Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Paksha to Pitara  )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE

Paksha - Panchami  ( words like Paksha / side, Pakshee / Pakshi / bird, Panchachuudaa, Panchajana, Panchanada, Panchamee / Panchami / 5th day etc. )

Panchamudraa - Patanga ( Pancharaatra, Panchashikha, Panchaagni, Panchaala, Patanga etc. )

Patanjali - Pada ( Patanjali, Pataakaa / flag, Pati / husband, Pativrataa / chaste woman, Patnee / Patni / wife, Patnivrataa / chaste man, Patra / leaf, Pada / level etc.)

Padma - Padmabhuu (  Padma / lotus, Padmanaabha etc.)

Padmamaalini - Pannaga ( Padmaraaga, Padmaa, Padmaavati, Padminee / Padmini, Panasa etc. )

Pannama - Parashunaabha  ( Pampaa, Payah / juice, Para, Paramaartha, Parameshthi, Parashu etc. )

Parashuraama - Paraashara( Parashuraama, Paraa / higher, Paraavasu, Paraashara etc)

Parikampa - Parnaashaa  ( Parigha, Parimala, Parivaha, Pareekshita / Parikshita, Parjanya, Parna / leaf, Parnaashaa etc.)

Parnini - Pallava (  Parva / junctions, Parvata / mountain, Palaasha etc.)

Palli - Pashchima (Pavana / air, Pavamaana, Pavitra / pious, Pashu / animal, Pashupati, Pashupaala etc.)

Pahlava - Paatha (Pahlava, Paaka, Paakashaasana, Paakhanda, Paanchajanya, Paanchaala, Paatala, Paataliputra, Paatha etc.)

Paani - Paatra  (Paani / hand, Paanini, Paandava, Paandu, Pandura, Paandya, Paataala, Paataalaketu, Paatra / vessel etc. )

Paada - Paapa (Paada / foot / step, Paadukaa / sandals, Paapa / sin etc. )

 Paayasa - Paarvati ( Paara, Paarada / mercury, Paaramitaa, Paaraavata, Paarijaata, Paariyaatra, Paarvati / Parvati etc.)

Paarshva - Paasha (  Paarshnigraha, Paalaka, Paavaka / fire, Paasha / trap etc.)

Paashupata - Pichindila ( Paashupata, Paashaana / stone, Pinga, Pingala, Pingalaa, Pingaaksha etc.)

Pichu - Pitara ( Pinda, Pindaaraka, Pitara / manes etc. )

 

 

