहा॑॥ - शौ.अ. ५.६.९-१०

*यो व॑ आपो॒ऽपां भा॒गो॒३॒॑प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.१५

*यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.१६

*यो व॑ आपो॒ऽपां व॒त्सो॒३॒॑प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.१७

*यो व॑ आपो॒ऽपां वृ॑ष॒भो॒३॒॑प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.१८

*यो व॑ आपो॒ऽपां हि॑रण्यग॒र्भो॒३॒॑प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.१९

*यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒३॒॑प्स्व॑१॒न्तर्य॑जु॒ष्यो देव॒यज॑नः। इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि। तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.२०

*यो व॑ आपो॒ऽपाम॒ग्नयो॒ऽप्स्व॑१॒न्तर्य॑जु॒ष्या देव॒यज॑नाः। इ॒दं तानति॑ सृजामि॒ तान् माभ्यव॑निक्षि। तैस्तम॒भ्यति॑सृजामो॒ यो॒३॒॑स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या॥ - शौ.अ. १०.५.२१

*मे॒निः श॒तव॑धा॒ हि सा ब्र॑ह्म॒ज्यस्य॒ क्षिति॒र्हि सा।(ब्रह्मगवी) - शौ.अ. १२.७.५

*मे॒निर्दु॒ह्यमा॑ना शीर्ष॒क्तिर्दु॒ग्धा। - शौ.अ. १२.७.१२

*तस्या॑ आ॒हन॑नं कृ॒त्या मे॒निरा॒शस॑नं वल॒ग ऊब॑ध्यम्। - शौ.अ. १२.९.१

*मे॒निः श॑र॒व्या भवा॒घाद॒घवि॑षा भव। - शौ.अ. १२.१०.१३

*वृषणश्वस्य ह मेनस्य मेनका नाम दुहितास ताँँ हेन्द्रश्चकमे षड्.ब्रा. १.१.१७

*वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवास जै.ब्रा. २.७९

*ता वा एता अङ्गिरसां जामयो/यामयो यन्मेनयः गो.ब्रा. १.१.९

*मेनिर्ह्यदक्षिणः (यज्ञः) मै.सं. २.४.५

*- - -निगदं ब्रूयादिन्द्रागच्छ हरिव आगच्छ मेधातिथेर्मेषवृषणश्वस्य मेने गौरावस्कन्दिन्नहल्यायै जार - - -लाट्.श्रौ.सू. १.३.१

*मेना ग्ना इति स्त्रीणाम्। स्त्रियस्त्यायतेरपत्रपणकर्मणः। मेनाः मानयन्त्येनाः। ग्नाः गच्छन्त्येनाः। अमेनांश्चिज्जनिवतश्चकर्थ। - यास्क निरुक्त ३.२१