Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

सोमयाग में मैत्रावरुण ऋत्विज को वशा गौ की दक्षिणा दी जाती है। डा. फतहसिंह वशा शब्द का उद्भव वक्षा – अंग्रेजी के वैक्सिंग व वेनिंग से मानते हैं। यह वैक्सिंग – वेनिंग चन्द्रमा के घटने -  बढने की भांति है। घटना – बढना किस रूप में हो सकता है, इस सम्बन्ध में अनुमान लगाया जा सकता है कि मित्र और वरुण की स्थितियों में घटना – बढना चलता रहता होगा। जब मित्र की स्थिति आएगी तो पाप का कोई दण्ड नहीं मिलेगा। जब वरुण की स्थिति आएगी तो पाप का दण्ड मिलेगा। इस घटने – बढने से मुक्त होना है। वह वशा – बांझ स्थिति हो सकती है।

     मैत्रावरुण ऋत्विज के द्वैध गुण को प्रकट करने के लिए कहा गया है – श्वात्रो असि प्रचेताः। श्वात्र का अर्थ है जो भविष्य से त्राण करता हो।

वशा/वन्ध्या गौ अथवा प्रकृतिः अथवा वाक् किं भवतुं शक्यते। यस्यां प्रकृत्यां प्राणानां सेचनं, वर्षणं भवति किन्तु सा तेषां पोषणं न करोति, तान् गर्भे धारणं न करोति, सा वशा भवितुं शक्यते। शतपथब्राह्मण ४.५.१.९ अनुसारेण, यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत्। मृत्यु-सन्निकटकाले अपि एषा स्थितिः उत्पद्यते । न कोपि रसः परिशिष्यते। अध्यात्मे, यस्यां रात्र्यां गौतमबुद्धः स्वप्नेभ्यः मुक्तः आसीत्, सा स्थितिः मोक्षकरा आसीत्। स्वप्नमुक्तस्थितेः प्राक्, मृत्योः भयं व्याप्तमासीत्, अयं उल्लेखमस्ति। पुराणेषु कथनाः सन्ति यत् मित्रः एवं वरुणः उर्वश्योपरि आकृष्टौ भवतः एवं तयोः सम्मिलितवीर्याभ्यां वसिष्ठ एवं अगस्त्यस्य उत्पत्तिः भवति।। अत्र उर्वशी वशातः विलोमा स्थितिः अस्ति, अयं प्रतीयते। 

 

 

 

 

मित्र

१. अथ यत्र नितरामर्चयो भवन्ति तद्ध ( अग्निः ) मित्रो भवति । काश ३,, ,१ ।

२. अयं वै वायुर्मित्रो यो ऽयं पवते । माश ६,,,१४ !

३. एष वै मित्रस्य पन्था यद्यज्ञः । मै ४,,२ ।

४. तद्यदेवात्र पयस्तन्मित्रस्य, सोम एव वरुणस्य । माश ,,,।।

५. ता इमाः प्रजा मित्रेण शान्ता वरुणेन विधृताः । काठ २७,; क ४२, ४ ।।

६. प्राणो मित्रम् । जैउ ३,, , ६ ।।

७. वरुण उपनद्धः । असुरः क्रीयमाणः । मित्रः क्रीतः ( सोमः )। तैसं .,, ।।

८. मित्रः ( श्रियः ) क्षत्रम् ( आदत्त ) । माश ११,, , ३ ।।

९. मित्रः क्षीरश्रीः ( सोमः ) । तैसं ४,,,१ ।।

१०. मित्रः प्रतिख्यातः । काठ ३४,१६ ।

११. मित्रमहः । मै १, ,९ ।

१२. मित्रं मित्रः, क्रूरं वरुणः । काठ ७,११ ।।

१३. मित्रस्त्वा पदि बध्नातु । काठ २, ; क १,१७ ।।

१४. मित्रस्य गर्भः (नवमी [तैसं., काठ ५३,११])। तैसं ५,,२१,; काठ ५३,११:५६,१ । १५. मित्रस्य भागोऽसि वरुणस्याऽऽधिपत्यं, दिवो वृष्टिर्वाताः स्पृता ( °र्वातः स्पृत [मै.J) एकविंशः स्तोमः । तैसं ४,,,; मै २,,५।।

