Site hosted by Angelfire.com: Build your free website today!

पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Dvesha to Narmadaa )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Dwesha - Dhanavati ( words like Dwesha,  Dvaipaayana, Dhana / wealth, Dhananjaya, Dhanada etc.)

Dhanaayu - Dhara ( Dhanu / bow, Dhanurveda / archery, Dhanusha / bow, Dhanushakoti, Dhanyaa,  Dhanvantari, Dhara etc.)

Dhara - Dharma ( Dharani, Dharaa, Dharma etc.)

Dharma - Dharmadatta ( Dharma, Dharmagupta, Dharmadatta etc.)

Dharmadhwaja - Dhaataa/Vidhaataa ( Dharmadhwaja, Dharmaraaja, Dharmasaavarni, Dharmaangada, Dharmaaranya, Dhaataki, Dhaataa, Dhaaataa - Vidhaataa etc.)

Dhaatu - Dhishanaa ( Dhaataa - Vidhaataa, Dhaatu / metal, Dhaatri, Dhaanya / cereal, Dhaarnaa, Dhaarni, Dhaaraa, Dhishanaa etc.)

Dhishanaa - Dhuupa (Dhee / intellect, Dheeman, Dheera,  Dheevara, Dhundhu, Dhundhumaara, Dhuupa etc.)

Dhuuma - Dhritaraashtra  ( Dhuuma / smoke, Dhuumaketu, Dhuumaavati, Dhuumra, Dhuumralochana, Dhuumraaksha, Dhritaraashtra etc.)

Dhritaraashtra - Dhenu ( Dhriti, Dhrista, Dhenu / cow etc.)

Dhenu - Dhruva ( Dhenu, Dhenuka, Dhaumya, Dhyaana / meditation, Dhruva etc. )

Dhruvakshiti - Nakshatra  ( Dhruvasandhi, Dhwaja / flag, Dhwani / sound, Nakula, Nakta / night, Nakra / crocodile, Nakshatra etc.)

Nakshatra - Nachiketaa ( Nakshatra, Nakha / nail, Nagara / city, Nagna / bare, Nagnajit , Nachiketa etc.)

Nata - Nanda (  Nata, Nataraaja, Nadvalaa, Nadee / river, Nanda etc.)

Nanda - Nandi ( Nanda, Nandana, Nandasaavarni, Nandaa, Nandini, Nandivardhana, Nandi etc.)

Napunsaka - Nara (  Nabha/sky, Nabhaga, Namuchi, Naya, Nara etc. )

Naraka - Nara/Naaraayana (Nara / man, Naraka / hell, Narakaasura, Nara-Naaraayana etc.) 

Naramedha - Narmadaa  (  Naramedha, Naravaahanadutta, Narasimha / Narasinha, Naraantaka, Narishyanta, Narmadaa etc. )

 

 

नकुल

नकुल शब्दस्य अभिगमन हेतु कुल एवं नकुल शब्दद्वये अन्तरस्य अभिगमनं आवश्यकं अस्ति। आंग्लभाषायां कोलस्य अर्थं कृष्णांगारमस्ति। संस्कृत भाषायाम् कोलस्य अर्थं वराहः अस्ति। वराहस्य प्रवृत्तिः सर्वदा भूमिखनने भवति। पुराणेषु, यदा वराहदेहस्य प्रत्येकं अंगं यज्ञस्य रूपं धारयति, तदा तस्य संज्ञा यज्ञवराहः भवति। सः भूम्याः जलात् उद्धारं करोति। आधुनिक भौतिकविज्ञानं आधारं कृत्वा अयं कथितुं शक्यते यत् आंग्लभाषायाः कोलः चेतनायाः सुप्त स्थितिरस्ति एवं चेतनायाः जाग्रत स्थित्याः निरूपणं कुल शब्द द्वारा भवति। यः चेतना एतेषां द्वयानां स्थितीनां मध्ये अस्ति, तस्य संज्ञा नकुलं भवति। भौतिकविज्ञानानुसारेण कोल अथवा कार्बन तत्वस्य परमाणु मध्ये  अयं गुणमस्ति यत् तस्य षट् इलेक्ट्रान संज्ञक विद्युत कणेषु एकं इलेक्ट्रान ऊर्जां गृहीत्वा उत्तेजित अवस्थायां वसतिं करोति। एवं यदा सर्वे परमाणवः एकैकं इलेक्ट्रानं उत्तेजित अवस्थायां प्रेषयन्ति, तदा ते उत्तेजित इलेक्ट्रानाः परस्परं सहयोगं कृत्वा क्रमिक रूपेण जाग्रत चेतनायाः निर्माणं कुर्वन्ति।

nakula

अस्य चित्रस्य स्रोतः

 

