Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

पशु

टिप्पणी : वैदिक कर्मकाण्ड में सार्वत्रिक रूप से सोमयाग में पशु के आलभन के निर्देश आते हैं । तैत्तिरीय आरण्यक १.११.४ का कथन है कि पशवो मम भूतानि, अर्थात् मेरे भूत ही मेरे पशु हैं । भूत का एक अर्थ तो पांच महाभूतों के अनुसार जड पदार्थ हो सकता है । भूत का दूसरा अर्थ कार्य - कारण सिद्धान्त के अनुसार हमारे जडीभूत कर्मफल हो सकते हैं । यह कर्मफल सोई हुई अवस्था में, निष्क्रिय अवस्था में पडे हैं । इन्हें चेतन बनाने की आवश्यकता है । चेतन बनने पर यह हमारे लिए भूत और भविष्य का ज्ञान प्रदान करेंगे, हमें प्रेरणा प्रदान करने वाले बनेंगे (देवीं वाचमजनयन्त देवा: । तां विश्वरूपा: पशवो वदन्ति । सा नो - - - -" - ऋग्वेद ८.१००.११, तैत्तिरीय ब्राह्मण २.४.६.१०) । वैदिक साहित्य में पशु से क्या तात्पर्य हो सकता है, इसकी एक झलक शतपथ ब्राह्मण ६.२.१.२ में मिलती है । इस आख्यान के अनुसार कुमार अग्नि ५ पशुओं ( पुरुष, अश्व, गौ, अव और अज) के रूप में छिप गया । प्रजापति ने इन्हें इन पशुओं में देख लिया । अतः इनका नाम पशु ( पश धातु - पश्यति के अर्थ में ) हुआ । जैसा कि सर्वविदित है, अग्नि की प्रवृत्ति ऊर्ध्वमुखी होती है, जबकि पशुओं की तिर्यक् गति होती है । अतः जब अग्नि के छिपने की बात होती है तो इसका तात्पर्य होगा कि ऊर्ध्वमुखी चेतना तिर्यक् चेतना में रूपान्तरित होकर रह गई है । अब साधना में दो मार्ग होने चाहिएं - एक तो यह कि पशुओं की उत्पत्ति को बिल्कुल समाप्त कर दिया जाए, पूरी तरह ऊर्ध्वमुखी चेतना बना दी जाए । दूसरा यह कि साधना में पशुओं का भी सम्यक् उपयोग किया जाए । वैदिक साहित्य में दोनों प्रकार की साधनाओं के उल्लेख हैं । पुरुष के लिए कहा गया है कि वह द्विपाद है । दो पाद ऊर्ध्व और अधो दिशाओं के रूप में हैं । पशु के लिए कहा गया है कि वह चतुष्पाद है । चार दिशाएं ही उसके चार पाद हैं( तैत्तिरीय संहिता ५.१.१.१) । द्विपाद पुरुष चतुष्पाद पशु का नियन्त्रक बनता है, पशुपति बनता है । एक स्थान पर( ) उल्लेख आता है कि इस देह में वीर्य अग्नि का रूप है, प्राण या हृदय वायु का रूप है और चक्षु सूर्य का रूप है । इस आधार पर यह कहा जा सकता है कि यदि ब्राह्मण ग्रन्थों की भाषा में अग्नि के छिपने की बात होती है तो उससे तात्पर्य यह हो सकता है कि अन्न से वीर्य के निर्माण में कहीं रुकावट आ रही है । अथवा अन्न का वह रस ऊर्ध्वगामी वीर्य बनने के बदले हमारी पाशविक प्रवृत्तियों में रूपान्तरित हो रहा है । यदि ऐसा हो रहा है तो फिर प्रश्न उठता है कि निर्मित होने वाली पाशविक प्रवृत्ति का रूप कौन सा होगा ? वह गाय की तरह होगी, या बकरी की तरह या सिंह की तरह । वैदिक साहित्य में पशुओं का वर्गीकरण तीन भागों में किया गया है - वायव्य, आरण्यक और ग्राम्य ( पशून् ताँश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये - ऋग्वेद १०.९०.८ ) । इनमें से वैदिक साहित्य और पौराणिक साहित्य में मुख्य रूप से आरण्यक और ग्राम्य पशुओं का ही विस्तार मिलता है, वायव्य पशु के बारे में बहुत कम विस्तार मिलता है । तैत्तिरीय आरण्यक ३.११.११ में ग्राम्य पशुओं के देवता के रूप में अग्नि और आरण्यकों के देवता के रूप में वायु का उल्लेख आया है । तैत्तिरीय संहिता ५.५.१.३ में पशु को वायव्य कहा गया है और वायु को पशुओं का प्रिय धाम भी कहा गया है(पं. मोतीलाल शास्त्री का कथन है कि गौ पशु में वायु तत्त्व अधिक होता है, अतः उसका वत्स जन्म लेते ही उछलने - कूदने लगता है ) । वैदिक साहित्य का कथन है कि यदि आरण्यक पशु का जन्म हुआ है तो उसको नियन्त्रित नहीं किया जा सकता । ग्राम्य पशु को नियन्त्रित किया जा सकता है । लेकिन साथ ही ऐसा भी उल्लेख मिलता है कि ग्राम्य पशु आरण्यक पशु का नियन्त्रक है, वैसे ही जैसे पुरुष पशु का नियन्त्रक है ।

पशु व सामगान की भक्तियां : तैत्तिरीय संहिता ७.१.१.४ में उल्लेख आता है कि प्रजापति के मुख से अजा उत्पन्न हुई, उर से अवि, उदर से गौ तथा पाद प्रदेश से अश्व । अज गायत्र है । जैमिनीय ब्राह्मण १.६८ में यह उल्लेख थोडे भिन्न रूप में मिलता है । वहां उर से अश्व की उत्पत्ति और पाद प्रदेश से अवि की उत्पत्ति का उल्लेख है । प्रश्न उठता है कि मुख से अजा उत्पन्न होने का क्या निहितार्थ हो सकता है ? जैसा कि गौ शब्द की टिप्पणी में छान्दोग्य उपनिषद २.१-२. १८के आधार पर कहा गया है, अज अवस्था सूर्य के उदित होने से पहले की, तप की अवस्था हो सकती है । अवि अवस्था सूर्य उदय के समय की अवस्था है, गौ अवस्था मध्याह्न काल की अवस्था है जब पृथिवी सूर्य की ऊर्जा को अधिकतम रूप में ग्रहण करने में सक्षम होती है । अपराह्न काल की अवस्था अश्व की और सूर्यास्त की अवस्था पुरुष की अवस्था होती है । सामों की भक्तियों के संदर्भ में अज को हिंकार, अवि को प्रस्ताव, गौ को उद्गीथ, अश्व को प्रतिहार और पुरुष को निधन कह सकते हैं( रैवत पृष्ठ्य साम के संदर्भ में छान्दोग्य उपनिषद २.१८ ) । जब अजा की उत्पत्ति प्रजापति के मुख से कही जाती है तो इसका निहितार्थ यह हो सकता है कि अज अवस्था अपने तप द्वारा शरीर के अविकसित अङ्गों को पकाने की अवस्था है । मुख में तो चक्षु, श्रोत्र आदि प्राण प्रत्यक्ष रूप में दिखाई पडते हैं लेकिन वैदिक साहित्य का कथन है कि ऐसा नहीं है कि शरीर के निचले भाग में चक्षु आदि का विकास न हुआ हो । केवल इतना ही है कि पादों से आरम्भ करके शिर तक इनके विकास, इनकी अभिव्यक्ति में निरन्तर वृद्धि होती जाती है और शिर में आने पर यह प्रत्यक्ष दृष्टिगोचर होने लगते हैं । अन्यथा उर में स्तन भी चक्षु स्थानीय माने जाते हैं । पादों में घुटने चक्षु स्थानीय माने जाते हैं । एडियों के टखने चक्षु स्थानीय माने जाते हैं । अतः अज अवस्था का कार्य इन ज्ञानेन्द्रियों को निरन्तर पकाना हो सकता है । इसी प्रकार गौ को उदर स्थानीय कहा गया है । उदर बाहर से ग्रहण किए भोजन से ऊर्जा संचित करने का काम करता है । यही स्थिति बृहत् रूप में गौ के बारे में भी समझी जा सकती है । गौ स्थिति ब्रह्माण्ड से ऊर्जा को ग्रहण करती है । अश्व को प्रतिहर्त्ता के समकक्ष, प्रतिहरण करने वाला कहा जाता है । प्रतिहरण से तात्पर्य है जैसे गर्भ माता के शरीर से ऊर्जा का, पयः का प्रतिहरण करता रहता है । सामों की भक्तियों को समझने का एक और मार्ग आधुनिक विज्ञान के माध्यम से विकसित हुआ है । श्री जे.ए.गोवान ने अपनी वेबसाईटों में यह स्पष्ट किया है कि जड पदार्थों के सूक्ष्म कणों इलेक्ट्रान आदि पर जो आवेश विद्यमान है, वह सूर्य द्वारा प्रदत्त उस सममिति का शेष भाग है जो सृष्टि के आरंभ के समय जड पदार्थ में अक्षुण्ण रह गया है । यह सर्वविदित है कि जड पदार्थ में सममिति नहीं होती । ऊर्जा सममित होती है । विद्युत आवेश सममित होता है । अतः जड पदार्थ पर जो विद्युत आवेश विद्यमान है, वह जड पदार्थ को सममिति प्रदान कर रहा है । जब इस तथ्य को सामवेद की भक्तियों पर लागू किया जाता है तो प्रस्ताव भक्ति को वैदिक साहित्य में कामना का आरंभ कहा गया है । कामना के आरंभ से तात्पर्य असममिति के उत्पन्न होने से लिया जा सकता है । फिर प्रतिहार द्वारा, ऊर्जा के प्रतिहरण द्वारा इस असममिति को कम करने का प्रयास किया जाता है । निधन नामक भक्ति पर आकर पूर्ण सममित अवस्था प्राप्त होती है । आरंभिक भक्ति हिंकार को पृथिवी खनन के तुल्य कहा गया है ।

     यह उल्लेखनीय है कि तैत्तिरीय संहिता ५.२.६.३ में प्राणों को पशु कहा गया है । सात शीर्ष प्राण होते हैं( चक्षु, श्रोत्र, नासिका आदि) । अतः प्राणों द्वारा ही पशुओं की प्राप्ति की जाती है ।

     यह अन्वेषणीय है कि वैदिक साहित्य में सूर्य के क्रमिक उदय से क्या तात्पर्य है? क्या सूर्य के उदय को ज्ञान के सूर्य का उदय कहा जा सकता है ? अथवा यह जड पदार्थ में सममिति में वृद्धि की क्रमिक अवस्थाएं हो सकती हैं ।

शतपथ ब्राह्मण ४.५.५.२ में अजा आदि पशुओं के लिए पात्रों का निर्धारण किया गया है । अजा उपांशु पात्र के अनुदिश उत्पन्न होती हैं, अवि अन्तर्याम पात्र के, गौ आग्रयण, उक्थ्य व आदित्य पात्रों के, अश्व आदि एकशफ पशु ऋतु पात्र के और मनुष्य शुक्र पात्र के अनुदिश उत्पन्न होते हैं । अजा के उपांशु पात्र से सम्बन्ध को इस प्रकार उचित ठहराया गया है कि यज्ञ में प्राण उपांशु होते हैं( शतपथ ब्राह्मण ४.१.१.१?), बिना शरीर के, तिर: प्रकार के होते हैं( ऐतरेय आरण्यक २.३.६) । अतः इन पात्रों को उपांशु या चुपचाप रहकर ग्रहण किया जाता है । इस कथन को अजा के इस गुण के आधार पर समझा जा सकता है कि अजा के तप से शरीर के अविकसित अङ्गों का, ज्ञानेन्द्रियों का क्रमशः विकास होता है । मुख तक विकास होने पर ही वह व्यक्त हो पाते हैं । कहा गया है कि अजा की प्रवृति ऊपर की ओर मुख करके गमन करने की होती है जबकि अवि की नीचे की ओर, भूमि का खनन करते हुए चलने जैसी । अवि के साथ अन्तर्याम पात्र सम्बद्ध करने का न्याय यह है कि उदान अन्तरात्मा है जिसके द्वारा यह प्रजाएं नियन्त्रित होती हैं, यमित होती हैं । अतः इस पात्र का नाम अन्तर्याम है ( शतपथ ब्राह्मण ४.१.२.२) । यह अवि के नीचा मुख करके चलने की व्याख्या भी हो सकती है क्योंकि उदान अधोमुखी होने पर ही प्रजाओं का नियन्त्रण हो पाता है । मनुष्य के शुक्र पात्र के संदर्भ में शुक्र श्वेत ज्योति को कहते हैं । अश्व और गौ के संदर्भ में पात्रों की प्रकृति के निहितार्थ अन्वेषणीय हैं ।

          जब अजा, अवि, गौ, अश्व और पुरुष पशुओं को सामगान की भक्तियों हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार व निधन से सम्बद्ध किया जाता है तो इन भक्तियों के निहितार्थ समझना आवश्यक हो जाता है । ऐतरेय आरण्यक १.३.१ में निष्केवल्य शस्त्र के संदर्भ में हिंकार को अभ्रि/छेनी कहा गया है जिससे पृथिवी का खनन किया जाता है । प्रस्ताव के संदर्भ में जैमिनीय उपनिषद ब्राह्मण १.३.१.६ के आधार पर ऐसा प्रतीत होता है कि मनुष्य में कुछ पाने की कामना होना प्रस्ताव के अन्तर्गत आता है । उद्गीथ भक्ति के संदर्भ में उद्गीथ शब्द पर टिप्पणी द्रष्टव्य है । टिप्पणी में उद्गीथ को ओंकार से सम्बद्ध किया गया है, वह अवस्था जहां सारी ऊर्जा अनुनाद अवस्था में है, उस ऊर्जा का क्षरण नहीं हो रहा है । शारीरिक स्तर पर उद्गीथ को पशु के मांस से सम्बद्ध किया गया है । प्रतिहार के सम्बन्ध में स्थिति अभी अस्पष्ट सी है । एक विशेष प्रकार के साम में वर्षा उद्गीथ है, विद्युत प्रतिहार है । अन्य साम के संदर्भ में गौ उद्गीथ है, अश्व प्रतिहार है । तैत्तिरीय ब्राह्मण ३.१२.९.३ का कथन है कि "भविष्यत्प्रति चाहरत्" । इससे प्रतीत होता है कि गौ रूपी ऊर्जा की अनुनादित अवस्था से ऊर्जा को ग्रहण करना प्रतिहार अवस्था हो सकता है । जब प्रतिहार को विद्युत कहा जाता है तो श्री जे.ए.गोवान की वैबसाईटों का उल्लेख करना अनिवार्य हो जाता है जिसमें उन्होंने प्रस्ताव रखा है कि जड पदार्थ के परमाणुओं में जो विद्युत का भाग दृष्टिगोचर होता है, वह सूर्य का अंश है जिसमें सममिति विद्यमान है । पदार्थ का जड भाग असममित है । ऐसी कल्पना की गई है कि सृष्टि के आरम्भ में जो सममिति विद्यमान थी, वह सृष्टि के पश्चात् नष्ट नहीं हो सकती । यदि जड पदार्थ असममित है तो नष्ट हुई सममिति किसी एण्टी मैटर में विद्यमान होनी चाहिए, ऐसी संभावना है । और निधन के बारे में ऐसा सोचा जा सकता है कि यह कोई पूर्णतः सममित अवस्था हो सकती है ।

     सामगान में सार्वत्रिक रूप से हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार व निधन भक्तियों का प्रयोग किया जाता है। कहा गया है कि पुरुष निधन है। ऐसा प्रतीत होता है कि निधन शब्द निधान का परोक्ष रूप है। निधान से निधि शब्द बना है। निधान शब्द का रहस्य कथासरित्सागर ६.८.६७ की इस कथा से उद्घाटित होता है कि एक ब्राह्मण मानववसा का दीप लेकर निधान की खोज कर रहा था। अचानक उसका दीप पृथ्वी पर गिर गया। उसने समझ लिया कि यहीं निधान छिपा है। यह संकेत करता है कि जब मानववसा का दीपन समाप्त हो जाए, वह निधान है। आधुनिक विज्ञान के अनुसार प्राणीजीवन का सारा आधार वसा है। वसा या मज्जा के दीपन से अन्य देहव्यापार चलते हैं। कैंसर व्याधि की चिकित्सा में मज्जा की कोशिकाओं का विघटन कुछ समय के लिए रोक दिया जाता है। यही दीप का, दीपन का गिरना है। तो सामगान में निधन का अर्थ होगा वसा कोशिकाओं के विघटन पर रोक। जैमिनीय ब्राह्मण आदि में उल्लेख आता है कि अस्त होता हुआ आदित्य इस भूमि में छह प्रकार से छिपा –

स वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥ - जैब्रा. १.७

इसका अर्थ होगा कि निधन या अस्त केवल स्थूल स्तर तक ही सीमित नहीं है, सूक्ष्म स्तरों पर भी विचार करना होगा। निधन से पूर्व की स्थिति है प्रत्याहार – प्रति – आहरण। यह संभवतः कोशिकाओं के स्तर पर सर्वश्रेष्ठ का चयन है।

पांच भक्तियों को समझने के लिए वाजसनेयि माध्यन्दिन संहिता का निम्नलिखित मन्त्र भी उपयोगी हो सकता है

लोमानि प्रयतिर्मम त्वङ् म ऽआनतिरागति: ।

मांसं म ऽउपनतिर्वस्वस्थि मज्जा मऽआनति: ।। - वा.सं. २०.१३

इस यजु में प्रयति से अर्थ प्रयाण से जाने से हो सकता है, आगति से आने से । जब लोम या रोम हर्षण होने लगे, तब प्रयाण, आरम्भ समझना चाहिए ।

        ऐसा भी हो सकता है कि प्रतिहार अष्टांग योग के पांचवें अंग प्रत्याहार से सम्बन्धित हो । प्रत्याहार में अपनी चेतना को इन्द्रियों से वापस खींचा जाता है । जैसा कि सभी का अनुभव है, सामान्य रूप से इन्द्रियों से चेतना को वापस लाना संभव नहीं है । शारीरिक स्तर पर इसे पशु की अस्थि के तुल्य कहा गया है । निधन भक्ति अष्टांग योग की समाधि से सम्बन्धित हो सकती है । शारीरिक स्तर पर इसे पशु की मज्जा के तुल्य कहा गया है जो सारे शरीर की क्रियाओं का संचालन करने के लिए उत्तरदायी है ।

          एक ओर जहां वैदिक साहित्य में अजा आदि पांच ग्राम्य पशुओं के उल्लेख आते हैं, वहीं ७ ग्राम्य व ७ आरण्य पशुओं के उल्लेख भी आते हैं ( उदाहरण के लिए, अथर्ववेद ३.१०.६, ऐतरेय ब्राह्मण २.१७ आदि )। पुराणों में भी ७ - ७ ग्राम्य व आरण्यक पशुओं के ही उल्लेख मिलते हैं । ऐसा लगता है कि जब वैदिक साहित्य में ७ ग्राम्य पशुओं की व्याख्या करनी होती है, तब ५ भक्तियों में २ भक्तियां और जोड दी जाती हैं - आदि और उपद्रव । इस प्रकार भक्तियों का क्रम यह हो जाता है : हिंकार, प्रस्ताव, आदि, उद्गीथ, प्रतिहार, उपद्रव और निधन ( द्रष्टव्य छान्दोग्य उपनिषद, जैमिनीय उपनिषद ब्राह्मण १.३.१.६, १.३.२.४, १.१०.१.३ आदि ) । ऋग्वेद १०.९० के पुरुष सूक्त की १५वी ऋचा में विराट् पुरुष की ७ परिधियों का उल्लेख है । अथर्ववेद ८.२.२५( तथा तैत्तिरीय आरण्यक ६.१२.२) का कथन है कि "सर्वो वै तत्र जीवति गौरश्व: पुरुष: पशु: । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ।।" अर्थात् जहां जीवन हेतु ब्रह्म रूपी परिधि बना दी जाती है, वहां कोई प्राणी मरता नहीं है । पुरुष सूक्त में ७ परिधियों का उल्लेख है । हो सकता है कि यह ७ परिधियां सामवेद की ७ भक्तियां हों ।

पशु व इडा :    

वैदिक साहित्य में सार्वत्रिक रूप से उल्लेख आता है कि पशु पांक्त हैं और यज्ञ भी पांक्त होता है । पांक्त से अर्थ है पंक्ति छन्द वाला । पंक्ति छन्द पांच पंक्तियों वाला होता है । कहा गया है कि लोम, त्वक्, मांस, अस्थि व मज्जा के अस्तित्व से पशु पांक्त बनता है । इस कथन के रहस्य को कुछ सीमा तक छान्दोग्य उपनिषद २.१९.१ के इस कथन से समझा जा सकता है कि पशु के लोम, त्वक्, मांस, अस्थि व मज्जा एक सामगान विशेष( यज्ञायज्ञीय नामक) में क्रमशः हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार व निधन के प्रतीक हैं । यह संकेत करता है कि पशु याज्ञिक तभी बन सकता है जब उसमें पांचों भक्तियों का समावेश हो गया हो । पशुओं के संदर्भ में सामगान में कईं स्थानों पर इडा निधन का उल्लेख है । यदि साम की भक्तियों की तुलना यजुर्वेद की भक्तियों से करें तो यजुर्वेद की भक्तियां ओश्रावय, अस्तु श्रौषट्, यज, ये यजामहे और वौषट् कहलाती हैं । अन्तिम भक्ति वषट् या वषट्कार कहलाती है जो असुरों पर वज्र का कार्य करती है । अन्यत्र कहा गया है कि वौषट् में असौ वै वौ, ऋतवो वै षट्, अर्थात् सूर्य वौ है, ६ ऋतुएं षट् हैं । यदि वषट्कार की तुलना सामगान के निधन से करें तो निधन भक्ति भी वज्र रूप होनी चाहिए । वज्र रूप तब प्राप्त होता है जब जड पदार्थ में चेतन तत्त्व सूर्य प्रतिष्ठित हो जाए । जब पशु का विचार करते हैं तो वहां मज्जा निधन होता है । जब सामगान का विचार करते हैं तो वहां पशुकामना पूर्ति हेतु इडा निधन होता है( ताण्ड्य ब्राह्मण ७.१.११, १३.४.१० ) । वैदिक साहित्य में सार्वत्रिक रूप से उल्लेख आता है कि पशवो वा इडा( ऐतरेय ब्राह्मण २.३०, तैत्तिरीय संहिता ५.६.४.१, तैत्तिरीय ब्राह्मण १.६.६.६, ३.३.८.२, जैमिनीय ब्राह्मण १.३०५, ३.१५, ३.६९, ताण्ड्य ब्राह्मण ७.३.१५) । वैदिक साहित्य में इडा को पाकयज्ञिया कहा जाता है, अर्थात् जैसे - जैसे यज्ञ पूर्णता को प्राप्त होगा, इडा भी पकती जाएगी( तैत्तिरीय संहिता १.७.१.१) । जैमिनीय ब्राह्मण ३.६९ का कथन है कि पशवो वा इळा स्वर्गो लोक: स्व: । पशुष वाव ते तद् आस्थाय स्वर्गं लोकम् अगच्छन् । इन कथनों को समझने के लिए कुछ सूत्र प्राप्त होते हैं । तैत्तिरीय ब्राह्मण १.६.६.६ में साकमेध के संदर्भ में कहा गया है कि "अग्निं स्विष्टकृतं यजति प्रतिष्ठित्यै । इडान्तो भवति । पशवो वा इडा । पशुष एवोपरित्ष्टात् प्रतितिष्ठति ।" यहां अग्नि स्विष्टकृत् को इडान्त कहा गया है । अर्थात् इडा वह है जब अग्नि का हिंसक रूप बिल्कुल समाप्त हो जाए । ताण्ड्य ब्राह्मण ७.३.१५ का कथन है कि "पशवो वा इडा पशवो बृहती" । ताण्ड्य ब्राह्मण ७.६.१७ का कथन है कि "ऐरं बृहत् ऐडं रथन्तरं" । ताण्ड्य ब्राह्मण ७.७.१ का कथन है कि "पशवो बृहद्रथन्तरे" । इससे संकेत मिलता है कि जब पशुओं का रथन्तर रूप होता है, उनकी समता इडा से की जा सकती है । पशुओं का यह रथन्तर रूप स्व: रूपी स्वर्ग को प्राप्त करने में आधार का काम करता है ( वैदिक साहित्य में उल्लेख आता है कि मनु की पुत्री इडा मनु का हाथ पकड कर उनको स्वर्ग ले जाती है ) । रथन्तर और बृहत् शब्दों के स्वरूप को ठीक तरह समझ लेने की आवश्यकता है । जब पृथिवी या अन्य कोई वस्तु सूर्य (या चन्द्रमा) में अपनी ऊर्जा का समावेश करती है तो वह रथन्तर होता है । इसके विपरीत, जब सूर्य अपनी ऊर्जा का समावेश पृथिवी आदि में करता है तो वह बृहद् स्थिति होती है ।