१६. मित्रस्य श्रद्धा (पत्नी) । तैआ ,,।।

१७. मित्रस्य सङ्गवः ( कालविशेषः ) ; तै १,,,१ ।।

१८. मित्रः सत्यानाम् ( अधिपतिः )। तैसं १,,१०,; ,,,१ (तु. तै ३,११,,१) ।

१९. मित्रः ( एवैनम् ) सत्यानाम् ( सुवते )। तै १,,,१ ।।

२०. मित्राय पुलीकयान् ( आलभते ) । मै ३, १४, २।।

२१. मित्राय सत्यस्य पतये (चरुं निर्वपेत् ) । मै २, ,६ ।।

२२. मित्राय सत्यायाऽऽम्बानां चरुम् ( निर्वपति ) । तैसं १, , १०, १ ।।

२३. मित्रेण वा इमाः प्रजाश्शान्ता वरुणेन विधृताः । काठ २५,१०; क ४०,३ ।।

२४. मित्रेणैव यज्ञस्य स्विष्टं शमयति । वरुणेन दुरिष्टम् तै , , , ।।

२५. मित्रो दाधार पृथिवीमुत द्याम् । काठ २३, १२; ३५, १९ ।।

२६. मित्रो वै यज्ञस्य शान्तिः । काठ ३५, १९; क ४८, १७ ।।

२७. मित्रो वै यज्ञस्य स्विष्टं गृह्णाति, वरुणो दुरिष्टम् । काठ २९,; जै २,२३० ।।

२८. मित्रो वै शिवो देवानाम् । तैसं ५, , , ; , ,,६ ।।

२९. मित्रोऽसि सुशेवः । काठ १५, ; तै १, , १६, २ ।।

३०. य (अर्द्धमासः ) आपूर्यते स मित्रः । तां २५, १०, १० ।

३१. यद्वा ऽ ईजानस्य स्विष्टं भवति मित्रो ऽस्य तद् गृह्णाति । माश ४, , ,

३२. यद्वै यज्ञः सन्तिष्ठते, मित्रोऽस्य स्विष्टं युवते वरुण दुरिष्टम् । मै ४, , ६ ।।

३३. यन्नवमे ऽहन्प्रवृज्यते । मित्रो भूत्वा त्रिवृत इमॉल्लोकानेति । तैआ ५, १२, २ । ३४. यो (अर्धमासः ) ऽपक्षीयते स मित्रः । माश २, , , १८ ।

३५. सत्यं वै मित्रः । मै ४, , ९ ।

३६. स मित्रो ऽब्रवीन्मित्रो ऽहमस्मि, नाहं (वृत्रम् ) हनिष्यामीति ।तस्मात् (मित्रात्) पशवो  sपाक्रामन्मित्रः सन्न दुहा इति । मै ४, , ८ ।।

३७. सर्वस्य ह्येव मित्रो मित्रम् । माश ५, , , ७ ॥

[त्र- अग्नि- ३३३; अनुष्टुभ्- ६; १६; अनुराधा- २; अहन्- ७; उपवक्तृ-२; क्षत्र- ८२; ८७; गौर- २; त्रिवृत्- ४०; दिव्-१८; प्राण- १८५;२४५; बृहती- ३१; ब्रह्मन्- १०१; ११४; मद्गु- द्र.] ।

मित्र-गुप्त- ते हेमे लोका मित्रगुप्तास्तस्मादेषां लोकानां न किञ्चन मीयते । माश ६, ,,१४ ।

मित्र-मुख- गन्धर्व- १३ द्र. ।।

मित्राबृहस्पति- मित्राबृहस्पती वै यज्ञपथः । माश ५,,,४ ।  

मैत्राबार्हस्पत्य-

मैत्राबार्हस्पत्या धूम्रललामास्तुपराः । काठ ४९, १ ।

मैत्रावरुण.

१ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतू । तैसं १, , २२, ; मै ४, ११, ; काठ ४,१६ ।। .

२ आविन्नौ मित्रावरुणावृतावृधौ । तैसं १, , १२, २ । .

३ उदीचीमातिष्ठानुष्टुप्त्वा छन्दसामवत्वेकविंशः स्तोमो वैराजं साम, मित्रावरुणौ देवता, पुष्टं द्रविणम् । मै २, , १०।।

४ एतं (मित्रावरुणम् ) ग्रहं  ( देवाः ) सहागृह्णंस्ते मित्रेणैव वरुणमशमयन् वरुणेन मित्रं ता इमाः प्रजा मित्रेण शान्ता वरुणेन विधृताः । काठ २७, ४ । 

५ एतद्वै मित्रावरुणयोः स्वं हविर्यत्पयस्या। कौ १८,१२ । 

६ एतौ ( मित्रावरुणौ ) वर्षस्येशाते । काठ ११, १० । 

७ गोसंस्तवौ वै मित्रावरुणौ । कौ १८, १३ ।

८ भद्रा नो मित्रावरुणा धृतव्रता । काठसंक ६१:११ ।  

९ मित्रावरुणयोर्धेनुरुत्तरस्यामुत्तरवेद्याश्श्रोण्यामासन्ना । काठ ३४, १५ । 

१० मित्रावरुणयोर्ध्रुवेण धर्मणा ब्रह्मवनिं त्वा... पर्यूहामि । तैसं १,,,२ ।

११ मित्रावरुणयोर्वीर्येण मरुतामोजसा...पाहि । तैसं १,,१४,२ ।

१२. मित्रावरुणयोस्त्वा प्रशास्त्रोः प्रशिषा युनज्मि । तैसं १,,१५,; काठ १५, ८ । १३. मित्रावरुणा ऊरुभ्याम् (प्रीणामि) । मैं ३,१५, ६ ।।