पाणिनि

लोके कर्णवार्ता प्रचलितमस्ति यत् लौकिक संस्कृतस्य व्याकरणकारेण पाणिनिना यदा सिंहं दृष्टः, तदा सः सिंह शब्दस्य निरुक्तिकरणे व्यस्तोभूत् । एतस्मिन्नेव काले सिंहः पाणिनिं अहनत्। कर्णवार्ता केवल स्थूलार्थं यावत् सीमितं न भवति, अपितु तस्य गूढार्थापि विद्यमाना भवन्ति। प्रथमतया, पाणिनि शब्दस्य किं अर्थं भवति। पाणिनि अर्थात् यः पाण्योः विशेषज्ञः अस्ति। पाणिभ्यां वयं कर्म कुर्वामः। किन्तु पाण्योः उत्कृष्टतमं रूपं किं अस्ति। मैत्रायणी संहिता १.८.२ एवं काठक संहिता ६.२ अनुसारेण पाणितले अग्न्याः भंडारणमस्ति येन कारणेन पाणितलोपरि ये लोमाः आसन्, ते अग्न्या ज्वलितान्यभूवन्। वैदिक ग्रन्थानां अयं कथनं बोधहेतु न पर्याप्तमस्ति। पुराणेभ्यः संकेतं प्राप्तं भवति यत् सृष्ट्याः विकासे प्रथम अवस्था सर्पादि जीवानां अस्ति येषु पाणि, पादाः, कर्णाः आदि न भवन्ति। ते त्वचा द्वारा एव सर्व कार्याणि सम्पादयन्ति। एतदुपरि, वानरादि पशवः पाणियुक्ता भवन्ति। अवर जीवेषु यः कार्यः त्वक् द्वारा सम्पादितमभवत्, तस्य एक अंशः पाणि, पाद, कर्ण, चक्षु आदि द्वारा सम्पादितं भवति। किन्तु त्वचस्य आवश्यकता न पूर्णतया समाप्तं भवति। मनुष्येषु अपि त्वचा महत्वपूर्ण कार्याणि साधयति। त्वचायाः एक महत्वपूर्ण गुणं स्पर्शमस्ति। अस्य स्पर्शगुणस्य उच्चतर विकासं पाणि, शिश्न एवं जिह्वायां द्रष्टं भवति। साधनेन अयं सम्भवं भवति यत् शिश्नस्य स्पर्शगुणमपि तिरोहितं भवति। पाणिनि शब्दः संकेतं ददाति यत् यः स्पर्शगुणः त्वचायां शेषं भवति, तथा यः स्पर्शगुणः जिह्वायां अस्ति, स गुणः पाणितले विकसितुं संभावना अस्ति। यदा एवं कर्तुं संभवं भवति, तदोपरि शब्द गुणस्यापि विकासे संभावना दृश्यते। कारणं, समाधितः व्युत्थानोपरि तन्मात्राणां क्रमिक विकासस्य क्रमं एवं भवति- शब्दः, स्पर्शः, रूपं, रसं, गन्धं। अतएव, यदि स्पर्शगुणात्मक तन्मात्रायाः प्रबन्धनं सम्भवं भवति, तदोपरि शब्द तन्मात्रायाः प्रबन्धनं अपि संभवं भविष्यति। एतेन कारणेन पाणिनिः एक पक्षे पाण्योः प्रबंधनकर्तास्ति, द्वितीय पक्षे सः व्याकरणस्य प्रबंधनकर्ता अपि भवति।

सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् प्रियान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छंदो-ज्ञान-निधिं जघान मकरो वेलातटे पिंगलम्
अज्ञानावृत-चेतसाम् अतिरुषा कोऽर्थस् तिरश्चां गुणैः॥पञ्चतन्त्रम् २.३५

यः तथ्यः पंचतन्त्रे केवलं सूत्ररूपेण कथितं भवति, तस्य विस्तृत रूपं भविष्य पुराणे उपलब्धं भवति। तत्र पितृशर्मणः द्विजस्य चत्वारः वेदज्ञा पुत्राः सन्ति येषां नामानि व्याडिः, मीमांसकः, पाणिनि एवं वररुचिः सन्ति। तेषां मध्ये प्रथमः व्याडिः ऋग्वेदस्य विशेषज्ञः अस्ति, मीमांसकः यजुर्वेदस्य, पाणिनिः सामवेदस्य एवं वररुचिः अथर्ववेदस्य।

     यदि स्पर्श तन्मात्रायाः विकासं न भवति, तदा किं भविष्यति। पंचतन्त्रानुसारेण, तदा सिंहस्य विकासं भविष्यति। पुराणेषु सार्वत्रिक रूपेण सिंहस्य निरूपणं क्रोधरूपेण भवति। वायुपुराण १०१/२.३९ तस्योपरि गत्वा कथयति यत् आदित्यानां विकृत रूपं सिंहः अस्ति, वैश्वानरस्य विकृत रूपं व्याघ्रं अस्ति। अतः यदा वैदिक ग्रन्थेषु पाणितले अग्नेः भण्डारणस्य कथनं भवति, तत्कथनं न संकुचित रूपेण गृहीतव्यमस्ति। अग्नेः विकासं आदित्यरूपे कर्तुं आवश्यकता अस्ति। तर्हि पाणिः किं रूपेण कार्यं करिष्यति। यं कमपि जडवस्तुं पाणिः स्पर्शयिष्यति, स जीवरूपेण परिवर्तयिष्यति, सः जड वस्तुषु प्राणानां निवेशन कर्तुं समर्थं भविष्यति। अयं तथ्यः शतपथ ब्राह्मणस्य ये संदर्भाः अधोलिखितानि सन्ति, तेषु स्पष्ट रूपेण लक्षितं भवति।

प्रथम लेखनं – फाल्गुन शुक्ल एकादशी, विक्रम संवत् २०७२( 19-3-2016ई.)