           शतपथ ब्राह्मण २.१.४.१३ में भू, भुव: और स्व: नामक तीन व्याहृतियों के बारे में उल्लेख आता है कि प्रजापति ने भू से स्वयं को उत्पन्न किया, भुव: से प्रजा को और स्व: से पशुओं को । भू और भुव: इन तीन अक्षरों से गार्हपत्य की स्थापना करते हैं जबकि भूर्भुव:स्व: पांच अक्षरों से आहवनीय की । यह कुल ८ अक्षर हो जाते हैं जो गायत्री का प्रतीक है । तैत्तिरीय संहिता १.७.१.४ में पशुमान् होने के लिए प्रतीची इडा के उप - आह्वान का निर्देश है ।

पशु व अङ्गिरस :

शतपथ ब्राह्मण ४.५.१.८ से संकेत मिलता है कि पशु अङ्गिरसों से अवर श्रेणी में आते हैं । जैसा कि अङ्गिरस की टिप्पणी में कहा जा चुका है, अङ्गिरस प्राण वह होते हैं जो बहुत धीरे - धीरे प्रगति करते हैं । ताण्ड्य ब्राह्मण १३.९.२५ के अनुसार अङ्गिरसों का गोष्ठ होता है जहां पशु लौटकर एकत्र होते हैं । आदित्यों का यज्ञ अद्य प्रकार का होता है, आज ही पूर्ण हो जाने वाला, जबकि अङ्गिरसों का श्व: प्रकार का, कल पूरा होने वाला होता है ।

तैत्तिरीय संहिता ३.३.५.३ में पशुओं के संदर्भ में यजु में 'भूतमसि भव्यं नाम' पद का प्रयोग हुआ है । यह इंगित करता है कि पशु भूत और भविष्य से सम्बन्धित हैं ( जैमिनीय ब्राह्मण ३.१८ का कथन है कि 'पशव: श्वस्तनं प्रजा श्वस्तनं स्वर्गो लोको श्वस्तनं' ) ।  जैमिनीय ब्राह्मण २.४१ व २.४२ में गवामयन याग के संदर्भ में कहा गया है कि प्राण - अपान पशु रूप हैं जबकि व्यान आदित्य रूप है । सोते समय जब प्राण - अपान साथ छोड देते हैं, उस समय व्यान ही के कारण पशु जीवित रहता है । व्यान को गवामयन याग का मध्यम दिन विषवान् कहा गया है । तैत्तिरीय संहिता ६.४.४.१ में पशुओं को सोम और व्यान को उपांशुसवन कहा गया है । उपांशुसवन द्वारा सोम को शुद्ध करने का अर्थ होगा कि  व्यान को पशुओं में धारण कराते हैं ।

          ऐसा प्रतीत होता है कि वैदिक साहित्य में पशु को मुख्य रूप से अग्नि और सोम, दो रूप दिए गए हैं । पशु के सोमात्मक होने के संदर्भ में शतपथ ब्राह्मण ५.१.३.७ में पशु को प्रत्यक्ष सोम कहा गया है । शतपथ ब्राह्मण ३.८.३.३३ में वनस्पति को सोम कहा गया है । पशु को सोम बनाने का निर्देश है ।

पशु व उत्तरवेदी :

तैत्तिरीय संहिता ५.२.५.६ व ६.५.९.३ में पशुओं को उत्तरवेदी कहा गया है । शतपथ ब्राह्मण १२.९.१.११ में सौत्रामणी याग के संदर्भ में आत्मा को वेदी, प्रजा को उत्तरवेदी और उत्तरवेदी का आच्छादन करने वाली बर्हि को पशु कहा गया है । तैत्तिरीय संहिता २.६.४.३ का कथन है कि वेदी पर जो पुरीष/रेत बिछाया जाता है, वह प्रजा और पशु का रूप ही है (पुरीषवतीं करोति प्रजा वै पशवः पुरीषं) । उत्तरवेदी का आविर्भाव मुख्य रूप से सोमयाग में होता है । सोमयाग में पहले सोम का अतिथि के रूप में क्रय किया जाता है और उसे प्राग्वंश में आहवनीय के समीप एक आसन्दी पर रखा जाता है । इस बीच महावीर नामक मृत्तिका पात्र में उबलते हुए घृत में पयः का सिंचन कर एक घर्म के रूप में, ज्वाला के रूप में प्रवर्ग्य की सृष्टि की जाती है । प्रवर्ग्यों का क्रम पूरा होने के पश्चात् ही उत्तरवेदी की सृष्टि की जाती है जहां क्रीत सोम का परिष्करण कर उसे देवों को अर्पित किया जाता है । जब पशु को या प्रजा को उत्तरवेदी कहा जाता है तो उससे तात्पर्य यह हो सकता है कि प्रवर्ग्य के रूप में सोमयाग के शिर का तो निर्माण कर लिया गया है, अब उसके शेष शरीर के रूप में पशु रूपी उत्तरवेदी कार्य करती है । चातुर्मास्य याग ऐसा है कि उसके आरम्भिक एक पर्व (वैश्वदेव) में उत्तरवेदी का अस्तित्व नहीं होता ( तैत्तिरीय ब्राह्मण १.६.२.७, १.६.४.३) जबकि शेष तीन पर्वों( वरुण प्रघास, साकमेध व शुनासीर) में होता है । तैत्तिरीय संहिता ६.२.८.२ में उत्तरवेदी को सिंही कहा गया है । यह उल्लेखनीय है कि जैमिनीय ब्राह्मण १.७ में अग्निहोत्र के संदर्भ में कहा गया है कि अस्त होते हुए आदित्य ने अपना तेज पशुओं में पयः रूप से स्थापित किया । अतः जब प्रवर्ग्य सृष्टि हेतु पयः को पशुओं से प्राप्त किया जाता है तो यह प्राप्ति कोई सरल घटना नहीं है । आदित्य और पशु का संयोग होने पर ही पयः की सृष्टि हो सकती है । और वैदिक साहित्य के अनुसार आदित्य पशुओं में व्यान  के रूप में प्रवेश करता है । अतः पयः का भी किसी प्रकार से व्यान से सम्बन्ध होना चाहिए ।

पशु व यूप :

उत्तरवेदी के सबसे पूर्व में यूप गडा होता है जिसके साथ पशु आलभन से पूर्व पशु को बांधते हैं ( पशवे यूपमुच्छ्रयन्ति - शतपथ ब्राह्मण ३.७.२.४)। यूप से बांधने  से पूर्व पशु का आलभन नहीं किया जा सकता ( शतपथ ब्राह्मण ३.७.३.२) । यूप से बंधने के कथन को गहरी दृष्टि से देखने की आवश्यकता है । कहा गया है कि आदित्य यूप है और यजमान पशु है । यह यूप पशु के लिए वज्र का कार्य करता है( ऐतरेय ब्राह्मण २.३), पशु को वश में करता है । आदित्य से पशु का सम्पर्क होने पर उसकी चेतना तो स्वयं ही विराट् रूप में स्थित हो जाएगी । यही पशु का संज्ञपन या आलभन कहलाता होगा । जैमिनीय ब्राह्मण २.२६ व शतपथ ब्राह्मण ११.८.३.१० में कहा गया है कि आदित्य ने बहुत सी वस्तुओं से उनके सर्वश्रेष्ठ अंशों को ग्रहण किया । पशुओं से उसने उनका चक्ष:, सम्यक् दर्शन की शक्ति ग्रहण की । अतः पशुओं में चक्षण की क्षमता नहीं होती, वह सूंघकर आभास करते हैं । इस चक्ष: को पशु की पराकाष्ठा कहा जा सकता है क्योंकि पशु शब्द की एक निरुक्ति पश्यति इति पशु के आधार पर है। जब तक पशु पशु रहेगा, उसे चक्ष: प्राप्त नहीं होगा ।

पशु व उक्थ्य :  

 वैदिक साहित्य में सार्वत्रिक रूप से पशुओं को उक्थ्य कहा गया है । सोमयाग में सोम का शोधन तीन सवनों में किया जाता है । पहले दो सवनों में शोधन द्वारा सोम देवों को प्राप्त होता है और तीसरे सवन के शोधन द्वारा वह मनुष्य से देवता बने ऋभुगण को भी प्राप्त होता है । तृतीय सवन के अन्त में उक्थ्य स्तोत्रों का सम्पादन होता है । जैसा कि उक्थ की टिप्पणी में कहा जा चुका है, ऐसा अनुमान है कि जो प्राण सोए पडे हैं, उन्हें उक्थ्य के द्वारा जगाया जाता है । वैदिक साहित्य में सार्वत्रिक रूप से पशुओं को उक्थ्य कहा गया है । तैत्तिरीय संहिता ३.२.९.२ के अनुसार प्रातःसवन द्वारा आत्मा में तेज को धारण किया जाता है, माध्यन्दिन द्वारा इन्द्रिय को और तृतीयसवन द्वारा पशुओं को ।

पशु व पृष्ठ्य षडह :

गवामयन याग में पहले छह दिन अभिप्लव षडह और उससे अगले छह दिन पृष्ठ्य षडह कहलाते हैं । कहा गया है ( जैमिनीय ब्राह्मण २.३१) कि ब्रह्म अभिप्लव है, क्षत्रिय पृष्ठ्य हैं । दूसरे शब्दों में, देवों की या सूर्य की प्रगति अभिप्लव द्वारा, छलांग लगाकर होती है, जबकि अङ्गिरस प्राणों की प्रगति धीरे - धीरे पृष्ठ्य षडह द्वारा होती है ( गोपथ ब्राह्मण १.४.२३) । अभिप्लव षडह के दिवसों की प्रकृति रथन्तर - बृहत्, रथन्तर - बृहत्, रथन्तर - बृहत् प्रकार से होती है, अर्थात् एक दिन रथन्तर पृष्ठ होता है तो दूसरे दिन बृहत् पृष्ठ । माध्यन्दिन सवन के पश्चात् सम्पन्न होने वाले पृष्ठ साम की प्रकृति क्या है, इसी के द्वारा पूरे दिन की प्रकृति का निर्धारण हो जाता है । पृष्ठ्य षडह में छह दिनों की प्रकृति क्रमशः रथन्तर, बृहत्, वैरूप, वैराज, शक्वर व रेवती प्रकार की होती है । गौ को रथन्तर, अश्व को बृहत्, अजा को वैरूप, अवि को वैराज, व्रीहि को शक्वर और यव को रेवती प्रकार का कहा गया है । छान्दोग्य उपनिषद २.१० - २.२० में गायत्र, रथन्तर, वामदेव्य, बृहत् आदि विभिन्न प्रकार के पृष्ठ सामों में हिंकार, प्रस्ताव, उद्गीथ, प्रतिहार व निधन भक्तियों का विवरण दिया गया है । रथन्तर साम की भक्तियों की तुलना अग्नि के मन्थन, धूम उत्पादन, ज्वलन, अंगार और उपशमन द्वारा की गई है । यह गौ का प्रकार है । इस तुलना को इस प्रकार न्यायोचित मान सकते हैं कि प्रायः गौ को पृथिवी कहा जाता है । पृथिवी की ज्योति अग्नि होती है । बृहत् की भक्तियों की तुलना आदित्य के उदित - पूर्व की अवस्था, उदित अवस्था, मध्यन्दिन, अपराह्न, व अस्त से की गई है । यह अश्व की स्थिति है । इस तुलना को इस प्रकार न्यायोचित मान सकते हैं कि आकाश में विचरण करते हुए सूर्य को अश्व कहा जाता है । वैरूप की भक्तियों की तुलना अभ्रों के संप्लवन, मेघ निर्माण, वर्षण, विद्योतन व स्तनयन, उद्गृहण से की गई है । यह अज अवस्था है । इसकी भक्तियों को कैसे न्यायोचित ठहराया जा सकता है, यह अन्वेषणीय है । वैराज की भक्तियों की तुलना वसन्त, ग्रीष्म, वर्षा, शरद्, हेमन्त से की गई है । यह अवि रूप है । इसकी भक्तियों को इस प्रकार न्यायोचित माना जा सकता है कि वैदिक साहित्य में प्रायः अज को रथन्तर और अवि को बृहद् प्रकार का माना जाता है । पृथिवी पर ऋतुओं का जन्म सूर्य के पृथिवी में प्रवेश से होता है । शक्वरी की भक्तियों की तुलना पृथिवी, अन्तरिक्ष, द्यौ, दिशाएं और समुद्र से की गई है । यह व्रीहि रूप है । रेवती की भक्तियों की तुलना अजा, अवि, गौ, अश्व, पुरुष से की गई है । यह यव रूप है ।

पशु व पुरोडाश :

          वैदिक साहित्य में सार्वत्रिक रूप से पुरोडाश को पशु कहा गया है ( शतपथ ब्राह्मण १.२.३.५ ) । पुरोडाश को पिसे हुए आटे द्वारा बनाया जाता है । कहा गया है कि पुरोडाश में पशु के लोम, त्वक्, मांस, अस्थि और मज्जा पांचो अवयवों का समावेश होता है । जो पिष्ट होते हैं, वह लोम होते हैं, जो आपः लाते हैं, वह त्वक् रूप है, जो मिलाते हैं, वह मांस रूप है, जो पकाते हैं, वह अस्थि रूप है । जो ऊपर से अभिक्षारण करते हैं/घृत लगाते हैं, वह मज्जा रूप है । पुरोडाश के पशुओं से सम्बन्ध को एक और आख्यान से स्पष्ट किया जाता है ( ऐतरेय ब्राह्मण २.८ - २.९) । देवों ने पुरुष पशु का आलभन किया तो पुरुष का मेध अपक्रान्त होकर अश्व में प्रवेश कर गया, अश्व का गौ में, गौ का अवि में, अवि का अज में और अज का पृथिवी में व्रीहि और यव में । अतः जब पुरोडाश बनाने के लिए व्रीहि और यव का उपयोग करते हैं तो वह इसी मेध के आलभन के लिए करते हैं । ऐतरेय ब्राह्मण २.११ का कथन है कि यज्ञ में पशु की वपा का उपयोग प्रातःसवन में, हृदय का उपयोग माध्यन्दिन सवन में और अंगों का उपयोग तृतीय सवन में हवि हेतु किया जाता है । उसके लोम, त्वक्, असृक्, कुष्ठिका, शफ, विषाण आदि का पृथिवी में स्कन्दन हो जाता है । पुरोडाश द्वारा इनकी आपूर्ति हो जाती है(ऐतरेय ब्राह्मण २.११) । पुरोडाश का कौन सा अवयव पशु के किस अवयव के तुल्य होता है, यह ऐतरेय ब्राह्मण २.९ में दिया गया है ।पौर्णमास याग में पहले दिन सायंकाल अग्नीषोमीय पशु का आलभन किया जाता है और दूसरे दिन प्रातःकाल पुरोडाश की हवि दी जाती है । इस दिन देवगण पशु रूपी चन्द्रमा का आलभन करते हैं । पुरोडाश के महत्त्व को इस तथ्य से समझा जा सकता है कि पुरोडाश में पशु के लोम, त्वक् आदि ५ अवयवों का समावेश होना आवश्यक है । यह लोम, त्वक् आदि वही सामगान की ५ भक्तियां हैं जिनका उल्लेख ऊपर किया जा चुका है । पशु प्राणी में तो इन भक्तियों की कल्पना की जा सकती है लेकिन वैदिक साहित्य यव और व्रीहि जैसे जड पदार्थों से बने पुरोडाश में भी इन भक्तियों के समावेश का निर्देश देता है । शतपथ ब्राह्मण ६.२.२.१२ तथा तैत्तिरीय संहिता ५.५.१.३ में पशु को वायव्य और पशुपुरोडाश को प्राजापत्य कहा गया है । तैत्तिरीय संहिता १.५.२.३ में यजमान को पुरोडाश कहा गया है जिसके अभितः पशु रूपी आहुतियां दी जाती हैं । ऐसा करके यजमान को पशुओं द्वारा परिग्रहण किया जाता है । तैत्तिरीय ब्राह्मण १.८.६.३ के अनुसार अनुयाज कर्म से पूर्व पुरोडाशों द्वारा प्रचरण किया जाता है । पशु ही पुरोडाश हैं ।

          सोमयागों में प्रातःकाल के सवन के मुख्य रूप से दो कृत्य होते हैं - बहिष्पवमान और आज्य । बहिष्पवमान उत्तरवेदी से बाहर और आज्य उत्तरवेदी में स्थित होकर किया जाता है । ताण्ड्य ब्राह्मण ६.८.८ का कथन है कि यह जो बहिष्पवमान स्तोत्र एकरूपाओं द्वारा किया जाता है, यह आरण्यक पशुओं के लिए किया जाता है जो एकरूप होते हैं । इसके पश्चात् जो आज्य नामक कृत्य होता है, वह ग्राम्य पशुओं के लिए किया जाता है ( ताण्ड्य ब्राह्मण ६.८.१२, ७.२.६) ।

पशु, पयः और पृषदाज्य

पशुओं में पयः की उत्पत्ति किस प्रकार की जाए, यह अभी तक एक प्रश्न ही बना हुआ है । जैमिनीय ब्राह्मण १.७ में अग्निहोत्र के संदर्भ में उल्लेख आता है कि अस्त होते हुए सूर्य ने अपना तेज पशुओं में पयः के रूप में स्थापित किया । सारे वैदिक साहित्य में यह स्पष्ट नहीं किया गया है कि पशुओं में पयः का निर्माण किस प्रकार होता है । आधुनिक विज्ञान के अनुसार उपकला कोशिकाएं पयः निर्माण के लिए उत्तरदायी हैं । जैमिनीय ब्राह्मण ३.१४५ का कथन है कि रेवतयः(छठां दिन) पयः है जबकि पांचवां( पृष्ठ्य) शक्वर नामक अह पशु हैं । शतपथ ब्राह्मण ७.५.२.१७ का कथन है कि "आदित्यं गर्भं पयसा समङ्ग्धि" । शतपथ ब्राह्मण ३.८.४.८ का कथन है कि पशु अनुयाज हैं( ऐसे भी उल्लेख मिलते हैं कि पशवो वै प्रयाजा: ) और पयः पृषदाज्य है । यहां प्रश्न उठ खडा होता है कि पृषदाज्य क्या होता है ? सांकेतिक रूप में तो घृत में दधि मिलाकर उसे पृषदाज्य का नाम दिया जाता है । शतपथ ब्राह्मण ११.५.६.४ का कथन है कि आज्य आहुतियां यजु ( ऐसी क्रिया जिससे अव्यवस्था उत्पन्न न हो ) रूप होती हैं जबकि पयः आहुतियां ऋचाओं का रूप होती हैं । तैत्तिरीय संहिता ६.३.११.६ का कथन है कि प्रजापति ने पहले आज्य की रचना की, पशुओं की मध्य में और अन्त में पृषदाज्य की । अतः प्रयाज इष्टि आज्य द्वारा की जाती है, पशुओं द्वारा मध्य में और पृषदाज्य द्वारा अनूयाज इष्टि की जाती है । शांखायन ब्राह्मण १०.६ का कथन है कि 'धामभाजो देवा पाथभागो वनस्पति: । - - - पाथ: पितर: पितृदेवत्य इव वै पशु: । पितृदेवत्यं पयः ।' तैत्तिरीय ब्राह्मण १.८.६.३ के अनुसार अनुयाज कर्म से पूर्व पुरोडाशों द्वारा प्रचरण किया जाता है । पशु ही पुरोडाश हैं । पृषदाज्य पशुओं के प्राणापान का रूप है ( तैत्तिरीय संहिता ६.३.९.६) । शतपथ ब्राह्मण ३.८.४.८ का कथन है कि पशु अनुयाज हैं, पयः पृषदाज्य है । इस प्रकार पशुओं में पयः की स्थापना करते हैं । पृषदाज्य के संदर्भ में ऋग्वेद १०.९०.८ का कथन है कि "तस्माद्यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् । पशून् ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ।।" शतपथ ब्राह्मण २.३.२.१६ में अग्निहोत्र के संदर्भ में कहा गया है कि जो पूर्वाहुति है, वह देवों के लिए है, जो उत्तराहुति है, वह मनुष्यों के लिए और जो स्रचि में (आज्य) शेष रहता है, वह पशु हैं । यह अन्वेषणीय है कि क्या शेष आज्य को पृषदाज्य कहा जा सकता है ? शांखायन ब्राह्मण १३.४ में सोम के १० अंशुओं को गिनाया गया है जिनसे पूर्ण सोम बनता है । इनमें से पयः को जीव अंशु और पशु को अमृत अंशु कहा गया है । स्वयं पशु ही सोम है ।

पशु, पयः और व्यान :