महाभारते नकुलः- महाभारते नकुलः एवं सहदेवः अश्विनौ – द्वयस्य अवताराः सन्ति। सहदेवस्य गुणं गोपालनं अस्ति एवं नकुलस्य विशेषता अश्वपालनं अस्ति। सहदेवः युद्धे शकुनेः वधं करोति। शकुनिः द्यूतस्य, प्रकृतिमध्ये प्रत्येक घटनायाः द्यूतरूपेण घटनस्य प्रतीकमस्ति। सहदेवः अस्मिन् द्यूते अद्यूततां प्रापयति। अथवा यः अनुभूति केवलं शकुनरूपेण एव आसीत्, तस्मिन् स्थिरतां प्रापयति। महाभारते अस्य गुणस्य संज्ञा प्रज्ञा अस्ति। सहदेवः स्वकं प्रज्ञावान् मन्यते। नकुलस्य विशेषता तस्य रूपमस्ति। कोपि शकुनं विरूप अवस्था भवति। तस्य रूपं स्पष्टं न भवति। अथवा वयं यं कार्यं कर्तुं इच्छामः, तस्य भावी चित्रं स्पष्टं न भवति। नकुलः स्पष्ट चित्रस्य दर्शने सक्षमं अस्ति। सहदेव शब्दात् संकेतं मिलति यत् अयं स्थितिः दैव स्थित्यायां सह गुणस्य प्रवेशनेन विकसति। यदि सहदेवः दैवं अस्ति, तदा नकुलः पुरुषार्थं भवितुं शक्यते। सहदेवः दक्षिण दिशोपरि विजयं प्राप्नोति, नकुलः पश्चिम दिशोपरि। दक्षिण दिशा दक्षता प्राप्तेः दिशा भवति, पश्चिम दिशा स्वपापानां अपनयनस्य दिशा। गौ एवं अश्वस्य अवस्थायाः पूर्व स्थितयः अज एवं अवि भवन्ति। किन्तु सहदेव-नकुल संदर्भे तेषां उल्लेखं महाभारते नास्ति।

महाभारते नकुल एवं सहदेव भ्राता-द्वय भवन्ति। ते माद्र्याः पुत्राः सन्ति। तेषां मातापि जन्मपश्चात् मृतिमगात्। ते अश्विन् – द्वयस्य अवताराः भवन्ति(द्र. अश्विनौ उपरि टिप्पणी)। भविष्य पुराणे 3.4.18 उल्लेखं अस्ति – अश्विन् – द्योः जन्मकुण्डी मध्ये स्थितिः जन्मस्थानस्य द्वि पार्श्वेषु भवति। जन्मकुण्डल्यां जन्मस्थानस्य परितः एके पार्श्वे धनस्थानं भवति, द्वितीय पार्श्वे व्ययस्थानम्। अतः अश्विनोर्मध्ये एकः जीवनं धनात्मक दिशायां कथं प्रापणीयः, अस्य तन्त्रं अस्ति। द्वितीयः ऋणात्मकतायाः उपयोगं सर्वश्रेष्ठ रूपेण कथं करणीयः, अस्य तन्त्रं भवति। पुरुषे धनात्मकतां गन्तुं प्रवृत्तिः। प्रकृत्यां ऋणात्मकतां गन्तुं प्रवृत्तिः। अस्य प्रकृत्याः नियन्त्रणं पुरुष द्वारा भवितुं श्रेयस्करम्। अश्विनोः अवतारस्य कथायाः सूक्ष्म रूपम् पंचतन्त्रस्य अस्मिन् कथायामपि अस्ति।