पिङ्गलोपरि टिप्पणी

 

संदर्भ

अथ गृह्णाति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् अग्नये जुष्टं गृह्णामीति सविता वै देवानां प्रसविता तत्सवितृप्रसूत एवैतद्गृह्णाति अश्विनोर्बाहुभ्यामित्यश्विनावध्वर्यू पूष्णो हस्ताभ्यामिति पूषा भागदुघोऽशनं पाणिभ्यामुपनिधाता सत्यं देवा अनृतम्मनुष्यास्तत्सत्येनैवैतद्गृह्णाति - १.१.२.[१७]

तत्प्रतीचीनग्रीवमुपस्तृणाति । अदित्यास्त्वगसि प्रति त्वादितिर्वेत्त्वितीयं वै पृथिव्यदितिस्तस्या अस्यै त्वग्यदिदमस्यामधि किञ्च तस्मादाहादित्यास्त्वगसीति प्रति त्वादितिर्वेत्त्विति प्रति हि स्वः सं जानीते तत्संज्ञामेवैतत्कृष्णाजिनाय च वदति नेदन्योऽन्यं हिनसात इत्यभिनिहितमेव सव्येन पाणिना भवति - १.१.४.[५]

 

अथ दक्षिणेनोलूखलमाहरति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो हि रक्षसामपहन्ता तस्मादभिनिहितमेव सव्येन पाणिना भवति - १.१.४.[६]

अथानुमन्त्रयते । देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना सुप्रतिगृहीता असन्नित्यथ त्रिः फलीकरोति त्रिवृद्धि यज्ञः - १.१.४.[२३]

अथ पिनष्टि । प्राणाय त्वोदानाय त्वा व्यानाय त्वा दीर्घामनु प्रसितिमायुषे धामिति प्रोहति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वेति - १.२.१.[१९]

तद्यदेवं पिनष्टि । जीवं वै देवानां हविरमृतममृतानामथैतदुलूखलमुसलाभ्यां दृषदुपलाभ्यां हविर्यज्ञं घ्नन्ति - १.२.१.[२०]

 

स यदाह । प्राणाय त्वोदानाय त्वेति तत्प्राणोदानौ दधाति व्यानाय त्वेति तद्व्यानं दधाति दीर्घामनु प्रसितिमायुषे धामिति तदायुर्दधाति देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वच्छिद्रेण पाणिना सुप्रतिगृहीतान्यसन्निति चक्षुषे त्वेति तच्चक्षुर्दधात्येतानि वै जीवतो भवन्त्येवमु हैतज्जीवमेव देवानां हविर्भवत्यमृतममृतानां तस्मादेवं पिनष्टि पिंषन्ति पिष्टान्यभीन्धते कपालानि - १.२.१.[२१]

तमभिनिदधाति । आ त्वा वसवो रुद्रा आदित्याः सदन्त्वित्येते वै त्रया देवा यद्वसवो

रुद्रा आदित्या एते त्वासीदन्त्वित्येवैतदाहाभिनिहित एव सव्येन पाणिना भवति - १.३.४.[१२]

 

अथ दक्षिणेन जुहूं प्रतिगृह्णाति । नेदिह पुरा नाष्ट्रा रक्षांस्याविशानिति ब्राह्मणो

हि रक्षसामपहन्ता तस्मादभिनिहित एव सव्येन पाणिना भवति - १.३.४.[१३]

 

अथ जुहूं प्रतिगृह्णाति । घृताच्यसि जुहूर्नाम्नेति घृताची हि जुहूर्हि नाम्ना सेदम्प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यस्युपभृन्नाम्नेत्युपभृतं घृताची ह्युपभृद्धि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति घृताच्यसि ध्रुवा नाम्नेति ध्रुवां घृताची हि ध्रुवा हि नाम्ना सेदं प्रियेण धाम्ना प्रियं सद आसीदेति प्रियेण धाम्ना प्रियं सद आसीदेति यदन्यद्धविः - १.३.४.[१४]

