Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मुकुल

भविष्य पुराणे वेतालपञ्चविंशत्यान्तर्गते कथा संक्षेपरूपेण एवं अस्ति – रत्नदत्त नामकः वैश्यः स्वकन्यां कामावरूथिनीं स्वराज्ञः चन्द्रशेखरस्य महिषी भवितुं योग्यं मन्यते एवं राज्ञस्य समक्षे अयं प्रस्तावं करोति। राजा स्वमन्त्रिणं विदुरं कन्यायाः गुण-दोषाणां परीक्षणस्य निर्देशं ददाति। विदुरः कामावरूथिनीं अत्यन्तं रूपवतीं ज्ञायते किन्तु अनेन भयात् यत् राजा चन्द्रशेखरः राजकार्यं त्यक्त्वा अस्यां कन्यायां एव लिप्तं भविष्यति, राजानं सूचयति यत् कन्या राजायोग्यं नास्ति। तदा वैश्यः स्वकन्यायाः विवाहं सेनापति बलभद्रस्य साकं करोति। सायंकाले यदा  राजा स्वगृहे आगच्छति, तदा तस्य महिषी श्यामला धूप-दीप-पुष्पादि द्वारा स्वागतं करोति। एतस्मिन्नेव काले राजा शार्दूलपीडितस्य गवां हंभाशब्दं शृणोति एवं खड्गेन शार्दूलं मारयति। शार्दूलस्य रूपपरिवर्तनं भवति। सः कथयति यत् सः मुकुल नामकः असुर प्रह्लादस्य सेवकः अस्ति। कालान्तरे राजा सेनापति बलभद्रस्य भार्यां कामावरूथिनीं पश्यति, दृष्ट्वा विरहाग्निना पीडितं भवति एवं मृत्युं प्रापयति। एवं दृष्ट्वा तस्य सेनापतिः बलभद्रोपि स्वप्राणान् त्यजति। तदा तस्य सती पत्नी अपि भस्मीभवति। वेतालः विक्रमं पृच्छति – एषां त्रयाणां मध्ये कस्य पुण्यः सर्वाधिकं अस्ति। विक्रमः कथयति यत् राज्ञस्य पुण्यः सर्वाधिकं अस्ति।

     कथासरित्सागरे अस्याः कथायाः रूपान्तरणं एवं प्रकारेण अस्ति -

राज्ञः नाम चन्द्रशेखर स्थाने यशोधनमस्ति। कामावरूथिनी कन्यायाः नाम उन्मादिनी अस्ति। तस्याः पितः नामोल्लेखं नास्ति। सेनापतेः नाम बलधरः अस्ति।

     अस्याः कथायाः रहस्योद्घाटनं कर्तुं निम्नलिखितं कथनं कुंजीरूपेण अस्ति –

सदाशिवः संहारकाले संहारं कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता रुद्राक्षा इति होवाच – बृहज्जाबालोपनिषद ७.८

पुराणेषु अयं कथा प्रसिद्धमेवास्ति यत् कामदेवः शिवस्य आकर्षणस्य प्रयत्नं करोति। शिवः कामदेवं क्रोधजनित तृतीयनेत्रस्य अग्निना भस्मं करोति। बृहज्जाबालोपनिषदे उल्लेखमस्ति यत् भस्मीकरणान्तरे तत् तृतीयाक्षं मुकुली भवति एवं रुद्राक्षः भवति। पुराणेषु कथनमस्ति यत् तस्य तृतीयनेत्रस्य जलस्य पृथिव्योपरि पतनमभवत् एवं तेन रुद्राक्षस्य उत्पत्तिरभूत्। वर्तमान कथामध्ये तृतीयनेत्रस्य उल्लेखं नास्ति। कथायां श्यामला महिष्याः उल्लेखमस्ति। श्यामला शब्दस्य व्याख्या अष्टसखी शब्दस्य विवेचने पूर्वमेव कृतमस्ति। साधनायाः प्रथमं चरणं स्वस्य पापानां दहनं भवति। तत् श्यामकरणं अस्ति। साधनायाः द्वितीयं चरणं कठोर तपस्य सुखयुक्तस्य भक्त्यां रूपान्तरणं अस्ति। अयं श्यामला स्थितिः अस्ति। यावत् काले श्यामला राज्ञः स्वागतं न करोति, राजा न जानाति यत् देहरूपी गौः शार्दूलेन पीडिता अस्ति। अयं शार्दूलः तस्य कठोर साधना एवास्ति। यदा राजा साधनाकाले भक्ति रूपी सौम्यस्य पक्षस्य आस्वादनं करोति, तदैव सः जानाति यत् देहरूपी गौः कठोरसाधना रूपी शार्दूलेन पीडिता अस्ति। अन्यथा सः देहावस्थां प्रति जागरूकं नास्ति। कठोरसाधना काले अयं आवश्यकं नास्ति यत् शिव सदृशं तृतीयस्य नेत्रस्य उन्मीलनस्य अनुभवं भविष्यति। अयं कार्यं तूष्णीं रूपेण स्वयमेव भविष्यति।