ब्राह्मणी – नकुल – वत्स कथा ( अपरीक्षितकारकम्, कथा 1)

पंचतन्त्रे नकुल – ब्राह्मणस्य या कथा अस्ति, सा कथासरित्सागरे १०.८.८ उपलब्धस्य कथायाः पूरकमस्ति। पंचतन्त्रस्य कथायां देवशर्मा ब्राह्मणस्य पत्न्याः कः नाम अस्ति, अयं न विद्यते। कथासरित्सागरे पत्न्याः नाम देवदत्ता अस्ति। पंचतन्त्रे ब्राह्मणी नकुलस्य पालनं स्वपयः द्वारा करोति, यतः नकुलस्य माता नकुलं जनयित्वा मृतिं अगात्। अयं उल्लेखः कथासरित्सागरे नास्ति। पंचतन्त्रे नकुलस्य मृत्युः ब्राह्मणी द्वारा जलकुंभं नकुलोपरि क्षेपणेन भवति। कथासरित्सागरे नकुलस्य मृत्यु ब्राह्मण द्वारा लोष्टक्षेपणेन भवति। पंचतन्त्रे ब्राह्मणः गृहाद्बहिः भिक्षाहेतु गच्छति, कथासरित्सागरे राज्ञः अन्तःपुरे स्वस्तिवाचन स्तवनं हेतु।

     यत्र – यत्र देव नाम प्रकटं भवति, तत्र – तत्र अयं संदेहो भवति – किं अयं दैवस्य प्रतीकः। अस्य संदेहस्य पुष्टिः देवशर्मा ब्राह्मणस्य पत्न्याः नाम द्वारा भवति – देवदत्ता। अयं संकेतं अस्ति यत् ब्राह्मण्याः पुत्रः तेषां गुणानां प्रतीकं अस्ति ये दैवप्रदत्तानि सन्ति। ते गुणाः – दया, अहिंसा, विद्या आदि पुत्ररूपेण ब्राह्मण दंपतिं सहजसुलभानि सन्ति। ब्राह्मण्या कुंभे जलस्य ग्रहणं पुण्यरूप जलस्य ग्रहणमस्ति।ते पुण्याः पूर्वजन्मस्य सुकृताः सन्ति। पुरुषार्थ द्वारा अपि तेषां गुणानां पोषणस्य आवश्यकता भवति। अयं पुरुषार्थं नकुलमस्ति। नकुलः स्वगुणानुसारेण सर्पस्य, पापस्य हननं करोति। व्यवहारे, अस्य नकुलस्य स्थित्याः वर्धन हेतु यम – नियम इत्यादि सर्वे उपायाः अपेक्षिताः सन्ति। क्रोधावेशे जलकुंभस्य नकुलोपरि क्षेपणेन नकुलस्य मृत्युः भवति।

पुराणेषु अन्य कथामध्ये उल्लेखः अस्ति यत् धर्मः जमदग्नेः ऋषेः परीक्षा हेतु पितृनिर्वाप हेतु नियत पयः मध्ये क्रोधरूपेण प्रवेशं करोति। तेन कारणेन तत् पयः दूषितमभवत्। तदा ऋषिभ्यः (अथवा पितृभ्यः) धर्मः शापं प्राप्तवान् आसीत्  - त्वं नकुलो भव। यदा त्वं युधिष्ठिरेण साकं संवादं करिष्ये, तदा मुक्तिः भविष्यति। अयं कथा कथयति यत् पयःसु यत् क्रोधं अस्ति, स कोल, कृष्ण स्थितिः अस्ति। पयः अर्थात् तनावरहित स्थितिः। प्रेमपूर्ण स्थितिः। यदा वयं क्रोधाविष्टाः भवन्ति, तदा आवां रक्तः न सामान्यं पयः भवति, अपितु विरूपित पयः भवति। यः ऊर्जा क्रोधरूपेण प्रकटयति, तस्याः अन्येषु ऊर्जासु रूपान्तरणं सम्भवमस्ति। क्रोधस्य प्रकटनस्य कारणम् किं। कारणमस्ति – ममानुसारेण अयं घटना अनेन प्रकारेण घटितुं शक्यते। किन्तु दैवानुसारेण न तत् शक्यमस्ति। संसारे घटनाक्रमस्य प्रकटनस्य निर्णयं मम सीमितदर्शन शक्त्या गृहीतं भवति। दैवस्य दर्शनशक्तिः असीमितं अस्ति। अतः स्वदर्शनशक्तिं वर्धयित्वा अहं स्वक्रोधस्य रूपान्तरणं अन्य ऊर्जासु कर्तुं शक्नोमि। स्वदर्शनशक्तेः वर्धनस्य उपायं नकुलावस्था ग्रहणमस्ति।

