Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Dvesha to Narmadaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Dwesha - Dhanavati ( words like Dwesha,  Dvaipaayana, Dhana / wealth, Dhananjaya, Dhanada etc.)

Dhanaayu - Dhara ( Dhanu / bow, Dhanurveda / archery, Dhanusha / bow, Dhanushakoti, Dhanyaa,  Dhanvantari, Dhara etc.)

Dhara - Dharma ( Dharani, Dharaa, Dharma etc.)

Dharma - Dharmadatta ( Dharma, Dharmagupta, Dharmadatta etc.)

Dharmadhwaja - Dhaataa/Vidhaataa ( Dharmadhwaja, Dharmaraaja, Dharmasaavarni, Dharmaangada, Dharmaaranya, Dhaataki, Dhaataa, Dhaaataa - Vidhaataa etc.)

Dhaatu - Dhishanaa ( Dhaataa - Vidhaataa, Dhaatu / metal, Dhaatri, Dhaanya / cereal, Dhaarnaa, Dhaarni, Dhaaraa, Dhishanaa etc.)

Dhishanaa - Dhuupa (Dhee / intellect, Dheeman, Dheera,  Dheevara, Dhundhu, Dhundhumaara, Dhuupa etc.)

Dhuuma - Dhritaraashtra  ( Dhuuma / smoke, Dhuumaketu, Dhuumaavati, Dhuumra, Dhuumralochana, Dhuumraaksha, Dhritaraashtra etc.)

Dhritaraashtra - Dhenu ( Dhriti, Dhrista, Dhenu / cow etc.)

Dhenu - Dhruva ( Dhenu, Dhenuka, Dhaumya, Dhyaana / meditation, Dhruva etc. )

Dhruvakshiti - Nakshatra  ( Dhruvasandhi, Dhwaja / flag, Dhwani / sound, Nakula, Nakta / night, Nakra / crocodile, Nakshatra etc.)

Nakshatra - Nachiketaa ( Nakshatra, Nakha / nail, Nagara / city, Nagna / bare, Nagnajit , Nachiketa etc.)

Nata - Nanda (  Nata, Nataraaja, Nadvalaa, Nadee / river, Nanda etc.)

Nanda - Nandi ( Nanda, Nandana, Nandasaavarni, Nandaa, Nandini, Nandivardhana, Nandi etc.)

Napunsaka - Nara (  Nabha/sky, Nabhaga, Namuchi, Naya, Nara etc. )

Naraka - Nara/Naaraayana (Nara / man, Naraka / hell, Narakaasura, Nara-Naaraayana etc.) 

Naramedha - Narmadaa  (  Naramedha, Naravaahanadutta, Narasimha / Narasinha, Naraantaka, Narishyanta, Narmadaa etc. )

 

 

नमुचि

टिप्पणी – नमुचि को कुम्भक प्राणायाम के संदर्भ में अग्निपुराणम् ३७३.९ के इस कथन से समझा जा सकता है कि कुम्भक में एक स्थिति ऐसी आती है जब न तो वायु को अन्दर ग्रहण करने की आवश्यकता पडती है, न बाहर निकालने की। दूसरे शब्दों में, देह प्राणवायु से पूर्ण हो जाती है। ऐसी स्थिति को नमुचि कहा जा सकता है। लेकिन ऋग्वेदः ८.१४.१३ के आधार पर पूरा वैदिक साहित्य यह मान रहा है कि यह नमुचि आसुरी है। इस असुर को मारने का उपाय दिया गया है कि आपः से फेन बनाओ। जल में फेन तब उत्पन्न होता है जब जल की अशुद्धियों तथा स्वयं जल में वायु का प्रवेश हो जाता है। नादबिन्दूपनिषत् २२ से संकेत मिलता है कि प्रारब्ध का भी मुञ्चन होना चाहिए।