स वै स्रुचौ व्यूहति । अग्नीषोमयोरुज्जितिमनूज्जेषं वाजस्य मा प्रसवेन प्रोहामीति जुहूं प्राचीं दक्षिणेन पाणिनाग्नीषोमौ तमपनुदतां यो स्मान्द्वेष्टि यं च वयं द्विष्मो वाजस्यैनं प्रसवेनापोहामीत्युपभृतं प्रतीचीं सव्येन पाणिना यदि स्वयं यजमानः - १.८.३.[१]

स गृह्णाति । वाचस्पतये पवस्वेति प्राणो वै वाचस्पतिः प्राण एष ग्रहस्तस्मादाह

वाचस्पतये पवस्वेति वृष्णो अंशुभ्यां गभस्तिपूत इति सोमांशुभ्यां ह्येनम्पावयति तस्मादाह वृष्णो अंशुभ्यामिति गभस्तिपूत इति पाणी वै गभस्ती पाणिभ्यां ह्येनं पावयति - ४.१.१.[९]

अथ हुत्वोर्ध्वं ग्रहमुन्मार्ष्टि । पराञ्चमेवास्मिन्नेतत्प्राणं दधात्यथोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्टि पराञ्चमेवास्मिन्नेतत्प्राणं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति - ४.१.१.[२४]

४.१.२.[२३]

अथ नीचा पाणिना । मध्यमे परिधौ प्रत्यगुपमार्ष्टीदं वा उपांशु हुत्वोत्तानेन पाणिना मध्यमे परिधौ प्रागुपमार्ष्ट्यथात्र नीचा पाणिना मध्यमे परिधौ प्रत्यगुपमार्ष्टि प्रत्यञ्चमेवास्मिन्नेतदुदानं दधाति देवेभ्यस्त्वा मरीचिपेभ्य इति सोऽसावेव बन्धुः

४.२.५.[२]

स जुहोति । यस्ते द्रप्स स्कन्दति यस्ते अंशुरिति यो वै स्तोक स्कन्दति स द्रप्सस्तत्तमाह यस्ते अंशुरिति तदंशुमाह ग्रावच्युतो धिषणयोरुपस्थादिति ग्राव्णा हि च्युतोऽधिषवणाभ्यां स्कन्दत्यध्वर्योर्वा परि वा यः पवित्रादित्यध्वर्योर्वा हि पाणिभ्यां स्कन्दति पवित्राद्वा तं ते जुहोमि मनसा वषट्कृतं स्वाहेति तद्यथा वषट्कृतं हुतमेवमस्यैतद्भवति

१४.१.१.[११]

ते देवा अब्रुवन्  महान्बत नो वीरोऽदादीति तस्मान्महावीरस्तस्य यो रसो व्यक्षरत्तं पाणिभिः सम्ममृजुस्तस्मात्सम्म्राट्

एतद्वा अग्निधानं हस्तस्य यत्पाणिस्तस्मादेतो हस्तस्याग्निर्नतमां विदहति –मै.सं.१.८.२