     पुराणेषु नकुल संज्ञा अन्य संदर्भे अपि वर्त्तते। य़ः कोपि शास्त्रस्य विद्यायाः ग्रहणं करोति, किन्तु तस्य विद्यायाः अवतरणं स्वव्यवहारे न करोति, तस्य नकुल संज्ञा भवति।

संदर्भ

* यथा नकुलो विच्छिद्य संदधात्यहिं पुनः। एवा कामस्य विच्छिन्नं सं धेहि वीर्यावति - . ६.१३९.४

 

नकुल कूर्म २.४२.१२/२.४४.१२ (नकुलीश्वर तीर्थ का माहात्म्य), गरुड १.२१७.२५ (घृत का हरण करने से नकुल योनि की प्राप्ति), देवीभागवत ७.३८ (नाकुल क्षेत्र में नकुलेश्वरी देवी का वास), पद्म ६.८८.१४ (इन्द्र के वज्र प्रहार के कारण गिरे गरुड के पक्ष से मयूर, नकुल व चाष / नीलकण्ठ की उत्पत्ति का उल्लेख), ब्रह्मवैवर्त्त १.१६.१७ (चिकित्सा शास्त्र की रचना करने वाले १६ चिकित्सकों में से एक), २.३१.४७ (मित्र द्रोही के नकुल बनने का उल्लेख), ब्रह्माण्ड १.२.१८.६८(नाकुली : निषध पर्वत पर स्थित विष्णुपद से निकली २ नदियों में से एक), ३.४.२३.५२ (नकुली देवी का ललिता देवी के तालु से प्राकट्य, सर्पिणी माया का नाश करना, करङ्क का वध), ३.४.२८.३९ (नकुली देवी का विष से युद्ध), भविष्य  ३.३.१ (नकुल का कलियुग में लक्षण रूप में अवतरण), ३.३.५९ (कलियुग में नकुल का वीरवती व रत्नभानु - पुत्र लक्षण के रूप में जन्म का उल्लेख), मत्स्य १५.२१ (घृत हरण के फलस्वरूप प्राप्त योनि), १९५.२५(नाकुलि : भार्गव कुल के गोत्रकार ऋषियों में से एक ), वराह १२६ (नकुल का सर्पिणी से युद्ध, मरण, जन्मान्तर में राजपुत्र बनने की कथा), वामन ४६.१३ (स्थाणु लिङ्ग के पश्चिम् में नकुलीश गण की स्थिति का उल्लेख), वायु २३.२२१ (नकुली : २८वें द्वापर में शिव का अवतार), विष्णु ३.७ (नकुल द्वारा भीष्म से यमलोक अपवर्जक कर्मों के बारे में पृच्छा) विष्णुधर्मोत्तर २.१२०.२०(घृत हरण से नकुल योनि प्राप्ति का उल्लेख), स्कन्द १.२.१३.६२ (यज्ञ में याज्ञवल्क्य द्वारा मुनि को नकुल कहकर पुकारने पर नकुल द्वारा याज्ञवल्क्य को नकुल होने का शाप, याज्ञवल्क्य का दुष्ट विप्र के पुत्र रूप में जन्म, नकुलेश्वर लिङ्ग के दर्शन से दुष्ट जन्मता से मुक्ति), ४.२.६९.११६ (नकुलीश्वर लिङ्ग का संक्षिप्त माहात्म्य), ६.१०९.१७ (कारोहण तीर्थ में नकुलीश लिङ्ग), लक्ष्मीनारायण १.२०२.७ (१६ चिकित्सकों में से एक), १.२७४.१९ (श्रावण शुक्ल नकुल नवमी व्रत की संक्षिप्त विधि व माहात्म्य), १.५७१.२६ (माघ शुक्ल द्वादशी को कुब्जाम्रक तीर्थ के माहात्म्य के संदर्भ में नकुल व सर्पिणी की कुब्जाम्रक तीर्थ में मृत्यु पश्चात् राजपुत्र व राजकन्या बनने की कथा), ४.७१.१ (यज्ञ में उत्कर में प्रसाद मिश्रित उच्छिष्ट के भक्षण से नकुल का  मुक्त होकर देव बनना, देव रूप नकुल द्वारा वैष्णव मन्त्र जप से नकुल का सकुल, कुलवान बनना), कथासरित् ६.७.१०७ (नकुल और उलूक के भय से मुक्ति के लिए मूषक द्वारा आपद~ग्रस्त मार्जार से क्षणिक मैत्री करने की कथा), १०..२३५ (बक द्वारा सर्प से मुक्ति पाने के लिए नकुल के बिल से लेकर सर्प के बिल तक मांस खण्ड बिखेरने की लघु कथा), १०.८.८ (बालक की सर्प से रक्षा करने वाले नकुल की ब्राह्मण द्वारा भ्रम से हत्या की लघु कथा), महाभारत शान्ति १३८.३१(मूषक द्वारा मार्जार से मित्रता करके हरिण नामक नकुल व उलूक के भय से स्वयं को मुक्त करने की कथा), आश्वमेधिक ९०.५(नकुल द्वारा राजा युधिष्ठिर के अश्वमेध की निन्दा करते हुए ब्राह्मण द्वारा अतिथि को दान किए गए सक्तू के महत्त्व का वर्णन करना), ९०.११०(सक्तु कणों आदि से नकुल के शिर के स्वर्णिम होने का कथन), ९२.४०(नकुल के पूर्व जन्म का वृत्तान्त : धर्म का क्रोध रूप धारण कर पितरों के तर्पण हेतु पय: में प्रवेश करना, पितरों के शाप से नकुल बनना )  nakula