शतपथ ब्राह्मण ४.३.५.१३ का कथन है कि पशु आदित्यों के अनुदिश होते हैं, अतः पयः का धारण पशु में होता है । आदित्य मर्त्य स्तर पर व्यान की प्रतिष्ठा करता है । अतः ऐसा हो सकता है कि व्यान ही पयः की उत्पत्ति के लिए उत्तरदायी हो । कहा गया है कि प्राण और अपान तो पशु होते हैं लेकिन यह मर्त्य जिससे जीवन धारण करता है, वह व्यान है ( जैमिनीय ब्राह्मण २.४२, तैत्तिरीय संहिता ६.१.९.७) । व्यान की पूर्ति आदित्य करता है ( द्रष्टव्य - गवामयन याग के संदर्भ में जैमिनीय ब्राह्मण २.४१ का यह कथन कि विषवान् दिवस से पूर्व तक प्राण का आधिपत्य है, विषवान् दिवस व्यान है और विषवान् दिवस के पश्चात् अपान का वर्चस्व होता है । अपान इस सबका आहरण करता है ) । व्यान क्या हो सकता है, इस संदर्भ में छान्दोग्य उपनिषद १.३.३ का कथन है कि प्राण और अपान की सन्धि व्यान है । ऐतरेय आरण्यक ५.१.४ से संकेत मिलता है कि व्यान की गति तिर्यक् प्रकार की होनी चाहिए(प्राणमनु प्रेङ्खस्वेति प्राञ्चं प्रेङ्खं प्रणयति व्यानमन्वीङ्खस्वेति तिर्यञ्चमपानमन्वीङ्खस्वेत्यभ्यात्मम्) । गोपथ ब्राह्मण २.५.४ का कथन है कि सामगान करने वाले ऋत्विजों में प्रतिहर्त्ता ऋत्विज व्यान का प्रतिनिधित्व करता है (तस्य मन एव ब्रह्मा प्राण उद्गाता अपानः प्रस्तोता व्यानः प्रतिहर्ता वाग् घोता चक्षुर् अध्वर्युः)। शतपथ ब्राह्मण २.२.२.१८ का कथन है कि यज्ञ की तीन अग्नियों गार्हपत्य, अन्वाहार्यपचन और आहवनीय में से अन्वाहार्यपचन अग्नि व्यान का रूप है । इस अग्नि का देवता नळ नैषध है । यज्ञ में इस अग्नि का उपयोग अन्न पकाने के लिए किया जाता है । इस अग्नि से अन्न में रस उत्पन्न हो जाता है । यही कारण है कि पौराणिक कथा में राजा नळ बाहुक रूप में रसोईये का काम भी करता है । अन्यत्र ( शतपथ ब्राह्मण ११.१.८., तैत्तिरीय संहिता १.७.३.१-२) में कहा गया है कि इस अग्नि का अन्वाहार्य नाम इसलिए है कि यज्ञ में जो हीन होता है, क्रूर होता है, उसका आहरण अन्वाहार्य द्वारा किया जाता है । अतः यदि व्यान पयः की उत्पत्ति के लिए उत्तरदायी है तो यह एक सम अवस्था, साम की अवस्था होनी चाहिए । तैत्तिरीय संहिता ६.४.४.१ के अनुसार पशु सोम हैं और व्यान उपांशुसवन( सोम शुद्ध करने का पत्थर?) है । इससे पशुओं में व्यान को धारण कराते हैं ।अथर्ववेद १५.१५ से १५.१७ सूक्त प्राण, अपान और व्यान के संदर्भ में हैं । इन सूक्तों में प्राण आदि में से प्रत्येक को ७ भागों में विभाजित किया गया है । छठे प्राण को पशव: कहा गया है । भूमि से आरम्भ करके संवत्सर तक ७ व्यानों को गिनाया गया है ।

          ताण्ड्य ब्राह्मण १३.४.१० का कथन है कि ओजस्कामी के लिए सामगान में अथकार निधन का उच्चारण किया जाता है जबकि पशुकामी के लिए इडा निधन का । इडा निधन से पयः के द्वारा उस लोक में प्रतिष्ठित होता है ।

          सौत्रामणी याग के संदर्भ में शतपथ ब्राह्मण १२.७.३.१८ में पशुओं को पयोग्रहा: और अन्न को सुराग्रहा: कहा गया है । फिर ग्राम्य पशुओं को पयोग्रहा: और आरण्यक पशुओं को सुराग्रहा: कहा गया है ।

पशु व छन्द :

 पशुओं को सार्वत्रिक रूप से जगती छन्द के साथ सम्बद्ध किया गया है ( उदाहरण के लिए, ऐतरेय ३.२५ तैत्तिरीय संहिता २.५.१०.२, ताण्ड्य ब्राह्मण १३.४.१०) क्योंकि जगती छन्द जब सोम का आहरण करने द्युलोक में गया था, तब वहां से वह असफल होकर दीक्षा व पशु के साथ लौटा था । पशु १६ कलाओं वाले होते हैं ( ताण्ड्य ब्राह्मण ३.१२.२) ।

          पशुओं को सार्वत्रिक रूप से छन्द कहा गया है ( उदाहरणार्थ, तैत्तिरीय संहिता ३.४.९.२, ५.४.११.१) । कहा गया है ( शतपथ ब्राह्मण १.८.२.१४, ४.४.३.१) कि जैसे पशु मनुष्यों के लिए भार वहन करते हैं, ऐसे ही देवों के लिए छन्द भार वहन करते हैं । पशु छन्द कैसे हो सकते हैं, इसका एक संकेत तैत्तिरीय संहिता ५.४.८.५ से मिलता है । कहा गया है कि 'ऋक् च म साम च म एतद्वै छन्दसां रूपं । गर्भाश्च मे वत्साश्च म एतद्वै पशूनां रूपं ।' इससे संकेत मिलता है कि जब तक दिव्य वाक् की गर्भ जैसी स्थिति है, वह स्पष्ट नहीं हुई है, तब तक वह पशु जैसी है, गर्भ में है । जब वह स्पष्ट होकर ऋक् और साम बन जाती है, तब वह छन्द रूप हो जाती है ।

पशु व छन्दोम :

 द्वादशाह नामक सोमयाग में पहला दिन प्रायणीय अह होता है, उससे अगले ६ दिन पृष्ठ्य षडह होते हैं, उससे अगले तीन दिनों की छन्दोम संज्ञा होती है और दसवां दिन अविवाक्यम् होता है । वैदिक साहित्य में सार्वत्रिक रूप से उल्लेख मिलता है कि पशवो वै छन्दोमा: । छन्दोमों द्वारा इस लोक की जय होती है । तैत्तिरीय संहिता ७.३.३.२ में द्वादशाह यज्ञ के संदर्भ में पशुओं को तीन छन्दोम संज्ञक दिन कहा गया है । तैत्तिरीय संहिता ७.३.५.२ व ७.३.६.२ का कथन है कि पृष्ठों द्वारा आदित्यों ने स्वर्ग लोक को आरोहण किया जबकि तीन( छन्दोम) दिनों द्वारा इस लोक में पशुओं को रखा?

पशु व स्तोम :

 तैत्तिरीय संहिता ४.३.१०.२ में विभिन्न स्तोमों से विभिन्न प्रकार के पशुओं के सृजन का कथन है । सप्तदश स्तोम से पशुओं का सृजन किया गया जिनका अधिपति बृहस्पति था । एकविंश से एकशफ पशुओं का जिनका अधिपति वरुण था । त्रयोविंश से क्षुद्र पशुओं का जिनका अधिपति पूषा था । पंचविंश से आरण्य पशुओं का जिनका अधिपति वायु था । तैत्तिरीय संहिता २.५.५.२ में शिपिविष्ट विष्णु के संदर्भ में यज्ञ को विष्णु और पशु को शिपि(शिपृ – क्षरणे) कहा गया है ।

पशु व प्रयाज - अनुयाज :

 वैदिक साहित्य में प्रातरनुवाक् के संदर्भ में सार्वत्रिक रूप से ( उदाहरण के लिए, ऐतरेय ब्राह्मण २.१८) सोमपान करने वाले ३३ देवों हेतु सोम की आहुति और ३३ असोमपा देवों( ११ प्रयाज, ११ अनुयाज, ११ उपयाज) हेतु पशुओं की आहुति का निर्देश है । शांखायन ब्राह्मण १०.३ में उपवसथ में अग्नीषोमीय पशु के संदर्भ में प्रयाज और अनुयाज में अन्तर स्पष्ट किया गया है । प्राण प्रयाज है, अपान अनुयाज ; प्रयाजों में पूरी ऋचा का उच्चारण किया जाता है, अनुयाज में केवल ऋचा के प्रतीक मात्र का, प्रयाज रेतः सिंचन हैं जबकि अनुयाज रेतोधेय हैं । ११ प्रयाजों के संदर्भ में तैत्तिरीय संहिता ६.३.७.५ का कथन है कि १० पशु प्राण हैं, आत्मा एकादश है और वपा एक परिशय है जिसके द्वारा आत्मा को आत्मा में परिशयित किया जाता है । तैसं. ६.३.९.५ का कथन है कि वपा पशुओं में अग्र होती है, वैसे ही जैसे ओषधियों में बर्हि । आत्मा वपा है ।

          तैत्तिरीय संहिता २.२.७.१ में इन्द्रियवान् इन्द्र के लिए एकादश कपाल पुरोडाश निर्वपन का निर्देश है क्योंकि इन्द्रियां ही पशु हैं (तुलनीय : पुराणों का समान कथन ) । तैत्तिरीय संहिता १.६.७.३ में इन्द्रिय को आरण्य कहा गया है ।

पशु व प्रजा :

वैदिक साहित्य में सार्वत्रिक रूप से प्रजा व पशु शब्द साथ - साथ मिलते हैं । प्रजा का पशु से क्या सम्बन्ध है, यह स्पष्ट नहीं है । शतपथ ब्राह्मण ११.४.४.८ का कथन है कि जो यज्ञ का न्यून है, वह उसका प्रजनन है और जो अतिरिक्त है, वह पशव्य है । अथर्ववेद १५.१५.८ के अनुसार जो प्रिय नामक प्राण है, उसकी पशव: संज्ञा है, जो अपरिमित प्राण है, उसकी प्रजा संज्ञा है । जैमिनीय ब्राह्मण १.३२३ का कथन है कि जो कुछ वाक् द्वारा करता है, वह प्रजा है और जो ऋचा का गान करता है, वह पशु हैं । शांखायन ब्राह्मण ११.६ का कथन है कि यज्ञ में तीन काम(कामनाएं) ही होते हैं । जो यज्ञ का सम्पन्न होता है, वह स्वर्ग्य होता है, जो न्यून होता है, वह अन्नाद्य होता है और जो अतिरिक्त होता है, वह प्रजनन के लिए होता है('यद्वै यज्ञस्य संपन्नं तत्स्वर्ग्यं यन्न्यूनं तदन्नाद्यं यदतिरिक्तं तत्प्रजात्यै ।') । ऐतरेय आरण्यक का कथन है कि 'अतिरिक्तं वै पुंसो, न्यूनं स्त्रियै' । यह संकेत करता है कि न्यून स्थित प्रकृति के लिए है । तैत्तिरीय संहिता २.५.१०.२ का कथन है कि इड यजन से पशुओं का अवरुन्धन होता है जबकि बर्हि यजन से प्रजा का । तैत्तिरीय संहिता २.६.७.६ का कथन है कि प्रजा उत्तरा देवयज्या है, पशु भूयः हविष्करण हैं । तैत्तिरीय संहिता ५.३.६.१ का कथन है कि तन्तु इति प्रजा हैं, पृतनाषाडिति पशू हैं, रेवदिति ओषधी हैं । तैत्तिरीय संहिता ५.४.६.६ का कथन है कि प्रजा पशुओं का सुम्न हैं । अथर्ववेद १०.१०.२९ के अनुसार जैसे बीज उपयुक्त योनि को पाकर रोहण करता है, ऐसे ही हमारे अंदर प्रजा व पशुओं का रोहण होना चाहिए । तैत्तिरीय संहिता ५.४.५.३ का कथन है कि प्रजा वर्च: है जबकि पशव: वरिव: ( वरिवस्या भक्ति रहस्य पुस्तक लोक में प्रसिद्ध है ) । अथर्ववेद १६.८ सूक्त के मन्त्रों की टेक "यज्ञोऽस्माकं पशवोऽस्माकं प्रजाऽस्माकं" है । इसी सूक्त में विभिन्न देवताओं द्वारा निर्मित पाशों को खोलने का भी वर्णन है । यह विलक्षण है कि जहां पौराणिक वर्णन में पशु और पाश का गहरा सम्बन्ध दिखाया गया है, वहीं वैदिक साहित्य में केवल यही एक सूक्त है जहां पशु के साथ पाश का सम्बन्ध मिलता है । प्रजा का अर्थ प्रज्ञा हो सकता है ।

पशु व गार्हपत्य अग्नि :

तैत्तिरीय ब्राह्मण १.१.६.२ में आख्यान है कि देवों ने अपना धन अग्नि को सौंप दिया । अग्नि ने वह धन पशु, आपः व आदित्य में रख दिया । जो पवमान अग्नि है, वह पशु है, जो पावक अग्नि है वह आपः है और जो शुचि अग्नि है, वह आदित्य का रूप है । तैत्तिरीय ब्राह्मण १.२.१.२५ में शंस्य/आहवनीय अग्नि से प्रार्थना की गई है कि 'शंस्य पशून्मे गोपाय द्विपादो ये चतुष्पद: ।' तैत्तिरीय ब्राह्मण १.१.४.६ में प्रश्न उठाया गया है कि प्रजा व पशु की प्राप्ति हेतु मनु पहले गार्हपत्य अग्नि का आधान करे, या अन्वाहार्यपचन का या आहवनीय का? मनु - पुत्री इडा द्वारा आधान इसी क्रम में कराया गया जिससे प्रजा व पशुओं की प्राप्ति हो । कहा गया है कि गार्हपत्य के अनुदिश प्रजा व पशुओं का प्रजनन होता है । अथर्ववेद १९.३१.२ में गार्हपत्य अग्नि के पशुओं का अधिपति होने का उल्लेख है । तैत्तिरीय ब्राह्मण ३.४.७.७ का कथन है कि जो पशु अग्नियों के बीच में स्थित हो जाते हैं, वह मानो इस प्रकार है जैसे देवों की संसद में आ जाना । तैत्तिरीय संहिता १.७.६.७ का कथन है कि यदि कोई आहिताग्नि/दीक्षित होकर भी असभा वाला है तो उसने विराट् को प्राप्त नहीं किया है । पशु ही ब्राह्मण की सभा हैं ।अथर्ववेद १९.४८.५ का कथन है कि "पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुष जाग्रति ।" तैत्तिरीय ब्राह्मण १.१.४.३ का कथन है कि रात्रि आग्नेयी है, पशव: आग्नेय हैं, रात्रि को गार्हपत्य में स्थापित करता है । इससे पशुओं की प्राप्ति होती है । इन कथनों से ऐसा प्रतीत होता है कि यज्ञ में यजमान को रात्रि में गार्हपत्य के निकट वास करके जागते रह कर पशुओं की रक्षा करनी पडती है ।

पशु, त्वष्टा, पूषा व सविता :

 वैदिक साहित्य में सार्वत्रिक रूप से त्वष्टा को पशुओं का रूप - निर्माता कहा गया है ("सोमेन पूर्णं कलशं बिभर्षि त्वष्टा रूपाणां जनिता पशूनाम्" - अथर्ववेद ९.४.६) । तैत्तिरीय ब्राह्मण २.५.७.४ का कथन है कि "त्वष्टा पशूनां मिथुनानां रूपकृद्रूपपति: । रूपेणास्मिन् यज्ञे यजमानाय पशून्ददातु स्वाहा ।" देव त्वष्टर्वसु रम की व्याख्या में शतपथ ब्राह्मण ३.७.३.११ का कथन है कि "त्वष्टा वै पशूनामीष्टे । पशवो वसु ।" तैत्तिरीय संहिता १.६.४.४ का कथन है कि " त्वष्टुरहं देवयज्यया पशूनां रूपं पुषेयम् ।" शांखायन ब्राह्मण १९.६ का कथन है कि त्वाष्ट्र रेतः सिंचन है । पत्नियों में रेत का सेचन किया जाता है । पूषण्वान् करम्भं की व्याख्या में ऐतरेय ब्राह्मण २.२४ का कथन है कि पशु पूषा हैं और करम्भ अन्न है । तैत्तिरीय ब्राह्मण ३.१.२.९-१० का कथन है कि रेवती नक्षत्र हमारे लिए क्षुद्र पशुओं( अजा, अवि आदि ) की रक्षा करे और रेवती नक्षत्र का अधिपति पूषा हमारे लिए गायों और अश्वों को लाए ( "क्षुद्रान्पशून्रक्षतु रेवती नः । गावो नो अश्वां अन्वेतु पूषा । अन्नं रक्षन्तौ बहुधा विरूपम् ।") । सविता के संदर्भ में कहा गया है कि "अथास्मभ्यं सविता सर्वताता । दिवे दिवे आसुवा भूरि पश्व: ।" - तैत्तिरीय ब्राह्मण २.७.१५.१ ।

पशु व रेवती :

*रेवतीष वामदेव्येन पशुकाम: स्तुवीत । आपो वै रेवत्य: पशवो वामदेव्यं अद्भ्य एवास्मै पशून् प्रजनयति - ताण्ड्य ब्राह्मण ७.९.२०( यहां रेवतीष वामदेव्यं एक साम विशेष का नाम है )

*पयो वै रेवतयः । पशव: पञ्चमम् अह: । - जैमिनीय ब्राह्मण ३.१४५(पृष्ठ्य षडह के पंचम अह को शक्वर अह कहते हैं । षष्ठम अह को रैवत अह कहते हैं । इस अह में गाया जाने वाला साम रेवतीष वारवन्तीयम् है ।)

*पशवो वै रेवतयः । आत्मा मध्यंदिनः । - जैमिनीय ब्राह्मण ३.१४४

*आपः व मित्रावरुणौ से रेवतयः पशुओं का जन्म - जैमिनीय ब्राह्मण १.१४०

*सप्तपदा शक्वरी पशव: शक्वरी सप्त ग्राम्या: पशव: सप्तारण्या: सप्त छन्दांसि उभयस्यावरुद्धयै । - तैत्तिरीय संहिता ६.१.८.१

*रेवदसि ओषधीभ्यस्त्वौषधीर्जिन्वेत्याह ओषधीष्वेव पशून्प्रतिष्ठापयति - तैत्तिरीय संहिता ३.५.२.४

*रेवती रमध्वमित्याह पशवो वै रेवती: पशूनेवाऽऽत्मन्रमयत - तैत्तिरीय संहिता १.५.८.२

*क्षुद्रान्पशून्रक्षतु रेवती नः । गावो नो अश्वां अन्वेतु पूषा । अन्नं रक्षन्तौ बहुधा विरूपम् ।" - तैत्तिरीय ब्राह्मण ३.१.२.९

 

पशु व ऋषि :

 ऐसा अनुमान है कि जमदग्नि ऋषि का सम्बन्ध अज अवस्था से, सूर्य की अनुदित अवस्था से है । जमदग्नि का अर्थ है अग्नि को यमित करने वाला । जमदग्नि की पत्नी का नाम रेणुका है । रेणुका से अर्थ धूल से होता है । यह कोई ज्योति रूपी धूल हो सकती है । रेणुका पतिव्रता नहीं है, वह कार्तवीर्य अर्जुन के प्रति आकृष्ट हो जाती है । अतः जमदग्नि उसके वध का आदेश देते हैं । इसके पश्चात् वसिष्ठ ऋषि की स्थिति अवि से, सूर्य के उदय से सम्बन्धित हो सकती है । वसिष्ठ ऋषि ने सन्ध्या का परिष्कार कर उसे अपनी पत्नी अरुन्धती के रूप में ग्रहण किया गया है । अरुन्धती का अर्थ होता है जो अरुण को धारण करती है । ऐसी स्थिति सूर्योदय पर होती है । अरुन्धती पूर्णतः पतिव्रता है । वसिष्ठ से अगली स्थिति गोतम ऋषि की है जो गौ से, मध्याह्न काल से सम्बन्धित हो सकता है । इससे अगली स्थिति विश्वामित्र की है जो अश्व से सम्बन्धित हो सकता है ।

 

वैदिक संदर्भाः

आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः।

आजा नष्टं यथा पशुम्॥ १.०२३.१३

सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः॥ १.०६५.१०

प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये।

प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे।

अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम्॥ १.१२७.१०

त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना।

एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते॥ १.१४४.०६

यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन।

यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा॥ १.१६६.०६

स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः।

अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम॥ २.००४.०७

याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः।

विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः॥ २.०३८.०८

न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः।

नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति॥ ३.०५३.२३

इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा।

पुरंदरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः॥ ३.०५४.१५

अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि।

युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमाँ अस्तु गातुः॥ ३.०५४.१८

स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात्।

पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः॥ ४.००६.०४

उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु।

नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम्॥ ४.०३८.०५

स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः।

हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः॥ ५.००७.०७

उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम्।

पुरू यो दग्धासि वनाग्ने पशुर्न यवसे॥ ५.००९.०४

चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने।

घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तम्वादाम विप्राः॥ ५.०३०.१५

को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे।

ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान्॥ ५.०४१.०१

इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः।

अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निर्ऋतिर्जग्रसीत॥ ५.०४१.१७

यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः।

नृमणा वीरपस्त्योऽर्णा धीरेव सनिता॥ ५.०५०.०४

सनत्साश्व्यं पशुमुत गव्यं शतावयम्।

श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत्॥ ५.०६१.०५

नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः।

पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु॥ ६.००१.१२

त्वं त्या चिदच्युताग्ने पशुर्न यवसे।

धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः॥ ६.००२.०९

पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि।

यूथेव पश्वः पशुपा दमूना अस्माँ इन्द्राभ्या ववृत्स्वाजौ॥ ६.०१९.०३

प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम्।

स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः॥ ६.०४९.१२

या ते अष्ट्रा गोपशाघृणे पशुसाधनी।

तस्यास्ते सुम्नमीमहे॥ ६.०५३.०९

उत नो गोषणिं धियमश्वसां वाजसामुत ।
नृवत्कृणुहि वीतये ॥१०॥

अजाश्वः पशुपा वाजपस्त्यो धियंजिन्वो भुवने विश्वे अर्पितः।

अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते॥ ६.०५८.०२

दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम्।

मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः॥ ७.०१८.०८

आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम्।

उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ८.००१.३१

अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः।

अदितिः पात्वंहसः सदावृधा॥ ८.०१८.०६

आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः।

ओजिष्ठमश्व्यं पशुम्॥ ८.०३४.१६

इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः।

पुष्टावन्तो यथा पशुम्॥ ८.०४५.१६

मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः।

गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत्॥ ८.०९६.१०

पशोर्ममास्मदीयाय गवे वा । यद्वा पशोरतीन्द्रियार्थं द्रष्टुर्मम धनादिकं दातुं गवे सुखादिकं प्रदातुमिन्द्राय स्तुतिं प्रेरय । - सा.भा.

आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत्।

उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि॥ ९.०७२.०९

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते।

सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते॥ ९.०८६.४३

परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः

सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु॥ ९.०९२.०६

अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूर्ये न विशः।

अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म॥ ९.०९४.०१

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम्।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ९.०९७.०१

शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना।

धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः॥ १०.००४.०३

पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः।

स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः॥ १०.०१७.०३

अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः।

वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे॥ १०.०८५.४४

यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः।

यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च॥ १०.०८७.१६

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः।

देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्॥ १०.०९०.१५

प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे।

प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना॥ १०.१४२.०२

 

*शुक्रामन्थि ग्रहः :- इषमूर्जमस्मासु धत्तं। प्राणान्पशुषु। प्रजां मयि च यजमाने च तै.ब्रा. १.१.१.५

*संज्ञानं ह्येतत्पशूनाम्। यदूषाः - तै.ब्रा.१.१.३.२

*आग्नेयी रात्रिः। आग्नेयाः पशवः। नक्तं गार्हपत्यमादधाति। पशूनेवावरुन्द्धे। - तै.ब्रा.१.१.४.३

*गार्हपत्यं वा अनु प्रजाः पशवः प्रजायन्ते - तै.ब्रा.१.१.४.७

*यदश्वस्य पदेऽग्मिनादध्यात्। रुद्राय पशूनपिदध्यात्। अपशुर्यजमानः स्यात् - - - - - तै.ब्रा.१.१.५.८

*अग्नि द्वारा देवों के वसु को त्रेधा विभक्त करके पशुओं, आपः व आदित्य में रखना। पशवो वा अग्निः पवमानः यदेव पशुष्वासीत् तत्तेनावारुन्धत - तै.ब्रा.१.१..२

*गार्हपत्य विषयक मन्त्राः :- घर्मः शिरस्तदयमग्निः। संप्रियः पशुभिर्भुवत्- तै.ब्रा.१.१.७.२

*प्रजा अग्ने संवासय। आशाश्च पशुभिः सह। - - - (इति उत्तरेण गार्हपत्यायतनं कल्माषमजं बध्नाति) - तै.ब्रा.१.२.१.१३

*यस्त आत्मा पशुषु प्रविष्टः। पुष्टिर्या ते मनुष्येषु पप्रथे तया। नो अग्ने जुषमाण ऐहि। - तै.ब्रा.१.२.१.२२

*दिवः पृथिव्याः पर्यन्तरिक्षात्। वातात्पशुभ्यो अध्योषधीभ्यः। यत्र यत्र जातवेदः संबभूथ। ततो नो अग्ने जुषमाण एहि - तै.ब्रा.१.२.१.२२

*शंस्य पशून्मे गोपाय। द्विपादो ये चतुष्पदः। अष्टाशफश्च य इहाग्ने। ये चैकशफ आशुगाः - तै.ब्रा.१.२.१.२५

*पश्वभिधानम् : यदेते ब्राह्मणवन्तः पशव आलभ्यन्ते। नाप्रियं भ्रातृव्यमभ्यतिरिच्यते - तै.ब्रा.१.२.५.३

*महाव्रत के पक्षी में : पञ्चविंश आत्मा भवति। तस्मान्मध्यतः पशवो वरिष्ठाः - तै.ब्रा.१.२.६.४

*वाजपेय में सर्व क्रतुओं का अवरुन्धन पशुओं द्वारा। आग्नेय पशु द्वारा अग्निष्टोम, ऐन्द्राग्न पशु द्वारा उक्थ्य, ऐन्द्र पशु द्वारा षोडशी स्तोत्र, सारस्वत पशु द्वारा अतिरात्र, मारुत पशु द्वारा बृहत् स्तोत्र। अग्निष्टोम द्वारा आत्मा का स्पृणन्, उक्थ्य द्वारा प्राणापान का, षोडशी स्तोत्र द्वारा वीर्य, अतिरात्र द्वारा वाक्, बृहत् स्तोत्र द्वारा प्रजा, - - - - तै.ब्रा.१.३.४.१

ब्रह्मवादिनो वदन्ति । नाग्निष्टोमो नोक्थ्यः । न षोडशी नातिरात्रः । अथ कस्माद्वाजपेये सर्वे यज्ञक्रतवोऽवरुध्यन्त इति । पशुभिरिति ब्रूयात् । आग्नेयं पशुमालभते । अग्निष्टोममेव तेनावरुन्धे । ऐन्द्राग्नेनोक्थ्यम् । ऐन्द्रेण षोडशिनः स्तोत्रम् । सारस्वत्यातिरात्रम् १मारुत्या बृहतः स्तोत्रम् । एतावन्तो वै यज्ञक्रतवः । तान्पशुभिरेवावरुन्धे । आत्मानमेव स्पृणोत्यग्निष्टोमेन । प्राणापानावुक्थ्येन । वीर्य षोडशिनः स्तोत्रेण । वाचमतिरात्रेण । प्रजां बृहतः स्तोत्रेण । इममेव लोकमभिजयत्यग्निष्टोमेन । अन्तरिक्षमुक्थ्येन २ सुवर्गं लोक षोडशिनः स्तोत्रेण । देवयानानेव पथ आरोहत्यतिरात्रेण । नाक रोहति बृहतः स्तोत्रेण । तेज एवात्मन्धत्त आग्नेयेन पशुना । ओजो बलमैन्द्राग्नेन । इन्द्रियमैन्द्रेण । वाच सारस्वत्या । उभावेव देवलोकं च मनुष्यलोकं चाभिजयति मारुत्या वशया । सप्तदश प्राजापत्यान्पशूनालभते । सप्तदशः प्रजापतिः – तैब्रा १.३.४.१

*- - - - अथो पशूनामेव च्छिद्रमपिदधाति - तै.ब्रा.१.३.४.५

*पुष्ट्यै वा एतद्रूपम् यदजा। त्रिः संवत्सरस्यान्यान्पशून्परिप्रजायते - तै.ब्रा.१.३.७.७

*वाजपेय : अनिरुक्त ऋचाओं से प्रातःसवन, वाजवतियों से माध्यंदिन, शिपिविष्टवतियों से तृतीय सवन। यज्ञ विष्णु है, पशवः शिपि हैं। शिपिविष्टवतीभिस्तृतीयसवने । यज्ञो वै विष्णुः । पशवः शिपिः । यज्ञ एव पशुषु प्रतितिष्ठति । - तै.ब्रा.१.३.८.५

*अग्निहोत्र : दुह्यमान के स्कन्दन पर पृथिवी में पयः का प्रवेश - तै.ब्रा.१.४.३.३

पृथिवीं वा एतस्य पयः प्रविशति । यस्याग्निहोत्रं दुह्यमान स्कन्दति । यदद्य दुग्धं पृथिवीमसक्त । यदोषधीरप्यसरद्यदापः । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पयो अस्तु तन्मयीत्याह । पय एवात्मन्गृहेषु पशुषु धत्ते ।- तै.ब्रा.१.४.३.३

*गार्हपत्यं मन्थति । गार्हपत्यं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते । स यदुद्वायति । तदनु पशवोऽपक्रामन्ति । - - - पशवो वै रयिः - तै.ब्रा.१.४.४.८

*सोमातिरेक पर : - - - यजमानं वा एतत्पशव आसाह्य यन्ति बृहत्साम भवति । बृहद्वा इमा ल्लोकान्दाधार । बार्हताः पशवः । बृहतैवास्मै पशून्दाधार । - तै.ब्रा.१.४.५.४

*यूप के विरोहण पर : पशवो वीर्यमपक्रामन्ति। त्वाष्ट्रं बहुरूपमालभेत् - तै.ब्रा.१.४.७.१

*इन्द्रो वृत्रमहन् । तस्य वल्कः परापतत् । तानि फाल्गुनान्यभवन् । पशवो वै फाल्गुनानि । - तै.ब्रा.१.४.७.६

*पशवोऽपश्यं चमस घृतस्य पूर्णं स्वधाम्। तमुपोदतिष्ठन्तमजुहवुः। तेन त्रयीमूर्जमवारुन्धत। तस्मात्त्रिरह्नः पशवः प्रेरते। प्रातः सङ्गवे सायम् - तै.ब्रा.१.४.९.२

*यद्दक्षिणां ददाति। यामेव पशव ऊर्जमवारुन्धत। तां तेनावरुन्धे। - तै.ब्रा.१.४.९.४

*य एवं विद्वांस्त्र्यम्बकैर्यजते। प्रथते प्रजया पशुभिः - तै.ब्रा.१.४.१०.९

*रेवती में बैठने से पशुओं का प्राभवन् :- ते रेवतीमुपातिष्ठन्त। ते रेवत्यां प्राभवन् - तै.ब्रा.१.५.२.४

*मित्रस्य संगवः। तत्पुण्यं तेजस्व्यहः। तस्मात्तर्हि पशवः समायन्ति - तै.ब्रा.१.५.३.१

*स(मनुः) श्मश्रूण्यग्रेऽवपत। अथोपपक्षौ। अथ केशान्। ततो वै स प्राजायत प्रजया पशुभिः - तै.ब्रा.१.५.६.३

*उपवसथ के दिन द्विदेवत्य पशु आलभन। द्वयं अस्मिन् लोके यजमानः। अस्थि च मांसं च। - तै.ब्रा.१.५.९.९

*राजसूय वैश्वदेव : नोत्तरवेदिमुपवपति। पशवो वा उत्तरवेदिः। अजाता इव ह्येतर्हि पशवः। - १.६.२.७

*राजसूय वैश्वदेव : पशवो वा पृषदाज्यम्। - - - पशव आज्यम्। यजमानो एककपालः - तै.ब्रा.१.६.३.२

*वरुण प्रघासः :- उत्तरस्यां वेद्याम् उत्तरवेदिमुपवपति। पशवो वा उत्तरवेदिः - तै.ब्रा.१.६.४.३

*प्रजा वै बर्हिः । रेतो वाजिनम् । ...पशवो वै वाजिनम् (अग्नि, वायु, सूर्य तीन वाजिनः हैं) - तै.ब्रा.१.६.३.१०

*साकमेधः :- अग्निं स्विष्टकृतं यजति प्रतिष्ठित्यै। इडान्तो भवति। पशवो वा इडा। पशुष्वेवोपरिष्टात् प्रतितिष्ठति - तै.ब्रा.१.६.६.६

*न प्रयाजा इज्यन्ते नानूयाजाः। पशुमान्भवति - तै.ब्रा. १.६.६.६

*अग्निं स्विष्टकृतं यजति प्रतिष्ठित्यै। इडान्तो भवति। पशवो वा इडा। पशुष्वेवोपरिष्टात्प्रतितिष्ठति - तै.ब्रा.१.६.६.६

*राजसूय त्र्यम्बकहविः-- आखुस्ते पशुः। न ग्राम्यान्पशून्हिनस्ति नाऽऽरण्यान् - तै.ब्रा.१.६.१०.३

*सोमो वै रेतोधाः। पूषा पशूनां प्रजनयिता - तै.ब्रा.१.७.२.४

*राजसूये जलाहरणम् : शक्वरीः स्थेत्याह। पशवो वै शक्वरीः - तै.ब्रा.१.७.५.४

*राजसूये दिग्जय ध्यानम् : ग्राम्यैरेव पशुभिरारण्यान्पशून्परिगृह्णाति - १.७.७.३

*वाराही उपनहावुपमुञ्चते। पशूनां वा एष मन्युः यद्वराहः - तै.ब्रा.१.७.९.४

*राजसूये सौत्रामणि विधिः :- पुरस्तादनूयाजानां पुरोडाशैः प्रचरति। पशवो वै पुरोडाशाः। - तै.ब्रा.१.८.९.३

*घर्मो वा एषोऽशान्तः। अहरहः प्रवृज्यते। यदग्निहोत्रम्। प्रतिषिञ्चेत्पशुकामस्य। शान्तमिव हि पशव्यम्।। - - - - तै.ब्रा.२.१.३.२

*अग्निहोत्रे निष्टप्तायां स्रुचि चतुर्वारं हविष्पूरणं स्रुवेण कुर्यात् :- चतुरुद्रायति। चतुष्पादः पशवः - तै.ब्रा.२.१.३.५

*अग्निहोत्र में यूप व पशु के अस्तित्व का प्रश्न : दिशः परिधयः। आदित्यो यूपः। यजमानः पशुः। - तै.ब्रा.२.१.५.२

*आज्येन जुहुयात् तेजस्कामस्य पयसा पशुकामस्य। एतद्वै पशूनां रूपम्। दध्नेन्द्रियकामस्य। यवाग्वा ग्रामकामस्य - तै.ब्रा.२.१.५.५

*चतुर्होत्राऽऽतिथ्यम्। यशो चतुर्होता। पञ्च होत्रा पशुमुपसादयति। सुवर्ग्यो वै पञ्चहोता। यजमानः पशुः। - - - आर्भवे पवमाने पञ्चहोतारम्(तर्पयेत्) - तै.ब्रा.२.२.८.२

*तीन व्याहृतियां भू, भुवः, सुवः। एता वै व्याहृतय इमे लोकाः। इमान्खलु वै लोकाननु प्रजाः पशवश्छन्दांसि प्राजायन्त - तै.ब्रा.२.२.४.३

*तस्मात्पशोर्जायमानादापः पुरस्ताद्यन्ति - तै.ब्रा.२.२.९.३

*षड्होता से मन का सृजन, मन से गायत्री, गायत्री से छन्दांसि, छन्दांसि से साम, साम से यजु, यजु से विष्णु विष्णु से ओषधि, ओषधि से सोम, सोम से पशु, पशुओं से इन्द्र - तै.ब्रा.२.३.२.४

*बर्हिषा प्रतीयात् गां वा अश्वं वा। एतद्वै पशूनां प्रियं धाम - तै.ब्रा.२.३.२.५

*देवीं वाचमजनयन्त देवाः। तां विश्वरूपाः पशवो वदन्ति। सा नो मन्द्रेषमूर्जं दुहाना। धेनुर्वागस्मानुप सुष्टुतैतु - तै.ब्रा.२.४.६.१०

*विश्वा आशा मधुना संसृजामि। अनमीवा आप ओषधयो भवन्तु। अयं यजमानो मृधो व्यस्यताम्। अगृभीताः पशवः सन्तु सर्वे - तै.ब्रा.२.५.३.३

*त्वष्टा पशूनां मिथुनानां रूपकृद्रूपपतिः - तै.ब्रा.२.५.७.४

*सौत्रामणी : आत्मन्नुपस्थे न वृकस्य लोम। मुखे श्मश्रूणि न व्याघ्रलोमम्। केशा न शीर्षन्यशसे श्रियै शिखा। सिंहस्य लोम त्विषिरिन्द्रियाणि - तै.ब्रा.२.६.४.५

*तेजः पशूनां हविरिन्द्रियावत्। परिस्रुता पयसा सारघं मधु। अश्विभ्यां दुग्धं भिषजा सरस्वत्या सुतासुताभ्याम्। अमृतः सोम इन्दुः - तै.ब्रा.२.६.४.६

*तमिन्द्रं पशवः सचा। अश्विनोभा सरस्वती। दधाना अभ्यनूषत। हविषा यज्ञमिन्द्रियम् - तै.ब्रा.२.६.१३.१

*पृथिसवः :- यो वै सोमेन सूयते। स देवसवः। यः पशुना सूयते। स देवसवः। य इष्ट्या सूयते। स मनुष्यसवः। एतं वै पृथये देवाः प्रायच्छन्। ततो वै सोऽप्यारण्यानां पशूनामसूयत। यावतीः कियतीश्च प्रजा वाचं वदन्ति। तासां सर्वासां सूयते। - तै.ब्रा.२.७.५.१

*अप्तोर्याम : प्रजापति से दूर गए पशु अग्निष्टोम, उक्थ्य, षोडशी, रात्रि, संधि से नहीं आए। त्रिवृत् स्तोम, पञ्चदश, सप्तदश से नहीं आए। विष्णु द्वारा एकविंश से आए। वारवन्तीयेन अवारयत्। - तै.ब्रा. २.७.१४.१

*राजाभिषेकः -अथास्मभ्यं सवितः सर्वताता दिवेदिवे आसुवा भूरिपश्वः - तै.ब्रा.२.७.१५.१

*पशुसूक्ताभिधानम् : यो राय ईशे शतदाय उक्थ्यः। यः पशूनां रक्षिता विष्ठितानाम्। प्रजापतिः प्रथमजा ऋतस्य। सहस्रधामा जुषताँ हविर्नः - तै.ब्रा.२.८.१.४

*तवेदं विश्वमभितः पशव्यम्। यत्पश्यसि चक्षसा सूर्यस्य। गवामसि गोपतिरेक इन्द्र। भक्षीमहि ते प्रयतस्य वस्वः - तै.ब्रा.२.८.२.६

*वाचं देवा उपजीवन्ति विश्वे। वाचं गन्धर्वाः पशवो मनुष्याः। वाचीमा विश्वा भुवनान्यर्पिता। सा नो हवं जुषतामिन्द्रपत्नी - तै.ब्रा.२.८.८.४

*तन्नो विश्वे उपशृण्वन्तु देवाः। तदषाढा अभिसंयन्तु यज्ञम्। तन्नक्षत्रं प्रथतां पशुभ्यः। कृषिर्वृष्टिर्यजमानाय कल्पताम् - तै.ब्रा.३.१.२.४

*क्षुद्रान्पशून् रक्षतु रेवती नः। गावो नो अश्वां अन्वेतु पूषा। - तै.ब्रा.३.१.२.१०

*आर्द्र नक्षत्र : स एतं रुद्रायाऽऽर्द्रयै प्रैयंगवं चरुं पयसि निरवपत्। ततो वै स पशुमानभवत्- तै.ब्रा.३.१.४.४

*पूर्वाफाल्गुनी नक्षत्र : स एतमर्यम्णे फल्गुनीभ्यां चरुं निरवपत्। ततो वै स पशुमानभवत्- तै.ब्रा.३.१.४.९

*स एतं पूष्णे रेवत्यै चरुं निरवपत्। ततो वै स पशुमानभवत्- तै.ब्रा.३.१.५.१२

*पुरोडाश याज्या : तवेदं विश्वं अभितः पशव्यम्। यत्पश्यसि चक्षसा सूर्यस्य। - तै.ब्रा.२.८.२.६

*गायत्रो वै पर्णः। गायत्राः पशवः। - - - - यं कामयेतापशुः स्यादिति। अपर्णा तस्मै शुष्काग्रामाहरेत्। अपशुरेव भवति - तै.ब्रा.३.२.१.१

*दर्शपूर्णमासेष्टिविधिः :- यज्ञं रक्षांस्यनुप्राविशन्। तान्यस्ना पशुभ्यो निरवादयन्त। तुषैरोषधीभ्यः - तै.ब्रा.३.२.५.१०

पशोर्वै प्रतिमा पुरोडाशः  ।  स नायजुष्कमभिवास्यः  । - तैब्रा. ३.२.८.८

*पुरोडाश में त्वक्, मांस आदि की संकल्पना : घर्मौ वा एषोऽशान्तः। अर्धमासेऽर्धमासे प्रवृज्यते। यत्पुरोडाशः। स ईश्वरो यजमानं शुचाऽप्रदहः। पर्यग्निं करोति। पशुमेवैनमकः। शान्त्या अप्रदाहाय। - तै.ब्रा.३.२.८.५

*इडाया इडामादधाति। हस्त्यां होत्रे। पशवो वा इडा। पशवः पुरुषः। पशुष्वेव पशून्प्रतिष्ठापयति। - तै.ब्रा.३.३.८.२

*संमुखानेव पशूनुपह्वयते। पशवो वा इडा। तस्मात्साऽन्वारभ्या। अध्वर्युणा च यजमानेन च। उपहूतः पशुमानसानीत्याह। उप ह्येनौ ह्वयते होता। - तै.ब्रा.३.३.८.४

*अध्रिगुश्चापापश्च। उभौ देवानां शमितारौ। ताविमं पशुं श्रपयतां प्रविद्वांसौ। यथा यथाऽस्य श्रपणं तथा तथा - तै.ब्रा.३.६.६.-

*अन्तराग्नी पशवः। देवसंसदमागमन्। तान्पूर्वः परिगृह्णामि। स्व आयतने मनीषया - तै.ब्रा.३.७.४.४

*सोमक्रयणी पद : एकमिषे - - - - पञ्च पशुभ्यः। षड्रायस्पोषाय - तै.ब्रा.३.७.७.११

*अजावी आलभते भूम्ने। अथो पुष्टिर्वै भूमा। - तै.ब्रा.३.९.८.३

*तदाहुः। अपशवो वा एते। यदजावयश्चाऽऽरण्याश्च। एते वै सर्वे पशवः। यद्गव्या इति। गव्यान्पशूनुत्तमेऽहन्यालभते। तेनैवोभयान्पशून् अवरुन्धे - तै.ब्रा.३.९.९.२

*सोमाय स्वराज्ञे ऽनोवाहावनड्वाहाविति द्वंद्विनः पशूनालभते। अहोरात्राणामभिजित्यै - तै.ब्रा. ३.९.९.३

*ऋतुभिर्वा एष व्यृध्यते। योऽश्वमेधेन यजते। पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते। ऋतुभिरेवाऽऽत्मानं समर्धयति - तै.ब्रा.३.९.९.३

*प्रजापतिं वै देवाः पितरम्। पशुं भूतं मेधायाऽऽलभन्त - तै.ब्रा.३.९.२२.१

*रुद्र पशूनां पते। - तै.ब्रा.३.११.४.२

*अथ पशुकामस् सायं पशुषु समेतेष्व अग्निहोत्रं जुहुयात्। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। अविसृष्टेषु प्रातः। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। स एतान् ब्रह्मणोभयतः पशून् परिगृह्णीते। - जै.ब्रा. १.५

*स वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन् - - - अत यत् पयो दुहन्ति येन पयसा पशून् प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति - जै.ब्रा.१.७

*स यो ह स मृत्युर् अग्निर् एव सः। - - -ते ऽब्रुवन् पश्वाहुतिं जुहवाम तयैनं जिगीषामेति। ते पशुम् आलभ्य मेदस् समवदाय पश्वाहुतिम् अजुहवुः। ताम् अन्नम् अकुरुत तां प्रत्युददीप्यत्। - जै.ब्रा.१.१२

*अग्निहोत्र : द्व्यहं जुहोति। अष्टाव् आहुतयस् संपद्यन्ते। अष्टाशफ ह वै पशवो ये च ग्राम्या ये चारण्याः - जै.ब्रा.१.२६

*अग्निहोत्र के संदर्भ में भृगु द्वारा आश्चर्यों का दर्शन : - - ये वा अस्मिन् लोक ऽग्निहोत्रम् अजुह्वतो नैवंविदः पशून् आक्रन्दयतः पचन्ते तान् वा अमुष्मिन् लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति। - - - जै.ब्रा.१.४३

*अग्निहोत्र :- अमुतो वै पर्जन्यस् स्कन्दतीहौषधयो वनस्पतयो जायन्ते। पुरुषाद् रेतस् स्कन्दति पशुभ्यः। तत इदं सर्वं प्रजातम्। - जैमिनीय ब्राह्मण १.५३

*पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिर् अदधुः। सप्तदशेन प्रजया पशुभिः प्रजनेनैकविंशाय प्रतिष्ठायै ज्योतिर् अदधुः - जै.ब्रा.१.६६

*(प्रजापति द्वारा प्रजा का सृजन अग्निष्टोम के दशम स्तोत्र व संवत्सर के दशम मास द्वारा। अग्निष्टोम के द्वादश स्तोत्र व द्वादश मास द्वारा परिग्रहण।) तस्मात् पशवो दशमासो गर्भान् बिभ्रति। त एकादशम् अनुप्रजायन्ते - जै.ब्रा.१.६७

*तासां परिगृहीतानाम् अश्वतरो अत्यप्लवत। तस्यानुहाय रेत आदत्त। तद् गर्दभ न्यमार्ट् तद् वीवायां तत् पशुषु तद् ओषधीषु। तस्माद् गर्दभो द्विरेतास् तस्मात् बीवा द्विरेताः। तस्मात् पशवो द्वौ द्वौ जनयन्ति।- - - -अतिरिक्तो वै षोडशि स्तोत्राणाम् अतिरिक्तो अश्वतरः पशूनाम् - जै.ब्रा.१.६७

*प्रजापति द्वारा शीर्ष से अज पशु आदि की सृष्टि, उर से अश्व आदि, उदर से गौ आदि, पदों से अवि आदि। - जै.ब्रा.१.६९

*ऋत्विज प्रसर्पणम् : - - - - यजमानः पञ्चमस् सर्पति। पांक्तो यज्ञः पांक्ताः पशवः - जै.ब्रा.१.८५

*गोभिर् भङ्गं परिष्कृतम् इति। गोभिर् भङ्गं यज्ञः परिष्कृतम् पशवः - जै.ब्रा. १.९०

*शुक्रं दुदुह्रे अह्रयः। शुक्रं यज्ञं अह्रयः पशवः - जै.ब्रा.१.९३

*सोमाश् शुक्रा गवाशिरः। सोमाश् शुक्रा यज्ञः गवाशिरः पशवः - जै.ब्रा.१.९३

*अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् (असुरान्) अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा। - जै.ब्रा.१.९९