साधनाकाले यदा श्यामला स्थितिः आवां स्वागतं करिष्यति, तदा तृतीयस्य नेत्रस्य ऊर्जायाः किं भविष्यति। अयं ऊर्जा मुकुल – मुकुर – दर्पणरूपे रूपान्तरितं भविष्यति। सामान्य रूपेण मुकुलं अर्द्धोन्मीलितं नेत्रं, अविकसित पुष्पं कथयन्ति। योगकुण्डल्युपनिषद ३.१९ कथनात् अयं कथितुं शक्यते यत् मुकुलित अवस्थायाः आविर्भावं द्विप्रकारेण संभवमस्ति – संहारात् सृष्टिकरणे यथा वर्तमान कथा मध्ये, एवं संहारविनैव सृष्टिभवने, यथा योगकुण्डल्युपनिषदे। योगकुण्डल्युपनिषदे मुकुल अवस्था वाचः परा, पश्यन्ती, मध्यमा,वैखरी संज्ञक चतसृषु प्रकारेषु तृतीयं मध्यमा प्रकारं अस्ति। मध्यम प्रकारस्य वाचः जननात् वयं स्वस्य आत्मातः प्रस्फुटितस्य वाचः श्रोतुं समर्थाः भवामः। किन्तु वर्तमान कथामध्ये मुकुररूपस्य ऊर्जायाः उपयोगं अन्य उद्देश्य हेतु भवति – दर्पणे। स्कन्द पुराणे २.२.२५.१४ कथनं भवति यत् करतले नित्य दर्पण स्थित्याः विद्यमानत्वात् बलरामस्य(बलभद्र) ध्वजा तालध्वजं उच्यते। वर्तमान कथामध्ये सेनापतेः नाम बलभद्रः अस्ति। करतले दर्पण स्थित्याः किं लाभं भवितुं शक्यते। आधुनिक विज्ञाने प्रकृत्याः सूक्ष्मस्तरे संज्ञानस्य हेतु, अणु-परमाणूनां संरचना अध्ययनस्य हेतु विभिन्न प्रकारस्य तन्त्राः सन्ति। तेषां तन्त्राणां मूलभूत सिद्धान्तं अस्ति यत् ऊर्जायाः किरणस्य प्रक्षेपणं यदा द्रव्यस्य परमाणूपरि भवति, तदा द्रव्यः रूपान्तरितस्य किरणस्य उत्सर्जनं करोति। अस्य रूपान्तरितस्य किरणस्य गुणानां अध्ययनात् परमाणोः गुणस्य अनुमानं भवति। यदा करतलः किरणानां स्रोतः भवति, तदा अयमपि आधुनिक विज्ञानस्य तन्त्राणां सदृशं भवति। पुराणे कथनमस्ति यत् करे नखाः रत्नाः भवन्ति। रत्नाः प्रकाशस्य स्रोतरूपाः भवन्ति अथवा प्रकाशस्य ग्राहकाः भवन्ति, अयं न स्पष्टमस्ति। यदा करतलस्य अयं स्थितिः भवति, सैव प्रकृत्याः सौन्दर्यस्य, कामावरूथिन्याः सौन्दर्यस्य अनुभवं कर्तुं समर्थः अस्ति।

मुकुल शब्दस्य मूलं किं अस्ति। अयं प्रतीयते यत् अस्य मूलं मकरमस्ति। ओंकारे त्रिमात्राणां प्रधानता अस्ति – अ, ऊ, म। अ ऊर्जायाः आदाने, ऊ रक्षणे एवं म (मकारः) उच्छिष्ट ऊर्जाया संहरणे अस्ति। मकारमेव मकरं, मकुरं, मुकुरं, मुकुलं रूपे अस्ति, अयं प्रस्तावः।

प्रथम लेखन – भाद्रपद कृष्ण अमावास्या, विक्रम संवत् २०७३(1-9-2016ई.)

 

पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ।। 321 ।। अत्र व्रीजादीनाम्। "व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि। - काव्यप्रकाशः ७.३२१

परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता ॥ १८॥
मध्यमायां मुकुलिता वैखर्यां विकसीकृता ।
पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् ॥ १९॥– योगकुण्डल्युपनिषद ३.१९

सदाशिवः संहारकाले संहारं
कृत्वा संहाराक्षं मुकुलीकरोति तन्नयनाज्जाता
रुद्राक्षा इति होवाच – बृहज्जाबालोपनिषद ७.८

मकुरदर्दुरौ – उणादिकोषः १.४०

मङ्कते अलङ्करोति येन स मकुरः दर्पणो वा।