पाण्योर्लोम नास्त्यग्निधानं ह्येतत् – काठक सं. ६.२

त्रीणि वा अस्य पाणेः पर्वाणि भवन्ति- शां. आरण्यक २.५

पाणिनि

लोक में कर्णवार्ता प्रचलित है कि लौकिक संस्कृत के व्याकरणकार पाणिनि ने जब सिंह को देखा तो वह सिंह शब्द की निरुक्ति करने लगा। इस बीच सिंह ने पाणिनि को मार डाला। कर्णवार्ता केवल स्थूल अर्थ तक ही सीमित नहीं होती, उसके गूढ अर्थ भी होते हैं। प्रथमतः, पाणिनि शब्द का क्या अर्थ है। पाणिनि अर्थात् जो पाणि – द्वय का विशेषज्ञ है। पाणियों से हम कर्म करते हैं। किंतु पाणि-द्वय का उत्कृष्टतम रूप क्या है। मैत्रायणी संहिता १.८.२ एवं काठक संहिता ६.२ के अनुसार पाणितल में अग्नि का भंडार है जिसके कारण पाणितल के ऊपर जो लोम थे, वह अग्नि में भस्म हो गए। वैदिक ग्रन्थों का यह कथन बोध हेतु पर्याप्त नहीं है। पुराणों से संकेत प्राप्त होता है कि सृष्टि के विकास की प्रथम अवस्था सर्पादि जीवों की है जिसमें पाणि,पाद, कर्ण आदि नहीं होते। वे त्वचा द्वारा ही सारा कार्य करते हैं। उससे ऊपर वानर आदि पशु पाणियुक्त होते हैं। अवर जीवों में जो कार्य त्वक् द्वारा किया जा रहा था, उसका एक अंश पाणि,पाद, कर्ण, चक्षु आदि द्वारा सम्पादित होने लगता है। किन्तु त्वचा की आवश्यकता पूर्णतया समाप्त नहीं होती। मनुष्यों में भी त्वचा महत्वपूर्ण कार्य करती है। त्वचा का एक महत्त्वपूर्ण गुण स्पर्श का है। इस स्पर्शगुण का उच्चतर विकास पाणि, शिश्न एवं जिह्वा में दृष्टिगोचर होता है। साधना से यह सम्भव है कि शिश्न का स्पर्शगुण तिरोहित हो जाए। पाणिनि शब्द संकेत देता है कि जो स्पर्श गुण त्वचा में शेष रह जाता है, तथा जो स्पर्शगुण जिह्वा में है, उस गुण के विकास की संभावना पाणितल में भी है। जब ऐसा करना संभव हो जाता है, उसके बाद ही शब्द गुण के विकास की भी संभावना जाग्रत होती है। इसका कारण यह है कि समाधि से व्युत्थान पर तन्मात्राओं का क्रमिक विकास इस प्रकार होता है- शब्द, स्पर्श, रूप,रस व गन्ध। अतः यदि स्पर्शगुणात्मक तन्मात्रा का प्रबन्धन सम्भव हो जाता है, उसके बाद ही शब्द तन्मात्रा का प्रबन्धन भी संभव हो सकेगा। इसी कारण से पाणिनि एक ओर पाणि- द्वय प्रबन्धनकर्ता है, दूसरी ओर व्याकरण का प्रबन्धनकर्ता भी है।

सिंहो व्याकरणस्य कर्तुर् अहरत् प्राणान् प्रियान् पाणिनेर्
मीमांसा-कृतम् उन्ममाथ सहसा हस्ती मुनिं जैमिनिम्।
छंदो-ज्ञान-निधिं जघान मकरो वेलातटे पिंगलम्
अज्ञानावृत-चेतसाम् अतिरुषा कोऽर्थस् तिरश्चां गुणैः॥पञ्चतन्त्रम् २.३५

जो तथ्य पंचतन्त्र में केवल सूत्ररूप में कहा गया है, उसका विस्तृत रूप भविष्य पुराण में उपलब्ध है। वहां पितृशर्मा द्विज के चार वेदज्ञ पुत्र हैं जिनके नाम व्याडि, मीमांसक,  पाणिनि एवं वररुचि हैं। उनमें व्याडि ऋग्वेद का विशेषज्ञ है, मीमांसक यजुर्वेद का, पाणिनि सामवेद का और वररुचि अथर्ववेद का।

     यदि स्पर्श तन्मात्रा का विकास न हो पाया, तब क्या होगा। पंचतन्त्र के अनुसार, तब सिंह का विकास होगा। पुराणों में सार्वत्रिक रूप से कथन है कि सिंह क्रोध का रूप है। इससे भी ऊपर जाकर कहता है कि सिंह आदित्यों का विकृत रूप है, जबकि व्याघ्र वैश्वानरों का विकृत रूप है। अतः जब वैदिक ग्रन्थों में पाणितल में अग्नि के भंडारण का कथन प्रकट होता है, उसका अर्थ संकुचित रूप में नहीं लेना चाहिए।अग्नि का विकास आदित्य के रूप में करने की आवश्यकता है। तब पाणि किस रूप में कार्य करेगा। जिस किसी भी जड वस्तु का पाणि स्पर्श करेगा, वह जीव रूप में परिवर्तित हो जाएगा। यह तथ्य ऊपर शतपथ ब्राह्मण के जो संदर्भ दिए गए हैं, उनमें स्पष्ट रूप से लक्षित होता है।

पिङ्गलोपरि टिप्पणी