*इडा इति निधनं करोति। पशवो वा इडा। पशुष्व एतत् प्रतितिष्ठति - जै.ब्रा.१.१०२

*जगत्यां प्रस्तुतायां गायत्रम् एव गायन् दिशः पशून् मनसा गच्छेत् - जै.ब्रा.१.१०४

*ओषम् एव प्रजया पशुभिः प्रजायते य एवं वेद - जै.ब्रा.१.१०४

*तौ मित्रावरुणौ प्राणापानौ पशुभ्यो ऽपाक्रामताम् - - - - ताभ्याम् एतं मैत्रावरुणम् आज्यम् अवाकल्पयन्। ततो वै ताभ्यां पशवः प्राणन् - जै.ब्रा.१.१०९

*त्रीणि यज्ञे अन्धांसि - - - -(उच्चा ते जातम् , वसोर् मन्दानम् , पुरोजिती वो) , त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम् - जै.ब्रा.१.११६

*सा वा एषा पशव एव यद्बृहती - - - - यद्बृहत्या वषट्कुर्याद् वज्रेण वषट्कारेण पशून् प्रवृञ्ज्यात् - जै.ब्रा.१.१२०

*रथन्तर :- चत्वार्य् अक्षराणि स्तोभति। चतस्रो दिशश् चतुष्पादा पशवः - जै.ब्रा.१.१३१

*आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता मित्रावरुणाव् उपैताम्। ता गर्भम् अदधत। ततो रेवतयः पशवो ऽसृज्यन्त - जै.ब्रा.१.१४०

*तत् स्वारं भवति। प्राणो वै स्वरः। प्राणान् एवैतत् पशुषु दधाति - जै.ब्रा.१.१४०

*- - - तस्य वसु इत्य् एव निधनम् उपैत्। तत् पशवो वै वसु - जै.ब्रा.१.१४८

*छ्यैती वा इमान् पशून् अकृषतीति। तद् एव श्यैतस्य श्यैतत्वम्। तद् एतत् पशव्यं साम - जै.ब्रा.१.१४८

*ततो वै तं पशवो ऽभ्यावर्तन्त ततो ऽस्माद् अनपक्रामिणो ऽभवन्। सो (प्रजापतिः) अब्रवीत् सभो वै पशुभिर् अभूवम् इति। तद् व् एव सभस्य सभत्वम्। - जै.ब्रा.१.१६०

*प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् वारवन्तीयेनैवावारयत। - जै.ब्रा.१.१७२

*तानि वा एतानि त्रीणि सन्ति द्विदेवत्यान्य् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् इति। एतावतैताष् षट् कामदुघा उदाहरन् गां चाश्वं चाजां चाविं च व्रीहिं च यवं च। - जै.ब्रा.१.१८१

*नार्मेधम् एव कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुरा वा पतेतान् रात्रेर् निरवाघ्नन्। - जै.ब्रा.१.१९१

*पशवो वा उक्थानि वज्रष् षोडशी। यद् उक्थानाम् अन्ततष षोडशिना स्तुवन्ति वज्रेणैव तत् पशून् परिगृहणन्त्य् अपरावापाय। - जै.ब्रा.१.२०१

*शक्वरीषु षोडशिसाम कुर्वीत पशुकामः। वज्रो वै षोडशी पशवश् शक्वर्यः। वज्रेणैव पशुं स्पृणोति पशुमान् भवति - जै.ब्रा.१.२०४

*एकं साम द्वे छन्दसी। द्विपदम् एव तच् चतुष्पात्सु पशुष्व~ अध्यूहति - जै.ब्रा.१.२१३

*शाक्त्येन वै शाक्त्याः पशून् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्। तद् एतत् पशव्यं साम - जै.ब्रा.१.२१५

*और्ध्वसद्मनम् : सुवृक्तिभिः इत्य् एव पशून् वृंक्ते, नृमादनम् इति वज्रं प्रहरति भरेष्व~ आ इति स्वर्गं लोकं आरोहति - जै.ब्रा.१.२१८

*ते(काण्वायनास्) ऽकामयन्तेमान् एव पशून् भूतान् उत्सृजेमहीति। स एतन् मेधातिथिः काण्वः सामापश्यत्। तेनोपन्यषीदन् - - - - - -पशवो वै रयिः। ततो वै ते तान् पशून् भूतान् उदसृजन्त। हिंकारेण हैवैनान् उत्ससृजिरे। ते हैते ऽत्र पश्चाद् उर्वारुपृश्नय इति पशवः। तद् एतत् पशूनाम् उत्सृष्टिस् साम - जै.ब्रा.१.२२६

*उष्णिक्षु पशुकामः। पशवो वा उष्णिक्। - --जगतीषु पशुकामः। पशवो वै जगती - जै.ब्रा.१.२२९

*पशव इळा पशवो बृहती। पशुभिस् तत् पशून् समाकरोति। - - - स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् - वज्रं पशुषु विवर्तयेत्। - - - प्राणस् स्वरः पशवो बृहती। प्राणम् एव तत् पशुषु दधाति - १.३०४

*कालेयम् ऐळम् : पशवो वा इळान्नं पशवः। जाताभ्यो ऽन्नाद्यं प्रतिधीयते - १.३०५

*वज्रो निधनं पशव उष्णिक्। - - - -जीर्णा इवैतर्हि तृतीयसवने पशवो भवन्ति - १.३०५

*अथ नार्मेधम् ऐलम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत् - जै.ब्रा.१.३०६

*अयं वै लोक इळा पशव इळा पशवो ऽयं लोकः। इदम् एवान्तरिक्षं स्वरः प्राणस् स्वरः - - - - जै.ब्रा.१.३०७

*पुनानस् सोम धारया। अपो वसानो अर्षसि। आ रत्नधा योनिम् ऋत् इत्य् अष्टेन तानि षोडश ? स्य सीदसि इति चत्वारि। षोडशकलः पशुः। चत्वारि स्तनाः - जै.ब्रा.१.३२२

*प्रस्तूयमानं साम प्रजाकामो ऽभ्युद्गायेद् विहृते प्रस्तावे क्षत्रकामः। प्रतिह्रियमाणम् एव पशुकामो ऽभ्युद्गायेत्। निधनम् एव स्वरम् उपयन् ब्रह्मवर्चसम् ध्यायेत। यद् एव वाचा करोति सा प्रजा। - - - अथ यद् ऋचं गायति ते पशवः। - जै.ब्रा.१.३२३

*अथैतस्य कावस्य पञ्च कृत्वः प्ररोहति। पञ्चदशो वै पंक्तिः। पांक्ताः पशवः पशवो जगती। तान् एतान् पशुषु पशून् वितनोति - जै.ब्रा.१.३३९

*गवामयनम् :- पशवो वा उक्थ्यानि। अन्नं पशवः - जै.ब्रा.२.७

*अयं वै लोको ऽभिजिद् असौ विश्वजित्। पशवः स्वरसामानः। तद् यद् अभिजिता स्तुत्वा स्वरसामभि स्तुवते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति। अथ यत् स्वरसामभि स्तुत्वा विश्वजिता स्तुवते तस्माद् अमुतः प्रदानात् पशवो जीवन्ति। - जै.ब्रा. २.८

*रौहिणकम् : एतेन वै प्रजापतिर् एकशफनां पशूनां कामम् आरोहत्।- - - -यथा ह वा इम आरण्याः पशवो मृगा एवम् एते ऽग्र एकशफः पशव आसुः। तान् एतैर् एव रौहिणकस्य किट्किटाकारैर् ग्रामम् उपायन्। - जै.ब्रा.२.१४

* आज्ञां मनुष्याणां चक्षः पशूनां(आदित्य आदत्त) - जै.ब्रा.२.२६

*सानुष्टुब् भूत्वा पशुभिस् सयोनिर् इतीयम् एव दिग् गाम् आहरद् इयम् अश्वम् इयम् अजाम् इयम् अविम्। - जै.ब्रा. २.३०

*त्रिणवं स्तोमम् अनु ग्राम्याः पशवः। शूद्रो ग्राम्येभ्यः पशुभ्य श्रेयान्। त्रयस्त्रिंशं स्तोमम् अन्व् आरण्याः पशवः। ग्राम्या वै पशव आरण्येभ्यः पशुभ्य श्रेयांसः - जै.ब्रा.२.३२

*गौर् वै रथन्तरम्, अश्वो बृहद्, अजा वैरूपम्, अविर् वैराजं, व्रीहयश् शक्वर्यो यवा रेवतयः - जै.ब्रा.२.३४

*प्राणेन स्वीद् अपानेना अस्मिञ् जीवति मर्त्यः। अस्मिञ् जीवति मर्त्ये व्यानो ऽध्यक्षः पशोस् सतं विष्वंचमीय्यत इति। पुरुषो वै पशुः - जै.ब्रा.२.४२

*अथैष उपशदः। कश्यपो वा अकामयत - उपोप मा प्रजाः पशवः शीयेरन्न्, उपोप प्रजया पशुभिः प्रजायेयेति। स एतं यज्ञम् अपश्यत्। - जै.ब्रा.२.८१

*खलेवला यूपस्फ्याग्रो भवत्य् ऐन्द्रः। विजित्यै सह पशू आलभन्ते समष्ट्यै। - जै.ब्रा.२.११७, २.१२१

*सप्तदशेन पशुकामः प्रजननकामः (यजेत) - - - -अथो आहुर् - यस्मिन्न् एव पशव्ये सति पशवो न रमेरन्, स एनेन यजेतेति। यथा ह वै जरत्कक्ष, एवं स यस्मिन् पशव्ये सति पशवो न रमन्ते - जै.ब्रा.२.१३६

*तस्याग्नेयश् च बार्हस्पत्यश् च पशू भवतः। ब्रह्म वा अग्निः। ब्रह्म बृहस्पतिः।- - - - आग्नेयः पशुर् - यज्ञो वा अग्निर् - जै.ब्रा.२.२३०

*वैश्वकर्मणी तृतीयस्याह्नः प्रतिपद् भवति। वैश्वकर्मण्य् उपलंभ्याग्नेयश् च माहेन्द्रश् च पशू। - जै.ब्रा.२.२३३

*१ से ५ तक संख्याओं के मिथुनों द्वारा असुरों पर विजय : - - - चत्वारो ऽस्माकम् इति देवा अब्रुवत, चतस्रो ऽस्माकम् इत्य् असुराः। चतुष्पद एव पशून् देवा अब्रुवत, चतस्रो दिशो ऽसुराः। ते देवा चतुष्पाद्भिर् एव पशुभिश् चतस्रो दिशो ऽसुराणाम् अवृञ्जत। - जै.ब्रा.२.२९२

*सप्त वै प्राणाः। प्राणैर् वै प्रजाः पशवः परिगृहीता उपतिष्ठन्ते। तद् यैः प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ते तैर् न प्राणैः प्रजाः पशवः परिगृहीता उपतिष्ठन्ता इति - जै.ब्रा.२.३४७

*ब्रह्म वा अग्निष्टोमः पशव उक्थानि (अग्निष्टोमः परस्तात्, अग्निष्टोमः अवस्तात्, उक्थ्या मध्ये) - जै.ब्रा.२.३४७

*ईश्वरा ह त्व् अपशवो भवितोः - पशवो वा उक्थानि - पशून् हि स तत्राप्य~ अपौहत्। - २.३७०

*सावित्रं पूर्वेद्युः पशुम् आलभन्ते - जै.ब्रा.२.३७१

*श्वेत लोमश - अविरूप, तूपर - अश्वरूप, लप्सुगी - पुरुषरूप, अन्यतोदन्त - गवाम्, अजम् - अजानाम् - जै.ब्रा.२.३७१

*चतस्रो दिशश्, चतुष्पदाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठन्तो यन्ति - जै.ब्रा.२.३८२

*त उ वा उक्थ्या भवन्ति - पशवो वा उक्थानि, अन्नं पशवः - पशुभ्यो ऽन्नाद्यात् प्रजां नेद् अन्तरयामेति। - जै.ब्रा.२.३८८

*जराबोधीयम् साम द्वारा रुद्र द्वारा पशुओं का ऐश्वर्य आधिपत्य प्राप्ति - जै.ब्रा.३.११

*(वज्र आङ्गिरस ने पशुकामा होकर तप किया। उसने वज्र साम देखा)। स एताम् इळाम् उपैत्। पशवो वा इळा - - - पशवो वामदेव्यम् - जै.ब्रा.३.१५

* सुपर्ण द्वारा गौरिवीति शाक्त्य को श्वस्तनं का कथन :- - - -तत् प्रजा वै श्वस्तनं पशव श्वस्तनं स्वर्गो लोको श्वस्तनं - जै.ब्रा.३.१८

* हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव्, अङ्गिरसां स्वर्गं लोकं यताम्, अहीयेताम्। - - - तौ तपो ऽतप्येताम् ॥ - - - पशवो ह खलु वै हविष्मन्तः, पशवो हविष्कृतः - जै.ब्रा.३.२८

*तृतीयम् अहः - पशवो वा इळा। - - - अभीळायै स्वरेण तृतीयम् अह स्वरति - जै.ब्रा.३.३४

*द्वादशाहे तृतीयम् अहः - पशवो वा एतद् अहः - जै.ब्रा.३.३८

*तृतीयम् अहः :-आत्मा वै बृहद्रथन्तरे, पशवः पृष्ठानि। तद् यद् एतस्याह्नो वैरूपं पृष्ठं भवति, आत्मन्न् एवैतत् पशून् प्रतिष्ठापयति - जै.ब्रा.३.३७

*पशवो वै वामदेव्यम् - जै.ब्रा.३.४९, ३.७०

*अथ यं पशव उपनमन्ति अग्निर् एव तस्मै पशून् उपनमयति - जै.ब्रा.३.५०

*चतुर्थ अहः - पशवो वा इळा स्वर्गो लोक स्वः। पशुषु वाव ते तद् आस्थाय स्वर्गं लोकम् अगच्छन् - जै.ब्रा.३.६९

*पशवो वा उक्थानि आत्मा माध्यंदिनः - - - - योनेर् वै प्रजाः पशवः प्रजायन्ते - जै.ब्रा.३.६९

*- - -ताभ्यो वत्सान् प्रायच्छत्। अग्निम् एवास्यै प्रायच्छद्, वायुम् अन्तरिक्षायादित्यम् अमुष्यै। एते ह वा आसां वत्साः - जै.ब्रा.३.१०७

*महानाम्नयः - प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत - - - -षट्पदायै पंचपदां पशून् पंक्तिम् पंचपदायै चतुष्पदां वाचम् अनुष्टुभम् - जै.ब्रा.३.११०

*एवा हि पूषन् इत्य् अजाविकम्। एवा हि अग्ना इति गव्याः पशवः। एवा हीन्द्रा इत्य् अश्व्याः पशवः - जै.ब्रा.३.१०९

*पशव सिमाः, पशवो रेवतयः पशव ऋषभः - जै.ब्रा.३.१३१, ३.१४३

*ते वा एते पशव एव यत् पदस्तोभाः। - - - पशवो जगती। तेनो हैवास्मिंश् तद् अप्य~ एकशफः पशवस् तिष्ठन्ते यत् सर्वे जागता भवन्ति - जै.ब्रा.३.१३०

*पशवो वै वसु स्पार्हम्। अन्नम् उ वै पशवः। - जै.ब्रा.३.१४१

*पशवो वै रेवतयः, आत्मा मध्यंदिनः - जै.ब्रा.३.१४४

*पयो वै रेवतयः। पशवः पञ्चमम् अहः। ता यद् अन्तर्हिता अन्येन साम्ना स्युर् अन्तर्हिते पयः पशुभ्य स्यात् ता यद् अनन्तर्हिता भवन्ति तेन पयः पशुभ्यो ऽनन्तर्हितं भवति।- जै.ब्रा.३.१४५

*पशूनां वै शिशुर् भवति - जै.ब्रा.३.१६२

*गोलोमा आङ्गिरसः पशुकामस् तपो ऽतप्यत। - - - जै.ब्रा.३.१६३

*शिशुं न यज्ञैः परि भूषत श्रिय इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। - जै.ब्रा.३.१९४

*- - तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम् - जै.ब्रा.३.२२४

*पशवो हि छन्दोमाः - जै.ब्रा.३.२२६

*चरम पशु द्वारा सोम क्रीणन - तैत्तिरीय संहिता १.२.७.१

*यजमानो वै पुरोडाशः पशव एते आहुती यदभितः पुरोडाशमेते आहुती जुहोति यजमानमेवोभयतः पशुभिः परिगृह्णाति तै.सं. १.५.२.३

*रेवती रमध्वमित्याह पशवो वै रेवतीः पशूनेवाऽऽत्मन्रमयत - - - -इष्टकाचिद्वा अन्योऽग्निः पशुचिदन्यः संहितासि विश्वरूपीति वत्समभिमृशति उपैवैनं धत्ते पशुचितमेनं कुरुते - तै.सं.  १.५.८.२

*असुरों द्वारा अह से देवों का वित्त लेकर रात्रि में प्रवेश। देवों ने आग्नेयी रात्रि आग्नेयाः पशव मानकर अग्नि का स्तवन किया - आग्नेयी रात्रिर् आग्नेयाः पशव इमम् एवाग्नि स्तवाम स न स्तुतः पशून् पुनर् दास्यतीति ते ऽग्निम् अस्तुवन्त् स एभ्य स्तुतो रात्रिया अध्य् अहर् अभि पशून् निर् आर्जत् ते देवाः पशून् वित्त्वा कामा अकुर्वत य एवं विद्वान् अग्निम् उपतिष्ठते पशुमान् भवति ॥ तै.सं.१.५.९.३

*प्रजापति द्वारा सृष्ट पशुओं का अहोरात्र में प्रवेश। देवों द्वारा छन्दों द्वारा अन्वविन्दन् - प्रजापतिः पशून् असृजत ते सृष्टा अहोरात्रे प्राविशन् ताञ् छन्दोभिर् अन्व् अविन्दद्.... यः पराङ् विष्वङ् प्रजया पशुभिर् एति कवातिर्यङ्ङ् इवोप तिष्ठेत नैनम् प्रत्योषति न विष्वङ् प्रजया पशुभिर् एति   १.५.९.७

*त्वष्टुरहं देवयज्यया पशूनां रूपं पुषेयं - तै.सं.१.६.४.४

*प्रतीच्यां दिशि गृहाः पशवो मार्जयन्तां(प्राची में देव ऋत्विज, दक्षिण में पितर, उदक में आप ओषधि वनस्पति, ऊर्ध्व में यज्ञ संवत्सर) - तै.सं.१.६.५.२

*यद्ग्राम्यानुपवसति तेन ग्राम्यानवरुन्धे यदारण्यस्याश्नाति तेनाऽऽरण्यान् - - - इन्द्रियम् वा आरण्यम् - तै.सं.१.६.७.३

*इडानुमन्त्रणम् : पाकयज्ञं वा अन्वाहिताग्नेः पशव उपतिष्ठन्ते इडा खलु वै पाकयज्ञः सैषाऽन्तरा प्रयाजानुयाजान्यजमानस्य लोकेऽवहिता। - - - पशवो वा इडा - तै.सं. १.७.१.१

* यं कामयेतापशुः स्याद् इति पराचीं तस्येडाम् उप ह्वयेतापशुर् एव भवन्ति यं कामयेत पशुमान्त्स्यादिति प्रतीचीं तस्येडामुपह्वयेत् - तै.सं.१.७.१.४

* यां वै यज्ञे दक्षिणां ददाति ताम् अस्य पशवो ऽनु सं क्रामन्ति स एष ईजानो ऽपशुर् भावुको.... ब्रध्न पिन्वस्वेत्य् आह यज्ञो वै ब्रध्नो यज्ञम् एव तन् महयत्य् अथो देवत्रैव दत्तं कुरुत आत्मन्पशून्रमयते - तै.सं.१.७.१.६

* बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् इत्य् आह बर्हिषा वै प्रजापतिः प्रजा असृजत तेनैव प्रजाः सृजते....नराशंसेन वै प्रजापतिः पशूनसृजत - तै.सं.१.७.४.१

*त्वष्टा वै पशूनां मिथुनानां रूपकृत् - तै.सं.१.७.४.५

*अनवरुद्धा वा एतस्य विराट् य आहिताग्निः सन् असभः पशवः खलु वै ब्राह्मणस्य सभा। इष्ट्वा प्राङ् उत्क्रम्य ब्रूयाद् गोमा अग्ने ऽविमा अश्वी यज्ञ इत्य् अव सभा रुन्द्धे प्र सहस्रम् पशून् आप्नोत्य् आऽस्य प्रजायां वाजी जायते ॥ - तै.सं. १.७.६.७

*प्राजापत्यं अजं तूपरमा लभेत - - - यच्छ्मश्रुणस्तत्पुरुषाणां रूपं यत्तूपरस्तदश्वानां यदन्यतोदन्तद्गवां यदव्या इव शफस्तदवीनां यदजस्तदजानां एतावन्तो वै ग्राम्याः पशवः - तै.सं.२.१.१.५

* एतावन्तो वै ग्राम्याः पशवस् तान् रूपेणैवाव रुन्द्धे सोमापौष्णं त्रैतम् आ लभेत पशुकामः ।सोमो वै रेतोधाः पूषा पशूनां प्रजनयिता - - - -। औदुम्बरो यूपो भवति ऊर्ग वा उदुम्बर ऊर्क्पशव - तै.सं.२.१.१.६, २.४.४.३

*वशा अवि का आदित्यों के लिए आलभन करने से पृथिवी अप्रथत, ओषधयो अजायन्त -ताम् अविं वशाम् आदित्येभ्यः कामायालभन्त ततो वा अप्रथत पृथिव्य् अजायन्तौषधयः । तै.सं.२.१.२.३

*आदित्य के रोचन के लिए : आग्नेयीम् कृष्णग्रीवीम्, संहिताम् ऐन्द्रीम्, श्वेतां बार्हस्पत्यां आलभते। वसन्त प्रातः, ग्रीष्म मध्यन्दिन, शरद अपराह्न। - तै.सं.२.१.२.४

*सारस्वतीं मेषीं आ लभेत य ईश्वरो वाचो वदितोः सन् वाचं न वदेत् । वाग् वै सरस्वती - तै.सं.२.१.२.६

*आदित्य के व्यरोचन के लिए दशर्षभा का आलभन् - तै.सं.२.१.४.१

*वसन्त प्रातः त्रीन्ललामान्, ग्रीष्मे मध्यन्दिने त्रीन शितिपृष्ठान्, शरदि अपराह्ने त्रीन् शितिवारान् - तै.सं.२.१.४.१

*दुश्चर्मा के भय पर सोमापौष्णं श्यामम् - तै.सं.२.१.४.३

इन्द्रो वलस्य बिलम् अपौर्णोत् स य उत्तमः पशुर् आसीत् तम् पृष्ठम् प्रति संगृह्योद् अक्खिदत् त सहस्रम् पशवो ऽनूदायन् । स उन्नतो ऽभवत् । तैसं. २.१.५.१

*यदा सहस्रं पशून्प्राप्नुयादथ वैष्णवं वामनमा लभेत - - - - - तस्मादे वामनः समीषितः पशुभ्य एव प्र जातेभ्यः प्रतिष्ठां दधाति - तै.सं.२.१.५.२

*पशवो वा अहोरात्राणि - - -। कोर्हति सहस्रं पशून्प्राप्तुं - तै.सं.२.१.५.२

*ओषधीभ्यो वेहतमालभेत - तै.सं.२.१.५.३

*ब्राह्मणस्पत्यं तूपरमा लभेताभिचरन् - - - तूपरो भवति क्षुरपविर्वा एषा लक्ष्मी यत्तूपरः - तै.सं.२.१.५.७