१४. मित्रावरुणाभ्यां त्वैष ते योनिर्ऋतायुभ्यां त्वा ( गृह्णाति ) । तैसं १,,,१ ।।

१५ मित्रावरुणाभ्यां नमः पङ्क्तयै नमस्त्रिणवत्रयस्त्रिंशाभ्यां नमश्शाक्वररैवताभ्यां नमो हेमन्तशिशिराभ्यां नम ऊर्ध्वायै दिशे नम उदानाय नमो विष्णवे नमः । काठ ५१,५।।  

१६ मित्रावरुणाभ्यामानुष्टुभाभ्यामेकविंशाभ्यां वैराजाभ्यां  शारदाभ्यां पयस्या (°स्याम् ।[मै.J) । मै ३,१५,१०; काठ ४५,१० ।।

१७ देवा यद् अयजन्त तेषां बृहस्पतिर् एवोद्गायत्।......मित्रावरुणावेव मैत्रावरुणावास्ताम् । जै ,३७४ ।।

१८. मित्रावरुणौ गच्छ स्वाहेत्याह, प्रजास्वेव प्रजातासु प्राणापानौ दधाति । तैसं ६,,,२-३ ।

१९. मित्रावरुणौ त्वा वृष्ट्यावताम् । ... प्राणोदानौ प्राणोदानौ वै मित्रावरुणौ - माश ,,,१२

२०. मित्रावरुणौ धृतव्रतौ । मै २,,९।।

२१. मित्रावरुणौ धुवेण धर्मणेति, मित्रमेवैनां दाधार, वरुणः कल्पयति । मै ३,,९।। २२. मित्रावरुणौ श्रोणिभ्याम् [cणीभ्याम् [तैसं.] (प्रीणामि)]। तैसं  ५,,१५,; काठ ५३,५ ।

२३. यज्ञमुखं  वै मित्रावरुणौ यज्ञमुखमापः । मै ४,,२।।

२४. यद् द्वितीयमस्रवत् ( वषट्कारकृते गायत्र्याश्शिरश्छेदे) तन्मित्रावरुणा उपागृह्णीतां  सा या द्विरूपा (गौः) साऽभवत्तस्मात् सा मैत्रावरुणी । काठ १३,८ ।।

२५. या वां मित्रावरुणा ओजस्या तनूः......या वां मित्रावरुणौ सहस्या तनूः.... या वां मित्रावरुणौ यातव्या तनूः...या वां मित्रावरुणौ रक्षस्या तनूः ...या वां मित्रावरुणा ओजस्या सहस्या यातव्या रक्षस्या तनूस्तया वामविधाम । तयेमममुममौक्तमंहसः। मै , , (तु. काठ ११,११) ॥

मित्रावरुणाभ्यां कपोतान् (आलभते) – मै ३.१४.४

उदीची दिक्, शरद् ऋतु , र्मित्रावरुणौ देवता, पुष्टं द्रविणं, अनुष्टुप् छन्दो , वैराजं साम , एकविंशः स्तोमः, स उ त्रिणववर्तनिः, पुराणा ऋषि, स्तुर्यवाड् वयो , अभिभवोऽयानां, उत्तराद्वातो वातः, पितरः पितामहाः परेऽवरे ते नोऽवन्तु, ते नः पान्त्वस्मिन् ब्रह्मण्यस्यां पुरोधायामस्मिन् कर्मण्यस्यामाशिष्यस्यां देवहूतौ ॥ मै २.७.२०

बृहस्पतिर्देवताऽनुष्टुप् छन्दो मित्रावरुणयोः पात्रमसि – तैसं ३.१.६.२

अथ याम् अनूबंध्यायाम् एकां - मित्रावरुणयोर् एव तेन पुरोधाम् आश्नुत। - जै २.१२९

आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता मित्रावरुणाव् उपैताम्। ता गर्भम् अदधत। ततो रेवतयः पशवो ऽसृज्यन्त। - जै १.१४०

मैत्रावरुणौ वा अपां नेतारौ ताभ्याम् एवैना अच्छैति – तैसं ६.४.३.३

होतृचमसं च मैत्रावरुणचमसं च सम्̇स्पर्श्य वसतीवरीर् व्यानयति यज्ञस्य सयोनित्वाय । - तैसं ६.४.३.४

