Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

पावक

वा अग्नये पवमानाय निर्वपति प्राणो वै पवमानः प्राणमेवास्मिन्नेतद्दधाति …..अथाग्नये पावकाय निर्वपति अन्नं वै पावकमन्नमेवास्मिन्नेतद्दधाति …….अथाग्नये शुचये निर्वपति वीर्यं वै शुचि यद्वा अस्यैतदुज्ज्वलत्येतदस्य वीर्यं शुचि वीर्यमेवास्मिन्नेतद्दधाति – माश २.२.१.८

१. यत् ( अग्नेः ) पावकं ( रूपम् ) तदन्तरिक्षे (न्यधत्त ) । माश ,,,१४

२. प्राणो वै पवमानः प्राणादधि पशवः प्रजायन्ते यदग्नये पवमानाय पशूनेवास्मै तेन प्रजनयत्यापो वै पावका अद्भ्यः प्रजाः प्रजायन्ते यदग्नये पावकाय प्रजामेवास्मै तेन प्रजनयत्यसौ वा आदित्यश्शुचिरेष तेजसः प्रदाता यदग्नये शुचयेऽसा एवास्मा आदित्यस्तेजः प्रयच्छति। काठ ,

३. यद् अग्नये पवमानाय निर्वपति प्राणम् एवास्मिन् तेन दधाति यद् अग्नये पावकाय वाचम् एवास्मिन् तेन दधाति यद् अग्नये शुचये आयुर् एवास्मिन् तेन दधात्य्। तैसं ,,,-३ ।

आहवनीयोपस्थानम् - अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च (ऋ. ५.२६.१)॥ स नः पावक दीदिवो ऽग्ने देवा इहा वह । उप यज्ञ हविश् च नः (ऋ. १.१२.१०) ॥ अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः (ऋ. ८.४४.२१) - तैसं १.५.५.३

४. ऽग्ने पावक रोचिषेति दक्षिणम्पक्षं नः पावक दीदिव इति पुच्छं पावकया यश्चितयन्त्या कृपेत्युत्तरम्पावकं पावकमिति यद्वै शिवं शान्तं तत्पावकं शमयत्येवैनमेतत्। माश ,,,३०

५. या ते अग्ने पावका तनूरन्तरिक्षमन्वाविवेश, या वाते या वामदेव्ये या त्रैष्टुभे छन्दसि या पञ्चदशे स्तोमे... तां त एतदवरुन्धे क ६, ३ ।

६. अग्ने पावक रोचिषेत्य - अन्नं वै पावकम् - अन्नाद्येनैवैनं तत् समृद्धयन्ति। अथो वायुर् वै पावकः, प्राणो वै वायुर्, अभिपूर्वम् एवैनं तत् प्राणैस् समृद्धयन्ति।। जै ,१३७

अग्निर्वा इमं लोकं नोपाकामयत यदस्मिन्नामं माँसं पचन्ति यत् पुरुषं दहन्ति यत् स्तेयं पचन्ति तदभीमं लोकं नोपाकामयत यदिमं लोकमुपावर्तत या अस्य यज्ञियास्तन्व आसँस्ताभिरुदक्रामत् ता एताः पवमाना पावका शुचिस्तस्य या पवमाना तनूरासीत् पशूँस्तया प्राविशद्या पावकापस्तया या शुचिरमुमादित्यं तया - काठ ८.९  

षा वा अस्य सा तनूर्ययापः प्राविशद्यदिदमप्सु परीव ददृशे यद्धस्ता अवनिज्य स्नात्वा श्रदिव धत्ते एवाप्स्वग्निस्स एवैनं तत् पावयति स्वदयति यदग्नये पावकाय सपशुमेवैनं पावयति – काठ ८.९

मै १.६.२   

यावान् एवाग्निर् तस्य शुच शमयति पावकवतीभिः अन्नं वै पावको अन्नेनैवास्य शुच शमयति तैसं ५.४.४.४,

ततः पावका आशिषो नो जुषन्ताम् इत्य् आह अन्नं वै पावकः अन्नम् एवाव रुन्द्धे तैसं ५.४.६.३, मै १.६.८, ३.३.५, काठ ८.८, माश २.२.१.७   

अप्- काठ ८.८   

काठ ८.९   

ओषधयो वै पावका , ओषधीरेवास्मै पावका भागधेयमपिदधाति प्रजननाय - मै १.८.९, काठ ६.६   

समुद्रस्य त्वावकयाग्ने परिव्ययामसि ।
पावको अस्मभ्यं शिवो भव ॥
हिमस्य त्वा जरायुणाग्ने परिव्यायमसि ।
पावको अस्मभ्यं शिवो भव ॥ - मैसं २.१०.१