*मैत्रं श्वेतमालभेत संग्रामे - तै.सं.२.१.८.४

*प्राजापत्यं कृष्णमालभेत वृष्टिकामः - तै.सं.२.१.८.५

*मैत्रं श्वेतमालभेत वारुणं कृष्णं - तै.सं.२.१.९.२

*आश्विनं धूम्रललाममालभेत यो दुर्ब्राह्मणः सोमं पिपासेत् - तै.सं.२.१.१०.१

*वायव्यं गोमृगमालभेत - - - नैष ग्राम्यः पशुर्नाऽऽरण्यो यद्गोमृगः - तै.सं.२.१.१०.२

*इन्द्रायेन्द्रियावते पुरोडाशमेकादशकपालं निर्वपेत् पशुकामः। इन्द्रियं वै पशव - तै.सं.२.२.७.१

*न हि कपालैः पशुमर्हत्याप्तुम् (कपालैः छन्दांस्याप्नोति पुरोडाशैः सवनानि) - तै.सं.२.२.९.७

*यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर् वपेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया  पशुभिस्त्वचं करोति - तै.सं.२.२.१०.३

*द्विपदा पुरोनुवाक्या चतुष्पदा याज्या - तै.सं.२.२.११.५

*अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर् वपेद् इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालम् पशुकामः । अग्निर् एवास्मै पशून् प्रजनयति वृद्धान् इन्द्रः प्र यच्छति दधि मधु घृतम् आपो धाना भवन्ति । एतद् वै पशूना रूपम् ।- तै.सं.२.३.२.८

*यो वामिन्द्रावरुणा द्विपात्सु पशुषु चतुष्पात्सु गोष्ठे गृहेष्वप्स्वोषधीषु वनस्पतिषु स्रामस्तं वामेतेनाव यज - तै.सं.२.३.१३.१

*चित्रायागविधिः - इयं चित्रा। - - -सप्तैतानि हवीषि भवन्ति सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दांसि उभयस्यावरुद्ध्या - तै.सं.२.४.६.२

*त्रैधातवीयेष्टिः - गायत्री वा एषा यदुष्णिहा यानि चत्वार्यध्यक्षराणि चतुष्पाद एव ते पशवो - तै.सं.२.४.११.१

*स प्रजापतिः पशूनब्रवीदेतस्यै सं नयतेति तत्पशव ओषधीभ्यो ऽध्यात्मन्त्समनयन् तत्प्रत्यदुहन् - तै.सं.२.५.३.३

*औदुम्बरं भवति ऊर्ग्वा उदुम्बर उर्क्पशव - तै.सं.२.५.४.४

*विष्णवे शिपिविष्टाय : यज्ञो वै विष्णुः पशवः शिपिः यज्ञ एव पशुषु प्रति तिष्ठति - तै.सं.२.५.५.२

*जागता पशवः - तै.सं.२.५.१०.२, २.५.१०.४

*बार्हताः पशवो - तै.सं.२.५.१०.३

*इडो यजति पशूनेवावरुन्धे बर्हिर्यजति प्रजामेवावरुन्धे - तै.सं.२.५.१०.२

*यत्प्रयाजेष्विष्टेषु स्कन्दति गायत्र्येव तेन गर्भं धत्ते सा प्रजां पशून्यजमानस्य प्र जनयति - तै.सं.२.५.१०.७

*अन्यतोदतः: - ऋचमनूच्य ऽऽज्यभागस्य जुषाणेन यजति। उभयतोदतः - ऋचमनूच्य हविष ऋचा यजति - तै.सं.२.५.२.२

*चतुष्पदा याज्या, चतुष्पदः पशून्, द्व्यक्षरो वषट्कारो द्विपाद् यजमानः - तै.सं.२.६.२.६

*वेदी विधिः - प्रजा वै पशवः पुरीषं प्रजयैवैनं पशुभिः पुरीषवन्तं करोति - तै.सं.२.६.४.३

*पशवो वै पूर्वा आहुतय एष रुद्रो यदग्निः। अतिहाय पूर्वा आहुतीर्जुहोति पशूनां गोपीथाय - तै.सं.२.६.६.६

इडाम् उप ह्वयते पशवो वा इडा पशून् एवोप ह्वयते चतुर् उप ह्वयते चतुष्पादो हि पशवः । मानवी... घृतपदी...मैत्रावरुणी... - तैसं २.६.७.३

*इडोपाह्वानविधिः - उपहूतं वामदेव्यं सहान्तरिक्षेण इत्याह पशवो वै वामदेव्यं - तै.सं.२.६.७.

*प्रजा वा उत्तरा देवयज्या पशवो भूयो हविष्करणं - तै.सं.२.६.७.६

*हविर्वै चतुरवत्तं पशवश्चतुरवत्तं.... वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह परोऽक्षम् एवैनज् जुहोति - तै.सं.२.६.८.१

*  इडाप्राशित्रभक्षौ - पशवो वा इडा स्वयमा दत्ते - - - काममेवाऽऽत्मना पशूनामा दत्ते न ह्यन्यः कामं पशूनां प्रयच्छति - तै.सं.२.६.८.१

*य आरण्याः पशवो विश्वरूपाः विरूपाः सन्तो बहुधैकरूपाः। वायुस्तां अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः - तै.सं.३.१.४.२

*अङ्गिरसों द्वारा नाभानेदिष्ट को पशु प्रदान। रुद्र का विवाद - तै.सं.३.१.९.५

*पशवो वै पृषदाज्यं - तै.सं.३.२.६.२

*तेजः प्रातःसवने आत्मन्दधाति इन्द्रियं माध्यंदिने पशूंस्तृतीय सवने - तै.सं.३.२.९.२

*उक्थं वाचीन्द्राय इत्याह(तृतीयसवने) सप्तैतानि अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो - - - पशवो वै जगती (उक्थशा प्रातःसवने, उक्थं वाची माध्यंदिने) - तै.सं.३.२.९.४

*भूतमसि भव्यं नाम पशवो वा अपामोषधीनां गर्भः - तै.सं.३.३.५.३

*उरुद्रप्सो विश्वरूप इन्दुरित्याह प्रजा वै पशव इन्दुः प्रजयैवैनं पशुभिः समर्धयति - तै.सं.३.४.१.२

*अष्टापदी ह्येषाऽऽत्मा नवमः पशोराप्त्या - तै.सं.३.४.१.४

*छन्दांसि वै देविकाश्छन्दांसि इव खलु वै पशवः छन्दोभिरेवास्मै पशून्प्र जनयति - तै.सं.३.४.९.२

*रेवदसि ओषधीभ्यस्त्वौषधीर्जिन्वेत्याह ओषधीष्वेव पशून्प्रतिष्ठापयति - तै.सं.३.५.२.४

*पशवो वा एते यदादित्य एष रुद्रो यदग्निः ओषधीः प्रास्याग्नावादित्यं जुहोति रुद्रादेव पशूनन्तर्दधाति अथो ओषधीष्वेव पशून् प्रतिष्ठापयति - तै.सं.३.५.५.२

*सर्वाण्यैवैनं रूपाणि पशूनामुप तिष्ठन्ते - तै.सं.३.५.७.३

*दधिग्रहं गृह्णीयात्पशुकामस्य ऊर्ग्वै दधि ऊर्क् पशव - तै.सं.३.५.९.३

*उखा में रखने के लिए ५ पशु शीर्षो की महिमा, अग्नि से रक्षा की प्रार्थना - तै.सं.४.२.१०.१

*सप्तदश स्तोम से पशवो असृज्यन्त, बृहस्पति अधिपति, नवदश स्तोम से शूद्रार्याः असृज्यन्त अहोरात्रे अधिपत्नी, एकविंश से एकशफः असृज्यन्त वरुणो अधिपतिः, त्रयोविंश से क्षुद्राः पशवो असृज्यन्त पूषा अधिपतिः, पञ्चविंश से आरण्याः पशवो असृज्यन्त वायुरधिपतिः - सप्तदशभिर् अस्तुवत पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् । .... एकविशत्याऽस्तुवतैकशफाः पशवो ऽसृज्यन्त वरुणो ऽधिपतिर् आसीत् त्रयोविशत्याऽस्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत् पञ्चविशत्याऽस्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत्  - तै.सं.४.३.१०.२

*सावित्राणि जुहोति प्रसूत्यै चतुर्गृहीतेन जुहोति चतुष्पादः पशवः - - - चतस्रो दिशो - ५.१.१.१

*मृदा संभरणम् - आरण्यानेव पशून् शुचार्पयति - ५.१.४.२

*स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति - - -तस्माद् गर्दभः पशूनां भारभारितमो - तै.सं.५.१.५.५

*उखा :- द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुस्तनां करोति पशूनां दोहाय अष्टास्तनां करोति छन्दसां दोहाय - तै.सं.५.१.६.४

*वह्निपशवः :- अग्निभ्यः पशूनालभते कामा वा अग्नयः कामानेवावरुन्धे - तै.सं.५.१.८.२

*परा वा एष प्रजां पशून्वपति योऽप्सु भस्म प्रवेशयति पुनरूर्जा सह रय्येति पुनरुदैति - तै.सं.५.२.२.५

*- - - तस्माद्यथास्थानं पशवः पुनरेत्योप तिष्ठन्ते - तै.सं.५.२.२.६

*संज्ञानं ह्येतत् पशूना यदूषा - तै.सं.५.२.३.३

*वज्रो वै शर्कराः पशुरग्निः यच्छर्कराभिरग्निं परिमिनोति वज्रेणैवास्मै पशून्परिगृह्णाति - तै.सं.५.२.६.२

*पशवो वा उत्तरवेदिः - तै.सं.५.२.५.६

*सप्त वै शीर्षण्याः प्राणाः प्राणाः पशवः प्राणैरेवास्मै पशूनवरुन्धे - तै.सं.५.२.६.३

*यं कामयेतापशुः स्यादित्यपरिमित्य तस्य शर्कराः सिकता व्यूहेद् - - - यं कामयेत पशुमान्त्स्यादिति परिमित्य तस्य शर्कराः सिकता व्यूहति - तै.सं.५.२.६.४

*दध्नः पूर्णामौदुम्बरीं :-  पशवो वै दध्यूर्गुदुम्बरः पशुष्वेवोर्जं दधाति - तै.सं.५.२.६.४

*दूर्वेष्टकामुप दधाति पशूनां धृत्यै - तै.सं.५.२.८.३

*मेधो वा एष पशूनां यत्कूर्मो यत्कूर्ममुपदधाति स्वमेव मेधं पश्यन्तः पशवः उपतिष्ठन्ते - ५.२.८.५

*पुरस्तात् प्रत्यञ्चः पशवो मेधमुप तिष्ठन्ते - तै.सं.५.२.८.७

*यं कामयेत पशुमान्त्स्यादिति समीचीनानि तस्योप दध्यात् - - - - पुरस्तात् प्रतीचीनमश्वस्योप दधाति पश्चात् प्राचीनमृषभस्य - तै.सं.५.२.९.४

*तस्माद् वदन्प्राणन् पश्यन् शृण्वन् पशुर्जायते - पुरः भुव पुरस्ताद् प्राण हेतु, दक्षिणा विश्वकर्मा मन हेतु, पश्चाद् विश्वव्यचा चक्षु हेतु, उत्तर सुवः श्रोत्र हेतु, उपरि मतिः वाक् हेतु - तै.सं.५.२.१०.४

*यं कामयेतापशुः स्यादिति वयस्यास्तस्योपधायापस्या उप दध्यादसंज्ञानमेवास्यै पशुभिः करोति - - - - यं कामयेत पशुमान्त्स्यादित्यपस्यास्तस्योपधाय वयस्या उप दध्यात्संज्ञानमेवास्मै पशुभिः करोति - तै.सं.५.३.१.५

*व्याघ्रो वय दक्षिणे पक्ष उप दधाति सिंहो वय उत्तरे - - - पुरुषो वय मध्ये - तै.सं.५.३.१.५

*छन्दांसि पशुष्वाजिमयुस्तान् बृहती उदजयत् तस्माद् बार्हताः पशवः उच्यन्ते। मा छन्द इति दक्षिणत उपदधाति तस्माद्दक्षिणावृतो मासाः पृथिवी छन्द इति पश्चात् प्रतिष्ठित्या - तै.सं.५.३.२.४

*पशुर्वा एष यदग्निर्विराज उत्तमायां चित्यामुपदधाति विराजमेवोत्तमां पशुषु दधाति तस्मात्पशुमानुत्तमां वाचं वदति - तै.सं.५.३.५.३

*- - - तस्मादक्ष्णया पशवो ऽङ्गानि प्र हरन्ति - तै.सं.५.३.५.३

*तन्तुरिति प्रजाः पृतनाषाडिति पशून् रेवदित्योषधी - तै.सं.५.३.६.१

*छन्दोभिधेष्टकाभिधानम् : पशवो वै छन्दांसि - गायत्री पुरस्तात् इन्द्रिय त्रिष्टुप्, जागता पशव, प्राणा वा अनुष्टुप् बृहतीरुष्णिहाः पंक्ती अक्षरपंक्ती इति विषुरूपाणि छन्दांसि उपदधाति विषुरूपा वै पशवः - तै.सं.५.३.८.२

*मण्डूकेन विकर्षति एष वै पशूनामनुपजीवनीयो। न वा एष ग्राम्येषु पशुषु हितो नाऽऽरण्येषु- तै.सं.५.४.४.३

*वर्चोदा वरिवोदा इत्याह प्रजा वै वर्चः पशवो वरिवः - तै.सं.५.४.५.३

*पशवो रायस्पोषः - तै.सं.५.४.६.२

*प्रजा वै पशवः सुम्नं - तै.सं.५.४.६.६

*ऋक् च म साम च म एतद्वै छन्दसां रूपं। गर्भाश्च म वत्साश्च म एतद्वै पशूनां रूपं - तै.सं.५.४.८.५

*अष्टा अष्टावन्येषु धिष्णियेषु उप दधाति अष्टाशफः पशवः - तै.सं.५.४.११.४

*छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दांसि - तै.सं.५.४.११.१

*परमोऽश्वः पशूनां - तै.सं.५.४.१२.१

*प्रजापतेरनुरूपत्वाय : सर्वाणि वा एष रूपाणि पशूनां प्रत्यालभ्यते यच्छ्रमश्रुणस्तत् पुरुषाणां रूपं यत्तूपरस्तदश्वानां यदन्यतोदन्तद्गवां यदव्या इव शफस्तदवीनां यदजस्तदजानां - तै.सं.५.५.१.२

*  दीक्षणीयेष्टकाभिधानम् -- वायुर् वै पशूनाम् प्रियं धाम यद् वायव्यो भवत्य् एतम् एवैनम् अभि संजानानाः पशव उप तिष्ठन्ते वायव्यः कार्या3ः प्राजापत्या3 इत्य् आहुः । यद् वायव्यं कुर्यात् प्रजापतेर् इयात् । यत् प्राजापत्यं कुर्याद् वायोः  इयात् । - तै.सं.५.५.१.३

*यद् अग्नौ ग्राम्यान्पशून् दधाति शुचाऽऽरण्यानर्पयति किं तत् उच्छिंषतीति यद्धिरण्येष्टका उपदधाति अमृतेनैव ग्राम्येभ्यः पशुभ्यो भेषजं करोति - तै.सं.५.५.५.२

*संवत्सरोऽग्निर्वैश्वानरः पशव इडा पशवो घृतं संवत्सरं पशवोऽनु प्र जायन्ते - तै.सं.५.६.४.१

*ऋतुपश्वभिधानम् : एकादश प्रातर्गव्याः पशव आलभ्यन्ते - तै.सं.५.६.२२.१

*पशुर्वा एष यदग्निर्हिनस्ति खलु वै तं पशुर्य एनं पुरस्तात्प्रत्यञ्चमुपचरति - तै.सं.५.७.६.१

*प्रजापतिर्वा एष यदग्निस्तस्य प्रजाः पशवश्छन्दांसि रूपं - तै.सं.५.७.६.१

*अग्निं खलु वै पशवोऽनूपतिष्ठन्ते - तै.सं.५.७.९.२

*पशुर्वा एष यदग्निरन्नं पशव एष खलु वा अग्निर्यत्पशुशीर्षाणि - तै.सं.५.७.१०.२

*अग्नि का प्राङ् प्राद्रवण तस्मा अश्वं प्रत्यास्यत्स - - - - तै.सं.५.७.१०.१

*जगती १४ अक्षरों वाली थी। वह ऊपर गई। उसके २ अक्षर परे। वह पशुओं और दीक्षा के साथ वापस आई (त्रिष्टुप् दक्षिणा व तप से साथ) - जगत्य् उदपतच् चतुर्दशाक्षरा सती साऽप्राप्य न्यवर्तत तस्यै द्वे अक्षरे अमीयेताम् । सा पशुभिश् च दीक्षया चाऽगच्छत् तस्माज् जगती छन्दसाम् पशव्यतमा तस्मात् पशुमन्तं दीक्षोप नमति - तै.सं.६.१.६.२

*सोमक्रयण्या सोमक्रयणम् -  सप्तमे पदे जुहोति सप्तपदा शक्वरी पशवः शक्वरी सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दांसि उभयस्यावरुद्ध्यै - तै.सं.६.१.८.१

*पशवो वै सोमक्रयण्यै पदं - तै.सं.६.१.८.४

*त्वष्टा वै पशूनां मिथुनानां रूपकृद् - तै.सं.६.१.८.५

*पशवो वै सोमः प्राणाय त्वेत्युपनह्यति प्राणमेव पशुषु दधाति व्यानाय त्वेत्यनु शृन्थति व्यानमेव पशुषु दधाति तस्मात् स्वपन्तं प्राणा न जहति - तै.सं.६.१.९.७

*यं कामयेतापशुः स्यादित्यृक्षतस्तस्य मिनोतर्क्षं वा अपशव्यम् अपशुरेव भवति यं कामयेत पशुमानत्स्यात् लोमतस्तस्य मिमीतैतद्वै पशूनां रूपं - तै.सं.६.१.९.२

*तपसस्तनूरसि प्रजापतेर्वर्ण इत्याह पशुभ्य एव तदध्वर्युर्निह्नुते - तै.सं.६.१.१०.३

*अग्नीषोमाभ्यां वा इन्द्रो वृत्रमहन् - तै.सं.६.१.११.६

*उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह यजमानमेव प्रजया पशुभिः प्रथयति - तै.सं.६.२.७.३

*ते प्रजां वित्त्वा अकामयन्त पशून्विन्देमहीति ते ऽजुहवुः सिंहीरसि रायस्पोषवनिः स्वाहेति - तै.सं.६.२.८.२

*सप्तारत्निं (यूपं) पशुकामस्य सप्तपदा शक्वरी शक्वरी पशवः - तै.सं.६.३.३.६

*यं कामयेतापशुः स्यात् अपर्णं तस्यै शुष्काग्रं वृश्चेद् - तै.सं.६.३.३.४

*रुद्रो वा एष यदग्निः यजमानः पशुः- - -अग्निः सर्वा देवता हविरेतद्यत्पशुः पशुमालभ्य अग्निं मन्थति - तै.सं.६.३.५.२

*एकादश प्रयाजाः दश पशोः प्राणा आत्मैकादशो वपामेकः परिशयश्चात्मैवाऽऽत्मानं परिशये - ६.३.७.५

*अग्रं वा एतत्पशूनां यद्वपा अग्रमोषधीनां बर्हिः - तै.सं.६.३.९.५

*प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यम् आत्मा वपा - तै.सं.६.३.९.६

*यत्पृषदाज्येन हृदयमभिघारयति आत्मन्नेव पशूनां प्राणापानौ दधाति - तै.सं.६.३.१०.२

*पशु का मेध प्रक्ष। प्लक्ष शाखा - - - - तै.सं.६.३.१०.२

*रसो अनुयाजः रसो वा एष पशूनां यद्यू - तै.सं.६.३.११.४

*प्रजापतिः आज्यम् पुरस्ताद् असृजत्, पशुं मध्यतः पृषदाज्यं पश्चात् तस्मादाज्येन प्रयाजा इज्यन्ते पशुना मध्यतः पृषदाज्येनानूयाजाः प्राणापानौ वा एतौ पशूनां यत्पृषदाज्यं - तै.सं.६.३.११.६

*छन्दांसि गच्छ स्वाहेत्याह पशवो वै छन्दांसि - तै.सं.६.४.१.३

*पशोर्वा आलब्धस्य हृदयं शुगृच्छति सा हृदयशूलम् अभिसमेति - तै.सं.६.४.१.४

*पशवो वै वसतीवरीः पशून् एवारभ्य गृहीत्वोप वसति यद् अन्वीपं तिष्ठन् गृह्णीयान् निर्मार्गुका अस्मात् पशवः स्युः प्रतीपं तिष्ठन् गृह्णाति प्रतिरुध्यैवास्मै पशून् गृह्णाति ।  - तै.सं.६.४.२.२

*प्राणा वा अंशवः पशवः सोमो - - - प्राणानेव पशुषु दधाति - तै.सं.६.४.४.४

*पशवो वै सोमो व्यान उपांशुसवनो - - - व्यानमेव पशुषु दधाति - तै.सं.६.४.४.१

*मित्र देवता द्वारा सोम राजा के हनन का आख्यान - तै.सं.६.४.८.१

*द्विदेवत्यान्भक्षयित्वेडामुपह्वयते - तै.सं.६.४.१०.४

*ऋतुग्रह : ऋतुना प्रेष्येति षट्कृत्व षड्वा ऋतव ऋतुभिः इति चतुः चतुष्पद एव पशून्प्रीणाति ऋतुना प्रेष्येति षट्कृत्व ऋतुभिरिति चतुः तस्मात् चतुष्पादः पशव ऋतूनुप जीवन्ति। द्विः पुनर्ऋतुनाऽऽह तस्माद् द्विपादश्चतुष्पदः पशूनुप जीवन्ति - तै.सं.६.५.३.२

*पशवो वा एते यदादित्य ऊर्ग्दधि दध्ना मध्यतः श्रीणाति ऊर्जमेव पशूनां मध्यतो दधाति शृतातङ्क्येन मेध्यत्वाय तस्मादामा पक्वं दुहे पशवो एते यदादित्यः एष रुद्रो यदग्निः परिश्रित्य गृह्णाति रुद्रादेव पशूनन्तर्दधाति - तै.सं.६.५.६.४

*पशवो वै हारियोजनीर्यत्संभिन्द्यादल्पाः एनं पशवो भुञ्जन्त उपतिष्ठेरन् यन् न संभिन्द्याद्बहव एनं पशवो ऽभुञ्जन्त - - - उत्तरवेद्यां निवपति पशवो वा उत्तरवेदिः पशवो हारियोजनीः - तै.सं.६.५.९.३

*अवभृथ यजु होम : पशवो वै सोमो यद्भिन्दूनां भक्षयेत् पशुमान् स्यात् - - - यन्न भक्षयेद् अपशुः स्याद् - तै.सं. ६.६.३.५

*सर्वे वा अन्ये यूपाः पशुमन्तोऽथोपशय एवापशुस्तस्य यजमानः पशुः - तै.सं.६.६.४.४

अग्नीषोमीय पशुयाग में एकादश यूपों में पशु नियुक्त होते हैं, उपशय नामक द्वादश में नहीं। द्वादश यूप यूपों के दक्षिण में भूमि पर स्थापित किया जाता है। यह अतष्ट होता है। - श्रौतयज्ञप्रक्रिया-पदार्थानुक्रमकोषः पण्डित पीताम्बरदत्त शास्त्री(राष्ट्रियसंस्कृतसंस्थानम्, नवदेहली, २००५)