     कथासरित्सागर ८.३.२२१ में नमुचि के तीन जन्मों का उल्लेख है। प्रथम जन्म में वह नमुचि है और उच्चैःश्रवा अश्व का स्वामी है। उच्चैःश्रवा अश्व की विशेषता यह है कि वह जिसे सूंघ लेता है, वह जीवित हो जाता है। दूसरे जन्म में वह प्रबल बनता है जिसके अंगों से रत्नों का सृजन होता है। तीसरे जन्म में वह प्रभास बनता है जिसमें दिव्य ओषधियों का चुनाव करने की शक्ति है।

न मुञ्चति न गृह्णाति वायुमन्तर्बहिः स्थितम् ।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः ।। अग्निपुराणम् ३७३.९ ।।

धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति । अग्नि २१४.०१४

यस्मिन्मनो लब्धपदं यदेतत्
     
शनैः शनैः मुञ्चति कर्मरेणून् ।
 
सत्त्वेन वृद्धेन रजस्तमश्च
     
विधूय निर्वाणमुपैत्यनिन्धनम् ॥भागवत ११.९.१२

विघ्नैश्चालोड्यमानोऽपि यो ऽविमुक्तं न मुञ्चति।
स मुञ्चति जरा मृत्युं जन्म चैतदशाश्वतम्
अविमुक्ते प्रसादात्तु शिवसायुज्यमाप्नुयात् ।।मत्स्य १८२.२७ ।।

प्रसूयमानां गां दत्वा महत्पुण्यफलं लभेत्।
यावद् वत्सो योनिगतो यावद् गर्भं न मुञ्चति ।। मत्स्य २०५.३ ।।
तावद्वै पृथिवी ज्ञेया सशैलवनकानना।

ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः ।
पतिते तु कपाले च ब्रह्महत्या न मुञ्चति ॥ स्कन्द ५.३.१७३.६

यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति ।

मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् ॥ ९०॥

यावद्वायुः मरुत् देहे तावज्जीवो न मुञ्चति ।

यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः ॥ योगचूडामण्युपनिषत् ९१

 

उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति ।

तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते ॥नादबिन्दूपनिषत् २२

 

अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।

विश्वा यदजय स्पृधः ॥ऋग्वेदः ८.१४.१३

 

इन्द्रस्येन्द्रियम् अन्नस्य रसम्, सोमस्य भक्षं सुरयाऽऽसुरो नमुचिरहरत्। सोऽश्विनौ च सरस्वतीं चोपाधावत्। शेपानोऽस्मि नमुचये। न त्वा दिवा न नक्तं हनानि। न दंडेन। न धन्वना। न पृथेन। न मुष्टिना। न शुष्केण। नार्द्रेण। अथ म इदमहार्षीत्। इदं म आजिहीर्षयेति॥१२.७.३.१॥ ते अब्रुवन्। अस्तु नोऽत्रापि। अथाहरामेति। सह न एतत् अथाहरतेत्यब्रवीदिति॥१२.७.३.२॥ तावश्विनौ च सरस्वती च अपां फेनं वज्रमसिञ्चन्। न शुष्को नार्द्र इति। तेनेंद्रो नमुचेरासुरस्य व्युष्टायां रात्रौ, अनुदित आदित्ये, न दिवा न नक्तमिति शिर उदवासयत्॥१२.७.३.३॥ तस्मादेतदृषिणाऽभ्यनूक्तम्। अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः। विश्वा यदजयः स्पृधः इति। पाप्मा वै नमुचिः। पाप्मानं वाव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्यावृंक्त। स यो भ्रातृव्यवान् स्यात्। स सौत्रामण्या यजेत। पाप्मानमेव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्य वृंक्ते। तस्य शीर्षंश्छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्। तस्मादबीभत्संत। त एतदन्धसो विपानमश्यन्। सोमो राजाऽमृतं सुतः इति। तेनैनं स्वदयित्वाऽऽत्मन्नदधत॥ शतपथ १२.७.३.४