 पंचतन्त्र में नकुल – ब्राह्मण की जो कथा है, वह कथासरित्सागर १०.८.८ में उपलब्ध कथा की पूरक है। पंचतन्त्र की कथा में देवशर्मा ब्राह्मण की पत्नी का क्या नाम है, यह उल्लेख नहीं है। कथासरित्सागर में पत्नी का नाम देवदत्ता है। पंचतन्त्र में ब्राह्मणी नकुल का पालन अपने पयः द्वारा करती है, जब नकुल की माता नकुल को जन्म देने के पश्चात् ही मर जाती है। यह उल्लेख कथासरित्सागर में नहीं है। पंचतन्त्र में नकुल की मृत्यु ब्राह्मणी द्वारा नकुल के ऊपर जलकुंभ फेंकने से होती है। कथासरित्सागर में नकुल की मृत्यु ब्राह्मण द्वारा लोष्टक्षेपण से होती है। पंचतन्त्र में ब्राह्मण घर से बाहर भिक्षाहेतु जाता है। कथासरित्सागर में राजा के अन्तःपुर में स्वस्तिवाचन हेतु।

जहां – जहां देव नाम प्रकट होता है, वहीं – वहीं यह संदेह होता है कि कहीं यह दैव का प्रतीक तो नहीं है। इस संदेह की पुष्टि देवशर्मा ब्राह्मण की पत्नी के नाम द्वारा होती है – देवदत्ता। यह संकेत है कि ब्राह्मणी का पुत्र उनके उन गुणों का प्रतीक है जो दैव द्वारा प्रदत्त हैं। ये गुण – दया, अहिंसा, विद्या आदि पुत्र रूप में ब्राह्मण दंपति को सहजसुलभ हैं। पुरुषार्थ द्वारा उन गुणों के पोषण की आवश्यकता है।  हमारा यदि कोई कार्य करने में उत्साह है। तब कुछ शकुन प्रकट होकर हमारा उत्साह वर्धन कर देते हैं। यह नकुल की स्थिति है। दैव – प्रदत्त नकुल केवल शकुनरूप में ही कभी – कभाक प्रकट होते हैं। इस नकुल का पालन करने से, पयः द्वारा पोषण करने से यह शकुन सरस्वती वाक् भी बन सकते हैं। सत्य का अजस्र दर्शन। अतः नकुल शब्द में दो गुण मुख्य रूप से होना संभावित है। एक – तीव्र गति। दूसरा – शकुन रूप में नहीं, अपितु अजस्र प्रवाह रूप में। व्यवहार में, इस नकुल की स्थिति के वर्धन के लिए यम – नियम आदि सारे उपाय अपेक्षित हैं।