*षोडशी ग्रह : वज्रो वै षोडशी पशवस्तृतीयसवनं वज्रेणैवास्मै तृतीयसवनात् पशूनवरुन्धे नोक्थ्ये गृह्णीयात् प्रजा वै पशव उक्थानि यदुक्थ्ये गृह्णीयात् प्रजां पशूनस्य निर्दहेत् - तै.सं.६.६.११.३

*प्रजापति के अंगो से पशुओं की सृष्टि : मुखतः त्रिवृतं निरमिमीत अग्निं देवताम्, गायत्रीं छन्दो, रथंतर साम, ब्राह्मणो मनुष्याणां, अजः पशूनां। उरसो बाहुभ्यां पञ्चदशं निरमिमीत, इन्द्रं देवतां, त्रिष्टुप् छन्दसां, बृहत् साम, राजन्यो, अविः पशूनाम्। मध्यतः सप्तदशं निरमिमीत विश्वेदेवा देवता, जगती छन्दो, वैरूपं साम, वैश्याः मनुष्याणां, गावः पशूनां, पत्त एकविंशं - - -अनुष्टुप् छन्दसाम्, वैराजं साम, शूद्रं मनुष्याणां, अश्वं पशूनाम् - तै.सं.७.१.१.४(तु. जै.ब्रा. १.६८)

*पशवो छन्दोमा अन्नं महाव्रतं यदुपरिष्टात् छन्दोमानां महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति - तै.सं.७.३.३.२

*ते आदित्याः पृष्ठैः सुवर्गं लोकमाऽरोहन् त्र्यहाभ्यां अस्मिन् लोके पशून् प्रत्यौहन् - - - - -त्र्यहाभ्यामस्मिंल्लोके ज्योतिर्गौरायु इति त्र्यहो भवति इयं वाव ज्योतिरन्तरिक्षं गौरसावायुः - तै.सं.७.३.५.२

* असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् ।  देवता एव पृष्ठैरव रुन्धते पशूञ्छन्दोमैः ओजो वै वीर्यं पृष्ठानि पशवः छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.३.६.२

*व्याघ्रेणाऽऽरण्यान्पशून् - तै.सं.७.३.१४.१

*जगत्यौ पशुकामः कुर्वीत जागता हि पशवः - ऐतरेय ब्राह्मण १.५

*यः पशूनिच्छेत्प्रयाजाहुतिभिः प्रत्यङ् स इयात्पशवो वा एते यदापः (ब्रह्मवर्चस के लिए प्रयाजाहुतियों द्वारा प्राङ्, अन्नाद्य के लिए दक्षिण, सोमपीथ के लिए उत्तर, स्वर्ग के लिए ऊर्ध्व)- - - - - - ऐ.ब्रा.१.८

*सोम राजा के आगमन पर अग्नि मन्थन। अग्नि देवों का पशु - ऐतरेय ब्राह्मण १.१५

*अग्नि प्रणयन : अयमिह प्रथमो धायि धातृभिरिति जगतीं वैश्यस्यानुब्रूयात् जागतो वै वैश्यो जागताः पशवः - ऐ.ब्रा.१.२८

*यूप से वज्र से पशवः अतिष्ठन्। यजमान यूप ऐ.ब्रा. २.३

*अग्नीषोमीय पशु से दीक्षित यजमान द्वारा स्वयं का देवों से निष्क्रीणन ; अग्नीषोमीय पशु के भक्षण या अभक्षण का प्रश्न - ऐ.ब्रा.२.३

*अग्नीषोमीय पशु के लिए आप्री संज्ञक ११ प्रयाज - ऐ.ब्रा.२.४

*पशुर्वै मेधो यजमानो मेधपतिः - ऐ.ब्रा.२.६

*(देवों द्वारा पशु को स्वर्ग ले जाते समय पशु का मृत्यु से डरना। अग्नि का पशु के आगे चलना।) तस्मादाहुराग्नेयो वाव सर्वः पशुरग्निं हि सोऽनु प्राच्यवतेति - ऐ.ब्रा.२.६

*आलभ्यमान पशु का विराट रूप : उदीचीनाँ अस्य पदो निधत्तात्सूर्यं चक्षुर्गमयताद्वातं प्राणमन्ववसृजतादन्तरिक्षमसुं दिशः श्रोत्रं पृथिवीं शरीरमित्येष्वेवैनं तल्लोकेष्वादधाति - - - - श्येनमस्य वक्षः कृणुतात्प्रशसा बाहू शला दोषणी कश्यपेवांसाऽच्छिद्रे श्रोणी कवषोरूस्रेपर्णाऽष्ठीवन्ता - - - - ऐ.ब्रा.२.६

*स्तृणीत बर्हिरिति ओषध्यात्मा वै पशुः - ऐ.ब्रा.२.६

*अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगा३ उ इति त्रिर्ब्रूयादपापेति चाध्रिगुर्वै देवानां शमिता - - - ऐ.ब्रा.२.७

*पुरुष पशु से मेध का उत्क्रमण क्रमशः अश्व, गौ, अवि, अज, व्रीहि व यव में - ऐ.ब्रा.२.८

*पशु के अंगों का पुरोडाश से साम्य - स वा एष पशुरेवाऽऽलभ्यते यत्पुरोळाशः। किंशारूणि रोमाणि, तुषाः त्वक्, फलीकरण असृक्, पिष्ट व किक्नसा मांस, सारं अस्थि - ऐ.ब्रा.२.९

*स्विष्टकृदाहुति के पश्चात् इळा का आह्वान। पशवो वा इळा - ऐ.ब्रा.२.९, २.१०

*त्वं ह्यग्ने प्रथमो मनोतेति सूक्तमन्वाह। तदाहुर्यदन्यदेवत्य उत पशुर्भवत्यथ कस्मादाग्नेयीरेव मनोतायै हविषोऽवदीयमानस्यान्वाहेति। तिस्रो वै देवानां मनोतास्तासु हि तेषां मनांस्योतानि वाग्वै देवानां मनोता - - - - गौर्वै देवानां मनोता - - - अग्निः सर्वा मनोता - ऐ.ब्रा.२.१०

* असुरों से रक्षा हेतु देवों द्वारा पशु के आप्रीणन् के पश्चात् पर्यग्निकरण द्वारा अग्नि के तीन पुरों का निर्माण - ऐ.ब्रा.२.११

*यजमान ही पशु है। पशु की पुरोज्योति से यजमान स्वर्गलोक जाता है - यजमानो वा एष निदानेन यत्पशुरनेन ज्योतिषा यजमानः पुरोज्योतिः स्वर्गं लोकमेष्यतीति - ऐ.ब्रा.२.११

*पशु के लोम, त्वक्, असृक्, कुष्ठिका, शफः, विषाण का स्कन्दन होता है। पुरोडाश द्वारा इनकी आपूर्ति - ऐ.ब्रा.२.११

*एतावानेव पशुर्यावती वपा - ऐ.ब्रा.२.१३

*प्रातरनुवाक :- सप्तोषस्यानि छन्दांसि सप्त ग्राम्याः पशवः - ऐ.ब्रा.२.१७

*प्रातरनुवाक :- ३३ देवता सोमपा(८वसु, ११रुद्र, १२आदित्य, प्रजापति, वषट्कार), ३३ देवता असोमपा - ११ प्रयाज, ११ अनुयाज, ११ उपयाज। असोमपा देवाः पशुभाजनाः - ऐ.ब्रा.२.१८

*प्रातरनुवाक समाप्ति ऋचा :- अभूदुषा रुषत्पशुरित्युत्तमया परिदधाति - ऐ.ब्रा.२.१८

*पशुरुपवसथे त्रीणि सवनानि पशुरनूबन्ध्य इत्येष वै यज्ञः सवनपंक्तिः सवनपंक्तिना यज्ञेन राध्नोति - ऐ.ब्रा.२.२४

*हरिवां इन्द्रो धाना अत्तु पूषण्वान् करम्भं - - - पशवः पूषा अन्नं करम्भः - ऐ.ब्रा.२.२४

*सर्वतः परिहारमाश्विनं भक्षयति तस्मान्मनुष्याश्च पशवश्च सर्वतोv वाचं वदन्तीं शृण्वन्ति - ऐ.ब्रा.२.२७

*प्राणा वै द्विदेवत्याः पशव इळा द्विदेवत्यान्भक्षयित्वेळामुपह्वयते - ऐ.ब्रा.२.३०

*सम वषट्कार :- अथ यः समः संततोऽनिर्हाणर्चः स धामच्छत्। तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते - ऐ.ब्रा.३.७

*सा वा एषा तृतीयसवनभाजना सती मध्यंदिने शस्यते तस्माद्धेदं भरतानां पशवः सायं गोष्ठाः सन्तो मध्यंदिने संगविनीमायन्ति सो जगती जागता हि पशव आत्मा यजमानस्य मध्यंदिनः तद्यजमाने पशून्दधाति - ऐ.ब्रा.३.१८

*मरुत्वतीयं प्रगाथं शंसति पशवो वै मरुतः पशवः प्रगाथः - ऐ.ब्रा.३.१९

*निष्केवल्य शस्त्र : पांच शस्त्र अंग, पांच स्तोत्र अंग, आहाव - हिंकार, प्रस्ताव - प्रथमा ऋक्, उद्गीथ - मध्यमा ऋक्, प्रतिहार - उत्तमा ऋक्, निधन - वषट्कार, पांक्तो यज्ञः पांक्ताः पशवः - ऐ.ब्रा.३.२३

*आत्मा वै स्तोत्रियः प्रजाऽनुरूपः पत्नी धाय्या पशवः प्रगाथो गृहाः सूक्तम् - ऐ.ब्रा.३.२३

*प्रगाथं शंसति। स स्वरवत्या वाचा शंस्तव्यः पशवो वै स्वरः पशवः प्रगाथः - ऐ.ब्रा.३.२४

*गृहा हि पशूनां प्रतिष्ठा गृहा वै प्रतिष्ठा सूक्तं तत्प्रतिष्ठिततमया वाचा शंस्तव्यः - ऐ.ब्रा.३.२४

*तस्मात्तस्य वित्ता दीक्षा वित्ता तपो यस्य पशवः सन्ति जागता हि पशवो जगती हि तानाहरत् - ऐ.ब्रा.३.२५

*गायत्री द्वारा तृतीयसवनरूप सोम के पान पर :- ते देवाः प्राजिज्ञासन्त तत्पशुष्वपश्यंस्तद्यदाशिरमवनयन्त्याज्येन पशुना चरन्ति तेन तत्समावद्वीर्यमभवत्पूर्वाभ्यां सवनाभ्यां - ऐ.ब्रा.३.२७

*ऋचा शंसन प्रकार :- द्विः पच्छः परिदधाति चतुष्पादा वै पशवः - - - - सकृदर्धर्चशः प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद् द्वि प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति - ऐ.ब्रा.३.३१

*प्रजापति द्वारा अकृत कर्म करने पर प्रजापति के वेधन हेतु रुद्र द्वारा पशुओं का आधिपत्य प्राप्त करना - ऐ.ब्रा.३.३३

*प्रजापति के रेतः का शुद्धीकरण : यानि परिक्षाणान्यासंस्ते कृष्णाः पशवोऽभवन् या लोहिनी मृत्तिका ते रोहिता - - - -भस्म से गौर, गवय, ऋष्य, उष्ट्र, गर्दभ, अरुणाः पशवः - ऐ.ब्रा.३.३४

*अग्नि मन्थन आतिथ्य आदि में, पयः प्रवर्ग्य आदि में, पशु उपवसथ में - ऐ.ब्रा.३.४०

*वज्रो वै षोडशी पशव उक्थानि तं परस्तादुक्थानां पर्यस्य शंसति - ऐ.ब्रा.४.१

*गायत्रो वै पुरुषः पांक्ता पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति - ऐ.ब्रा.४.३

*औष्णिहो वै पुरुषो बार्हताः पशवः पुरुषमेव तत्पशुभिर्व्यतिषजति - ४.३

*द्विपदां च त्रिष्टुभं च व्यतिषजति द्विपाद्वै पुरुषो वीर्यं त्रिष्टुप् - ऐ.ब्रा.४.३

*द्विपदा च जगतीश्च व्यतिषजति द्विपाद्वै पुरुषो जागताः पशवः - ऐ.ब्रा.४.३

*उक्थ्य एव स्यात् पशुसमृद्धो यज्ञः - - - सर्वाणि चतुर्विंशानि स्तोत्राणि - ऐ.ब्रा.४.१२

*मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दांसि - ऐ.ब्रा.४.२१

*दीक्षा :- तस्मादेतयोरेव शैशिरयोर्मासयोरागतयोर्ये चैव ग्राम्याः पशवो ये चाऽऽरण्या अणिमानमेव तत्परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते। स पुरस्ताद्दीक्षायाः प्राजापत्यं पशुमालभते - ऐ.ब्रा.४.२६

*तस्मादश्वः पशूनां जविष्ठस्तस्माद्वश्वः प्रत्यङ् पदा हिनस्ति - ऐ.ब्रा.५.१

*चतुरक्षरेण न्यूङ्खयेदित्याहुश्चतुष्पादा वै पशवः- - - द्व्यक्षरेणैव न्यूङखयेत्प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति - ऐ.ब्रा.५.३

*तन्न वाचमाप्तां श्रान्तामृक्णवहीं वहराविणीमृच्छन्ति नाच्युताद्यज्ञस्य च्यवन्ते न यज्ञात्प्राणात्प्रजापतेः पशुभ्यो जिह्मा यन्ति - ऐ.ब्रा.५.९

*मिथुनानि सूक्तानि शस्यन्ते त्रैष्टुभानि च जागतानि च मिथुनं वै पशवः पशवश्छन्दोमाः - ऐ.ब्रा.५.१६, ५.१७, ५.१९, ५.२०, ५.२१

*अन्नं विराळन्नं पशवः पशवश्छन्दोमाः - ऐ.ब्रा.५.१९

*यो वा अग्निहोत्रं वैश्वदेवं षोळशकलं पशुषु प्रतिष्ठितं वेद वैश्वदेवेनाग्निहोत्रेण षोळशकलेन पशुषु प्रतिष्ठितेन राध्नोति - ऐ.ब्रा.५.२६

*अविहृतानेव चतुर्थं प्रगाथाञ्छंसति पशवो वै प्रगाथाः पशूनामवरुद्ध्यै - ऐ.ब्रा.६.२४

*यदत्रैकपदां व्यवदध्याद् वाचःकूटेन यजमानात्पशून्निर्हण्याद् - ऐ.ब्रा.६.२४

*ऐन्द्रे पशुकामस्य रोहेदैन्द्रा वै पशवः। तज्जागतं स्याज्जागता वै पशवः - - - ऐ.ब्रा.६.२५

*आत्मा वै बृहती पशवः सतोबृहती - ऐ.ब्रा.६.२८

*अथातः पशोर्विभक्तिस्तस्य विभागं वक्ष्यामः। हनू सजिह्वे प्रस्तोतुः श्येनं वक्ष उद्गातुः - - - - ऐ.ब्रा.७.१

*हरिश्चन्द्र - वरुण संवाद :- यदा वै पशुर्निर्दशो भवत्यथ स मेध्यो भवति - - - यदा वै पशोर्दन्ता जायन्तेऽथ स मेध्यो भवति - - - यदा वै पशोर्दन्ताः पद्यन्तेऽथ स मेध्यो भवति - - - यदा वै पशोर्दन्ताः पुनर्जायन्तेऽथ स मेध्यो भवति - ऐ.ब्रा.७.१४

*क्षत्रं वा एतदारण्यानां पशूनां यद्व्याघ्रः - ऐ.ब्रा.८.६

*सह प्रजया सह पशुभिर्णि सक्षणिः द्विषस्तरध्या ऋणया न ईयसे स्वाहा - ऐ.ब्रा.८.१०

*सह प्रजया सह पशुभिः क्मना पयो गोजीरया रम्भमाणः पुरं ध्या स्वाहा - ऐ.ब्रा.८.११

*तेजो वा एतत्पशूनां यद्घृतं - ऐ.ब्रा.८.१९

*पशुर्ह वा एष आलभ्यते - यत्पुरोडाशः - शतपथ ब्राह्मण १.२.३.५

*पुरुष के मेध का अपचक्रमण : अश्व से गौ, गौ से अवि, अवि से अज, अज से पृथिवी में व्रीहि व यव। पांक्तः पशुः - पुरुषं ह वै देवाः । अग्रे पशुमालेभिरे तस्यालब्धस्य मेधोऽपचक्राम सोऽश्वं प्रविवेश तेऽश्वमालभन्त तस्यालब्धस्य मेधोऽपचक्राम स गां प्रविवेश ते गामालभन्त। तस्यालब्धस्य मेधोऽपचक्राम। सोऽविं प्रविवेश तेऽविमालभन्त। तस्यालब्धस्य मेधोऽपचक्राम। सोऽजं प्रविवेश तेऽजमालभन्त तस्यालब्धस्य मेधोऽपचक्राम श.ब्रा. १.२.३.७, ३.८.३.१

*पुरोडाश में पशु की कल्पना :- पांक्तः पशुः। पिष्टानि - लोमानि, आप आनयति - त्वक्, संयौति - मांस, शृतः - अस्थि, उद्वासयिष्यन्नभिघारयति - मज्जा - शतपथ ब्राह्मण १.२.३.८

*पुरीषवती वेदिः, पशवो वै पुरीषं मा.श.ब्रा.१.२.५.१७

*अथ यदुपभृति गृह्णाति, तस्मादु क्षत्रियस्यैव वशे सति वैश्यं पशव उपतिष्ठन्ते - मा.श.ब्रा.१.३.२.१५

*प्रेति - प्राणः, एति - उदानः। प्रेति रेतः सिच्यते, एति प्रजायते। प्रेति पशवो वितिष्ठन्ते।एति समावर्त्तन्ते - मा.श.ब्रा.१.४.१.६

*पशवो वै हविष्मन्तः - मा.श.ब्रा.१.४.१.९

*मनुष्याननु पशवः, देवान् अनु वयांस्योषधयो वनस्पतयो यदिदं किंच - मा.श.ब्रा.१.५.२.४, ३.६.२.२६

*यद्धि मध्यतो यज्ञस्यानुव्याहरेत् - तं प्रति ब्रूयात् - अप्रजा अपशुर्भविष्यसि इति। प्रजा वै पशवो मध्यम् - मा.श.ब्रा.१.६.१.१७

*इतरा आहुतीः पशवोऽनुप्रजायन्ते - - - - रुद्रियेण पशून् प्रसजेत् - यदितराभिराहुतिभिः संसृजेत्। तेऽस्य गृहाः पशव उपमूर्यमाणा ईयुः - मा.श.ब्रा.१.७.३.२१

*पुरस्ताद् वै प्रत्यञ्चो यजमानं पशव उपतिष्ठन्ते। रुद्रियेण हि पशून् प्रसजेत्, यत् पूर्वेण परिहरेत्, तेऽस्य गृहाः पशव उपमूर्यमाणा ईयुः। तस्मादित्येव तिर्यक् प्रजिहीत। तथा ह रुद्रियेण पशून्न प्रसजति - मा.श.ब्रा.१.७.४.१२

*पांक्तः पशुः -  पांच व्याहृतियां ओ श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट्। ओ श्रावय से पुरोवात, अस्तु श्रौषट् से अभ्राणि, यज से विद्युत, ये यजामहे से स्तनयित्नु, वषट् से प्रवर्षण - मा.श.ब्रा.१.५.२.१६

*पुरोवात व विद्युत - अध्वर्यु, अभ्र - आग्नीध्र, स्तनयित्नु व वर्षा - होता, सर्वाणि - ब्रह्मा - मा.श.ब्रा.१.५.२.१९

*पशवो इडा, इडा पञ्चावत्ता, पांक्ताः पशवः - मा.श.ब्रा.१.८.१.१२

*अग्नीषोम से अन्यतोदन्त व उभयतोदन्त - मा.श.ब्रा.१.६.३.३०

*अथैषाज्याहुतिः - यद्धविर्यज्ञः, यत्पशुः। तत एषा केवली यत् सोमाहुतिः। - मा.श.ब्रा.१.७.२.१०

*स्विष्टकृदाहुतिः - अथ योऽयं देवः पशूनामीष्टे स इहाहीयत। तस्माद् वास्तव्य इत्याहुः - - मा.श.ब्रा.१.७.३.१

*देवानां वै देवाः सन्ति छन्दांस्येव पशवो ह्येषां गृहा हि पशवः प्रतिष्ठो हि गृहा। छन्दांसि अनुयाजाः - मा.श.ब्रा.१.८.२.१४

*ऊषान् संभरति। असौ वै द्यौरस्यै पृथिव्या एतान् पशून् प्रददौ - मा.श.ब्रा.२.१.१.६

*पांच संभार : आपः, हिरण्य, ऊष, आखुकरीष, शर्करा, पांक्तः पशुः - मा.श.ब्रा.२.१.१.१२

*रोहिण्यामु ह वै पशवोऽग्नी आदधिरे - मनुष्याणां कामं रोहेमेति - मा.श.ब्रा.२.१.२.७

भूरिति वै प्रजापतिः । आत्मानमजनयत भुव इति प्रजां स्वरिति पशूनेतावद्वा इदं सर्वं यावदात्मा प्रजा पशवः सर्वेणैवाधीयते - २.१.४.१३

*पशवो मूलाः ओषधयो मूलिन्यः। ते पशवो मूला ओषधीर्मूलिनीर्जग्ध्वाऽपः पीत्वा तत एष रसः सम्भवति - मा.श.ब्रा.२.३.१.१०

*पशव्यो हि पाकयज्ञः - मा.श.ब्रा.२.३.१.२१

*अग्निहोत्र :- सा या पूर्वाहुतिः । ते देवा अथ योत्तरा ते मनुष्या अथ यत्स्रुचि परिशिनष्टि ते पशवः - मा.श.ब्रा.२.३.२.१६

*उपस्थान : देवों द्वारा अग्नि में पशुओं को स्थापित करना, अग्नि द्वारा रात्रि में आत्मसात् करना - मा.श.ब्रा.२.३.४.१

*बृहदुपस्थानम् : रेवन्तो हि पशवः - मा.श.ब्रा.२.३.४.२६, ३.७.३.१३

*गां - संहितासि विश्वरूपी। विश्वरूपा इव हि पशवः - मा.श.ब्रा.२.३.४.२७

*यत्र आहवनीयमुपतिष्ठते - पशूंस्तद्याचते। तस्मात्तमुच्चावचैश्छन्दोभिरुपतिष्ठते - उच्चावचा इव हि पशवः। अथ यद्गार्हपत्यं - पुरुषांस्तद्याचते। तद् गायत्रं प्रथमं त्रिचम् - मा.श.ब्रा.२.३.४.३२

*स्त्रियै स्तनावाप्यायेते, ऊधः पशूनाम् - मा.श.ब्रा.२.५.१.५

*एष वै प्रत्यक्षं वरुणस्य पशुः - यन्मेषः - मा.श.ब्रा.२.५.२.१६

*त्र्यम्बक हविर्यागः :- त(पुरोडाशाः) उ वा अनक्ता एव स्युः। अभिमानुको ह रुद्रः पशून्त्स्याद् यदञ्ज्यात् - मा.श.ब्रा.२.६.२.६

*अथ य एष एकोऽतिरिक्तो भवति - तमाखूत्कर उपकिरति। एष ते रुद्र भाग आखुस्ते पशुः - मा.श.ब्रा.२.६.२.१०

*भू - आत्मानं अजनयत्, भुव इति प्रजाम्, स्वरिति पशून्, भूर्भुव इति गार्हपत्यम् आदधाति, पंचभि(रक्षरै) आहवनीयम् - मा.श.ब्रा.२.१.४.१३

*विश्वेदेवा, सावित्र, मैत्र, बार्हस्पत्यम्, पौष्णम् - पांच देवों से पंक्ति - मा.श.ब्रा.३.१.४.२०

*प्रायणीय में सविता पशवः - मा.श.ब्रा.३.२.३.११

*पशवो रायः - मा.श.ब्रा.३.३.१.८, ३.४.१.१२, ४.१.२.१५

*सोमक्रय : अजा परमः पशुः। त्रिः संवत्सरस्य विजायते। प्रजापति के तप से उत्पत्ति - मा.श.ब्रा.३.३.३.८

*प्रजा व पशुओं द्वारा यजमान ध्रुव - मा.श.ब्रा.३.६.१.२०

*यूप का परिवासन पंचारत्नि। पांक्तः पशुः - मा.श.ब्रा.३.६.४.१८

*पशवो अन्नम्। त्रिवृद् अन्नम् - मा.श.ब्रा.३.७.१.२०

*उपशय यूप निधान : एष ते पृथिव्यां लोकः, आरण्यास्ते पशुः - मा.श.ब्रा.३.७.२.३

*यूपैकादिशिनी - पशवे यूपमुच्छ्रयन्ति प्रातर्वै पशूनालभन्ते तस्मादु प्रातरेवोच्छ्रयेत्- मा.श.ब्रा.३.७.२.४

* न वा ऋते यूपात्पशुमालभन्ते कदा चन ....यूप के बिना पशु आलभन नहीं। यूप के उच्छ्रयण से पशु भय से चतुष्पाद होकर भागे। यूप के पूर्व पशुओं में चक्षमिरण नहीं - मा.श.ब्रा.३.७.३.२

*दैव्यो वा एता विशो यत्पशवो- मा.श.ब्रा.३.७.३.९

*देव त्वष्टर्वसु रम इति। त्वष्टा वै पशूनामीष्टे। पशवो वसु - मा.श.ब्रा.३.७.३.११

*पशवो वसु। बृहस्पते धारया वसूनि - मा.श.ब्रा.३.७.३.१३

*रसाद्रेतः। रेतसः पशवः - मा.श.ब्रा.३.७.४.४

*संज्ञपन से पूर्व स्वाहा देवेभ्यः। संज्ञपन के पश्चात् देवेभ्यः स्वाहा - मा.श.ब्रा.३.८.१.१६

*पशु के प्राणों का पत्नी द्वारा उपस्पृशन् - मा.श.ब्रा.३.८.२.४

*पशु का मस्तिष्क व मज्जा त्वष्टा के वमन का रूप - मा.श.ब्रा.३.८.३.११

*प्राणो वै पशुः(प्राणो वै हृदयम्) - - - -हृदयमु वै पशुः - मा.श.ब्रा.३.८.३.१५

*सोमो वै वनस्पतिः। पशुमेवैतत्सोमं करोति - मा.श.ब्रा.३.८.३.३३

*पशु सम्मर्शन - मा.श.ब्रा.३.८.३.३६

*पशवो अनुयाजाः, पयः पृषदाज्यम्। पशुष्वेवैतत्पयो दधाति - मा.श.ब्रा.३.८.४.८

*छन्दांसि गच्छ स्वाहा इति। ७ ग्राम्याः पशवः सप्तारण्याः - मा.श.ब्रा.३.८.४.१६

*त्रयः पशोरेकादशानि - एकादश प्रयाजाः एकादशानुयाजाः एकादशोपयाजाः। दश पाण्या अंगुलयः दश पाद्या दश प्राणाः प्राण उदानो व्यानः - इत्येतावान्वै पुरुषो - यः परार्द्ध्यः पशूनाम् - सर्वेऽनु पशवः - मा.श.ब्रा.३.८.४.१

*पशु एकादशिनी - मा.श.ब्रा.३.९.१.६

*यूपैकादशिनी व पश्वेकादशिनी - मा.श.ब्रा.३.९.१.२२

*अन्तर्याम ग्रहः :- उरुष्य राय एषो यजस्व इति। पशवो वै रायः - मा.श.ब्रा.४.१.२.१५

*सोम की गन्ध पशुओं में रखना - मा.श.ब्रा.४.१.३.८

*मित्र द्वारा वृत्र हनन पर पशुओं का दूर जाना, पयः द्वारा श्रीणन् - मा.श.ब्रा.४.१.४.८

*ऋतुना से मनुष्यों का सृजन, ऋतुभिः से पशुओं का - मा.श.ब्रा.४.३.१.१२

*अग्निर्वै पशूनामीष्टे - मा.श.ब्रा.४.३.४.११

*आदित्यानां वै तृतीयसवनम आदित्यान्वाऽनु पशवः। तत् पशुष्वेवैतत्पयो दधाति - मा.श.ब्रा.४.३.५.१३

*वायुप्रणेत्रा वै पशवः। प्राणो वै वायुः - मा.श.ब्रा.४.४.१.१५

*पशवो वै नियुतः - मा.श.ब्रा.४.४.१.१७

*प्रातःसवन में वायु के लौटने से ब्राह्मणों में पशु हुए, माध्यंदिन से क्षत्रियों में, तृतीय सवन से सर्वत्र(वैश्वदेव) - मा.श.ब्रा.४.४.१.१८

*हारियोजन ग्रहः :- पशवो वै देवानां छन्दांसि तद्यथेदं पशवो युक्ता मनुष्येभ्यो वहन्त्येवं छन्दांसि युक्तानि देवेभ्यो यज्ञं वहन्ति - मा.श.ब्रा.४.४.३.

*अथ छन्दांस्यतिरिक्तानि - मा.श.ब्रा.४.४.३.३

*ता(धानाः) न दद्भिः खादेयुः। पशवो वै एते - न पशून्प्रम्रदे करवामहाऽइति। प्राणैरेव भक्षयन्ति - मा.श.ब्रा.४.४.३.११

*अनुबन्ध्या यागः :- यथा तद्देवा रेतः प्राजनयन्, ततोऽङ्गाराः समभवन्, अंगारेभ्योऽङ्गिरसः, तदन्वन्ये पशवः - मा.श.ब्रा.४.५.१.८

*उपांशुपात्रमेवान्वजाः प्रजायन्ते। - - - -अन्तर्यामपात्रमेवान्ववयः प्रजायन्ते - मा.श.ब्रा.४.५.५.२

*शुक्रपात्रम् : एष वै शुक्रो - य एष तपति। एषऽउऽएवेन्द्रः। पुरुषो वै पशूनामैन्द्रः - मा.श.ब्रा.४.५.५.७

*ऋतुपात्रम् एवान्वेकशफं प्रजायते - - - -। आग्रयण पात्रम्, उक्थ्यपात्रम्, आदित्यपात्रम् - एतान्येवानु गावः प्रजायन्ते - - - -। अथ यदजाः कनिष्ठानि पात्राण्यनु प्रजायन्ते - मा.श.ब्रा.४.५.५.८

*पशवो रायस्पोषः - मा.श.ब्रा.४.६.९.९

सावित्राणि जुहोति प्रसूत्यै चतुर्गृहीतेन जुहोति चतुष्पादः पशवः पशून् एवाव रुन्द्धे चतस्रो दिशः । दिक्ष्व् एव प्रति तिष्ठति – तैसं ५.१.१.१

*आग्नेयमग्निष्टोमे आलभते, ऐन्द्राग्नमुक्थेभ्य, ऐन्द्रं षोडशिन, सारस्वतं सप्तदशाय स्तोत्राय, मरुद्भ्य उज्जेषेभ्यो वशां पृश्निं - मा.श.ब्रा.५.१.३.२

*पशुर्वै प्रत्यक्षं सोमः - मा.श.ब्रा.५.१.३.७

*ऋषभो वैश्वानरस्य दक्षिणा। - - - ऋषभो वै पशूनां प्रजापतिः - मा.श.ब्रा.५.२.५.१७

*रुद्राय पशुपतये रौद्रं गावेधुकं चरुं निर्वपति - मा.श.ब्रा.५.३.३.७

*रुद्रः पशुभ्यः (सुवताम्) - मा.श.ब्रा.५.३.३.११

*पूष्णे स्वाहा इति पशवो वै पूषा - मा.श.ब्रा.५.३.५.८, ५.४.५.९

*अभिषेकोत्तरकर्माणि :-- - - सोऽस्येन्द्रियं वीर्यं निर्जघान। तत्पशुष्वन्विन्दन्। तस्मात्पशवो यशः - मा.श.ब्रा.५.४.३.२

*पूष्णा पशुभिः - मा.श.ब्रा.५.४.५.२

*प्रजापतिरग्निरूपाण्यभ्यध्यायत् । स योऽयं कुमारो रूपाण्यनुप्रविष्ट आसीत्तमन्वैच्छत्सोऽग्निरवेदनु वै मा पिता प्रजापतिरिच्छति हन्त तद्रूपमसानि यन्म एष न वेदेति स एतान्पञ्च पशूनपश्यत् । पुरुषमश्वं गामविमजं यदपश्यत्तस्मादेते पशवः स एतान्पञ्च पशून्प्राविशत् । स एते पञ्च पशवोऽभवत्तमु वै प्रजापतिरन्वेवैच्छत् स एतान्पञ्च पशूनपश्यत् । यदपश्यत्तस्मादेते पशवस्तेष्वेतमपश्यत्तस्माद्वेवैते पशवः -   मा.श.ब्रा. ६.२.१.

*वैश्वकर्मण पुरुष, वारुण अश्व, ऐन्द्र ऋषभ, त्वाष्ट्र अवि, आग्नेय अज -

तऽएते सर्वे पशवो - यदग्निः। तस्मादग्नौ पशवो रमन्ते - मा.श.ब्रा.६.२.१.१२

*श्रियः पशुशीर्षाणि, कुसिन्धानि पंच चितयः - मा.श.ब्रा.६.२.१.१०

*पशु अन्न हैं, आयतन हैं जिन्हें देख अग्नि लौट आती है। - मा.श.ब्रा.६.२.१.१४

*वायवे नियुत्वते शुक्लं तूपरं आलभते। प्राणो वायुः उदानो नियुतः। शुक्लस्तूपरो अजः - मा.श.ब्रा.६.२.२.६

*वायव्यः पशुर्भवति, प्राजापत्यं पशुपुरोडाशः - मा.श.ब्रा.६.२.२.१२

*तूपर लप्सुदी पुरुष, तूपर केसरवान् अश्व, अष्टशफ गौ - मा.श.ब्रा.६.२.२.१५

*चन्द्र पशु का पौर्णमासी को देवों द्वारा आलभन - मा.श.ब्रा.६.२.२.१७

*दूर्वेष्टका पश्विष्टका - मा.श.ब्रा.६.२.३.२, ७.४.२.१०

*पशुर्वा अग्निः। अग्नि का प्राकट्य पशु रूप में - मा.श.ब्रा.६.३.१.२२

*अनद्धा पुरुष पशु - मा.श.ब्रा.६.३.१.२४

*पृथिव्याः सधस्थादग्निं पुरीष्यमङ्गिरस्वदाभर इति। पशवो वै पुरीषम् - मा.श.ब्रा.६.३.१.३८

*अनद्धापुरुषम् ईक्षते - अग्निं पुरीष्यमङ्गिरस्वद्भरिष्यामः इति - मा.श.ब्रा.६.३.३.४, ६.४.१.१

*अश्व का अभिमन्त्रण : स जातो गर्भो ऽअसि रोदस्योः। अग्ने चारुर्बिभृत ओषधीषु। चित्रः शिशुः परि तमांस्यक्तून्। प्र मातृभ्यो अधि कनिक्रदद्गाः - मा.श.ब्रा.६.४.४.२

*अथ रासभम् : स्थिरो भव वीड्वङ्गः। वाज्यर्वन्। पृथुर्भव सुषदस्त्वमग्नेः पुरीषवाहणः - मा.श.ब्रा.६.४.४.३

*अथ अजम् : शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः। मा द्यावापृथिवीऽअभिशोची मान्तरिक्षम् मा वनस्पतीन् - मा.श.ब्रा.६.४.४.४

*ऋतं सत्यमृतं सत्यम् - मा.श.ब्रा.६.४.४.१०

*अग्नि रूप पशु :- अवाङ् प्राण स्वयमातृण्णा, श्रोणी द्वियजु, पृष्टयो रेतःसिचौ। कीकसा विश्वज्योतिः। ककुदमृतव्ये। ग्रीवा अषाढा। शिरः कूर्मः - मा.श.ब्रा. ७.५.१.३५

*संज्ञप्यमान पशु से प्राणों का उत्क्रमण। ७ शीर्ष प्राणों में हिरण्यशकल रखते हैं। प्राणानेवैष्वेतद्दधाति - मा.श.ब्रा. ७.५.२.८

*पशुशीर्षाणि : प्राणों से पशुओं का निर्माण :- मन से पुरुष, चक्षु से अश्व, प्राण से गौ, श्रोत्र से अवि, वाक् से अज - मा.श.ब्रा. ७.५.२.६

*पयसि पुरुषमुपदधाति। पशवो वै पयः। आदित्यं गर्भं पयसा समङ्ग्धि - मा.श.ब्रा.७.५.२.१७

*मध्ये पुरुषं, अभित इतरान् पशून्। पुरुषं तत् पशूनां मध्यतोऽत्तारं दधाति - मा.श.ब्रा.७.५.२.१४

*पंच छन्दस्येष्टकाः :- पशवो वै छन्दांसि। अन्नं पशवः। अन्नमु पशोर्मांसम् - मा.श.ब्रा. ७.५.२.४२

*द्वितीया चितिः :- यानि वर्षिष्ठानि छन्दांसि - य स्थविष्ठाः पशवः - तान्मध्य उपदधाति। - - - अथ ये वीर्यवत्तमाः पशवः - तान्दक्षिणत उपदधाति - मा.श.ब्रा.८.२.४.१९

*३१छन्दस्येष्टकाः :- शिर गायत्र्यः, उरस्त्रिष्टुभः, पृष्टयो रेतःसिचौ, श्रोणी जगत्यः, सक्थ्यावनुष्टुभः। पर्शवो बृहत्यः। कीकसाः ककुभः। ग्रीवा उष्णिहः। पक्षौ पंक्तयः। उदरमतिच्छन्दा, प्रतिष्ठा द्विपदा - मा.श.ब्रा.८.६.२.६

*द्व्यक्षरो वषट्कारः। द्विपाद्वै पुरुषः - मा.श.ब्रा.११.२.२.३

*यद्वै यज्ञस्य न्यूनं प्रजननमस्य तत्। अथ यदतिरिक्तं पशव्यमस्य तत्। अथ यत् संकसुकं श्रिया अस्य तत्। अथ यत्संपन्नं स्वर्ग्यमस्य तत् - मा.श.ब्रा.११.४.४.८

*यूप अरत्निमान - पशुबन्ध में। अथ यदूर्ध्वं - सौम्यस्यैव सोऽध्वरस्य - मा.श.ब्रा.११.७.४.१

चित्तमेव पुरुषस्यादत्त। तस्मादाहुर्देवचित्तं त्वाऽवतु मा मनुष्यचित्तमित्यात्तं ह्यस्य चित्तमा ह वै द्विषतो भ्रातृव्यस्य चित्तं दत्ते य एवं वेद - ११.८.३.[९] चक्षुरेव पशूनामादत्त तस्मादेते चाकश्यमाना इवैव न जानन्त्यथ यदैवोपजिघ्रन्त्यथ जानन्त्यात्तं ह्येषां चक्षुरा ह वै द्विषतो भ्रातृव्यस्य चक्षुर्द्दत्ते य एवं वेद - ११.८.३.[१०]

*पशुबन्ध पशु व पुरोडाश से अनन्तरित - मा.श.ब्रा.१२.३.५.९, १४.२.२.४८

*पशवो पयोग्रहाः। अन्नं सुराग्रहाः। ग्राम्याः पशवः पयोग्रहाः, आरण्याः सुराग्रहाः - मा.श.ब्रा.१२.७.३.१८

*सौत्रामणी आत्मा। मन एव प्रत्यक्षात्। वाक् यजमानः। आत्मैव वेदिः। प्रजोत्तरवेदिः। पशवो बर्हिः। अङ्गानि ऋत्विजः। अस्थीनिध्मः। आज्यं मज्जा। मुखमग्निः - मा.श.ब्रा.१२.९.१.११

*तद्यदेतावभितः पशू भवतः। तस्मादिमावात्मानमभितो बाहू। यथा उ वै पशुः। एवं यूपः। तद्यदेतं सौत्रामणिकं यूपमेतौ यूपावभितो भवतः। तस्मादिमावात्मानमभितो बाहू। - मा.श.ब्रा.१२.९.३.१६

*विश्वेभ्यत्वा देवेभ्यो जुष्टं प्रोक्षामि। - - - - यश एवास्मिन् दधाति। तस्मादश्वः पशूनां यशस्वितमः - मा.श.ब्रा.१३.१.२.८

*यथा वै हविषोऽहुतस्य स्कन्देत्। एवमेतत्पशोः स्कन्दति।- मा.श.ब्रा.१३.१.३.१, १३.१.३.५

*एकादश दशत आलभते। - - - दश वै पशोः प्राणाः। आत्मैकादशः। प्राणैरेव पशून्त्समर्द्धयति। - - - बहुरूपाः पशवः - मा.श.ब्रा.१३.२.५.४

*प्राणाय स्वाहाऽपानाय स्वाहा व्यानाय स्वाहा इति संज्ञप्यमान आहुतीर्जुहोति, प्राणानेवास्मिन्नेतद्दधाति - मा.श.ब्रा.१३.२.८.२

*पशु व पुरोडाश से पशुबन्ध शीर्षण्वद् भवति - मा.श.ब्रा.१४.२.२.४८

आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद्बहिष्पवमानमेकारूपाभिः स्तुवन्ति तस्मादेकरूपा आरण्याः पशवः...... अपरिश्रिते स्तुवन्ति तस्मादपरिगृहीता आरण्याः पशवः.... ग्रामेभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैर्नानारूपैः स्तुवन्ति तस्मान्नानारूपा ग्राम्याः पशवः  पुनरभ्यावर्तं स्तुवन्ति तस्मात् प्रेत्वर्यः प्रेत्य पुनरायन्ति परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः पशवः – तांब्रा. ६.८.८

यजेऽयक्षि यष्टाहे च, इति । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः, इति । - तैआ १.११.४

ये ग्राम्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । अग्निस्ता अग्रे प्रमुमोक्तु देवः (११) । प्रजापतिः प्रजया संविदानः, इति...... आरण्याः पशवो विश्वरूपाः । विरूपाः सन्तो बहुधैकरूपाः । वायुस्ता अग्रे प्रमुमोक्तु देवः । प्रजापतिः प्रजया संविदानः, इति । – तैआ ३.११.११

अजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ छांउ २.१८.

No Soma yaaga can be performed without sacrifice of animals. This apparent anomaly of Hindu religion, where there is so much stress on non – violence, requires proper understanding of  the meaning of an animal. All beings of this world, whether moving or nonmoving, have been given a common name animal. When non – moving beings are called the animals, it may mean our impressions of past lives which are not active at present. One has to activate these. Then these will provide us the knowledge of past and present. They will speak for us.

     Vedic view of animal can be guessed from an anecdote. Fire fled from gods and hid itself within animals. The creator god was able to see it in animals like goat, sheep, cow, horse and man. As creator was able to see, therefore these were given the name Pashu(pash root in Sanskrit – to see), the animal. When this anecdote talks of disappearance of fire in animals, one has to understand it’s deeper meaning on the basis of the fact that fire has an upward tendency, while the animals have a horizontal movement. So, when this anecdote talks of disappearance of fire in animals, it may mean that the upward motion of our consciousness has got transformed into horizontal movement. Now, there are two solution. One, let us totally kill the horizontal movement. The other is to use properly the horizontal movement also. Vedic literature illustrates both the approaches. Man as an animal has been called having two legs. These two legs move in upward and downward directions. Other animals are stated to have four legs which move in 4 horizontal directions. Two – legged animal controls the four – legged animal(animals fear of a staff). When one thinks in terms of human body, this anecdote may be transformed in the way that the upward movement of semen is facing some obstacle and is getting scattered in the body and creating animal tendencies. Then question arises that what will be the form of the animal tendency – whether it will take the shape of a goat or cow or horse or a lion?

     Vedic literature states that goat was born out of the face of creator god, sheep from chest, cow from stomach, and horse from feet. It seems strange that goat has been given so much importance as to have been born out of face or the creator. This riddle can be solved on basis of the fact that a goat can be considered as the state when sun has not arisen. This is a state of hotness only, thermal energy. This is called penance, the tapas. This energy is used for development of underdeveloped parts in the body. It is said that the sense organs visible on the face are available in other parts of the body in underdeveloped stage. For example, the nipples on the chest, or the knees in the feet are stated to be underdeveloped states of eyes. One statement compares this state with a chisel used for digging the earth. Sheep is supposed to represent the rising state of sun. This state probably represents the state when one has just become conscious of what actually he requires in the world. The sun of knowledge has just dawned upon him. Cow is supposed to be the fully grown state of sun. Cow has been stated to have born out of stomach of the creator. Stomach receives food from outside world and converts it into energy for the whole body. It also stores the energy. In the same way a cow receives the energy from outside world and conserves it through resonance, not allowing it to decay, by the power of vedic resonance called Omkaara. A horse is supposed to be the setting stage of sun. It may probably represent the withdrawl of consciousness from our senses. This may be equivalent to Pratyaahaara in eightfold yoga. A being in the womb of the mother has also been stated to draw nourishment from the body of the mother. Thus this is also equivalent to Pratihaara devotion. And a man is considered as the sunset stage. This sunset stage has been stated to control all other 4 stages. This is like bone marrow in the body which controls all the functions of the body. If one keeps J.A. Gowan’s concept of existence of symmetry in gross matter as charge etc., then this last devotion can be considered as most symmetric state. The last but one may be considered as the state whose symmetry has been compensated by the energy of sun.

     A goat has been stated to move with it’s mouth upward. A sheep moves with it’s mouth downward, as if digging the earth. This has been explained by the fact that the inner consciousness called Udaana controls the outer or earthly consciousness.

     Vedic literature classfies animals mainly under two categories – forest animals and village animals. These animals are further classified on the basis whether they have inward tendency or outward tendency. When they have inward tendency, they can become the carrier to take one to heaven.

     Animals have been stated to move on the path of inner progress very slowly. Perhaps they can never reach heaven. They have to remain content with progress in this world only. They can provide us joy. Animals have been connected with praana and apaana. But they lack vyaana which only sun can introduce. Sun’s spritual progress is completed in the present only, while animal may complete it’s progress in past and present.

     Regarding the killing of animals in Soma yaaga, the animal is first tied to a post situated in the far east in yaaga. The animal can be killed only after this step. The post called yuupa represents sun. The tying of animal to the post is symbolic of the conversion of  horizontal movement of the animal into upward movement due to the introduction of sun in it. This step can itself be considered as the death of the animal tendency.

Pashu and Rishi : It is a guess that sage Jamadagni is associated with the state of goat, the state before sunrise. The name of her wife is Renukaa, meaning dust, symbolizing some light. She is not chaste, therefore the sage orders to kill her. The killing of Jamadagni by Kaartaveerya Arjuna may mean that the state of Jamadagni may be able to milk the cow for himself, but he is destroyed when this benefit is extended to lower self, to action. The next state is that of sage Vashishtha. This may be the state of a sheep, the state of rising sun. Wife of Vashishtha is Arundhatee, who is chaste to her husband. Vashishtha has obtained her by purification of earlier states Sandhyaa etc. The state of cow may be represented by sage Gotama. The state of horse may be represented by sage Vishvaamitra.