क्रोधावेश में जलकुंभ को नकुल के ऊपर फेंकने से नकुल की मृत्यु हो जाती है। पुराणों में अन्य कथा में उल्लेख है कि धर्म ने जमदग्नि ऋषि की परीक्षा के लिए पितृनिर्वाप हेतु नियत पयः में क्रोध रूप में प्रवेश किया। उस कारण से पयः दूषित हो गया। तब ऋषि द्वारा धर्म को शाप प्राप्त हुआ – तुम नकुल हो जाओ। जब तुम युधिष्ठिर के साथ संवाद करोगे, तब मुक्ति होगी। यह कथा कहती है कि पयः में जो क्रोध है, वह नकुल ही है। पयः अर्थात् तनावरहित स्थिति। प्रेम पूर्ण स्थिति। जब हम क्रोधाविष्ट होते हैं, तब हमारा रक्त कोई सामान्य पयः नहीं होता, अपितु विरूपित पयः होता है। जो ऊर्जा क्रोधरूप में प्रकट होतीहै, उसका अन्य ऊर्जाओं में रूपान्तरण संभव है। क्रोध के प्रकटन का कारण क्या हो सकता है। कारण है – यह घटना मेरे मत के अनुसार इसी प्रकार घटित होनी चाहिए। किन्तु दैव अनुसार ऐसा होना संभव नहीं है। संसार के घटनाक्रम का प्रकटन का निर्णय मेरे सीमित दर्शन की शक्ति के अनुसार लिया हुआ होता है। दैव के दर्शन की शक्ति असीमित है। अतः स्वदर्शन की शक्ति का वर्धन करके मैं अपने क्रोध का रूपान्तरण अन्य ऊर्जाओं में कर सकता हूं। तब मेरा नकुल श्येन बन जाएगा।

पुराणों में नकुल संज्ञा अन्य संदर्भ में भी आती है। जो कोई भी शास्त्र विद्या का ग्रहण करता है, किन्तु उस विद्या का अवतारण अपने व्यवहार में नहीं करता, उसकी नकुल संज्ञा होती है।

महाभारत में नकुल एवं सहदेव भ्राता – द्वय हैं। वे माद्री के पुत्र हैं। उनकी माता भी जन्म के पश्चात् सती हो गई थी। वे अश्विनौ के अवतार हैं। भविष्य पुराण 3.4.18 में उल्लेख है कि अश्विनौ का जन्मकुण्डली में स्थिति जन्मस्थान के दोनों ओर होती है। जन्म स्थान के एक ओर धनस्थान होता है, दूसरी ओर व्यय स्थान। अतः अश्विनौ में एक इसका तन्त्र है कि जीवन को धनात्मक दिशा कैसे प्रदान की जाए। दूसरा तन्त्र ऋणात्मकता का सर्वश्रेष्ठ उपयोग कैसे किया जाए, इसका तन्त्र है। पुरुष की धनात्मकता की ओर जाने की प्रवृत्ति होती है। प्रकृति की ऋणात्मकता की ओर जाने की। अतः प्रकृति का नियन्त्रण पुरुष द्वारा हो तो श्रेयस्कर है। अश्विनौ के अवतार की कथा का सूक्ष्म रूप पंचतन्त्र की इस कथा में लक्षित होता है।

प्रथम लेखन- माघ कृष्ण त्रयोदशी, विक्रम संवत् २०७२(६ फरवरी, २०१६ई.)