अक्ष्णयास्तोमीयादीनामभिधानम् -- मित्रस्य भागो ऽसीति पश्चात्    प्राणो वै मित्रो ऽपानो वरुणः – तैसं ५.३.४.२, माश ८.४.२.६, १२.९.२.१२

ऽथैतावेवार्धमासौ मित्रावरुणौ य एवापूर्यते स वरुणौ योऽपक्षीयते स मित्रस्तावेतां रात्रिमुभौ समागच्छत...... तद्वा एतां रात्रिम् । मित्रो वरुणे रेतः सिञ्चति तदेतेन रेतसा प्रजायते यदापूर्यते तद्यदेषात्र मैत्रावरुणी पयस्यावकॢप्ततमा भवति - २.४.४.[१९]

होरात्रौ वै मित्रावरुणावहर्मित्रो रात्रिर्वरुणोऽर्धमासौ वै मित्रावरुणौ य आपूर्यते स मित्रो योऽपक्षीयते स वरुणः स एष मित्रो वरुणे रेतः सिञ्चति – तां २५.१०.१०

श्विनौ पूर्वपादावत्रिर्मध्यं मित्रावरुणावपरपादाः – तैआ २.१९.२

सौर्या पुरुषशीर्षमभिजुहोति स्वर्गस्य लोकस्य समष्ट्यै, सौरी वा एषा सती मैत्रावरुणी , अहर्वै मित्रो , रात्रिर्वरुणो , अहोरात्रयोरेव प्रतितिष्ठति – मै ३.२.८,  ४.१०, जै १.३१२

अहोरात्रे वै मित्रावरुणौ । अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति नक्तं वा हि दिवा वा वर्षति – तैसं २.४.१०.१, मै १.५.१४, २.५.७, ४.४.३, काठ ११.१०, क ६.१, तां २५.१०.१०, माश १४.२.१.३

ता (अहोरात्रे) अस्मै (यजमानाय) प्रीतौ वृष्टिं निनयतः – काठ ११.१०

मित्रावरुणावाशिसा (सहागच्छताम्) – तैआ ३.८.१

आश्रुतिरुत्तरतो, मित्रावरुणयोराधिपत्ये, श्रोत्रं मे दाः ॥ - मै ४.९.३

मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा – तैसं १.१.११.२, मै १.१.१२, माश १.३.४.४

अग्न्युपस्थानम् -- उदीची दिङ् मित्रावरुणौ देवता , यो मैतस्या दिशो अभिदासान् मित्रावरुणौ सा ऋच्छतु – मै १.५.४

उदीच्या त्वा दिशा मित्रावरुणाभ्यां देवतयाऽऽनुष्टुभेन च्छन्दसाग्नेः पार्श्वमुपदधामि – काठ २२.५

अग्निचितिः -- उदीच्या त्वा दिशा सादयामि, मित्रावरुणाभ्यां देवाभ्यां देवतयानुष्टुभेन छन्दसाग्नेः पक्षमुपदधामि – मै २.८.११

मित्रैताम् उखां तपेत्य् आह     ब्रह्म वै मित्रः।     ब्रह्मन्न् एवैनाम् प्रति ष्ठापयति – तैसं ५.१.९.३, मै ४.५.८, काठ १९.७, २४.३, क ३०.५

अथ यत् गोआयुषी उपयन्ति। मित्रावरुणावेव देवते यजन्ते। - माश १२.१.३.१६

प्र वो मित्राय गायत"इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम – तां १४.२.४

प्रवर्ग्यः - वरुणस्त्वा धृतव्रतो धूपयतु मित्रावरुणौ ध्रुवेण धर्मणा – मै ४.९.१, क १.११

ऋतव्या इष्टकाः -- धर्त्री च धरित्री च मित्रावरुणयोर् मित्रस्य धातुः – तैसं ४.४.११.२

यन्त्री च यमनी च मित्रावरुणयोर् मित्रस्य धातुः – काठ २२.५

चतुर्होतारः -- मित्रावरुणौ धिष्ण्यैः – मै १.९.२

पयस्या वै धेनुः। पयस्याभाजसौ मित्रावरुणौ – जै २.२०३

नितानस्त्वा मारुतो निहन्तु मित्रावरुणयोर्ध्रुवेण धर्मणा – काठ २.१२, क २.६

मित्रावरुणयोः पयस्या ॥ इति प्राणापानौ वै मित्रावरुणौ, प्राणापानाभ्यां एव सायुज्यमगच्छत् , ततो देवा अभवन् , परासुरा – मै ३.१०.६

अक्ष्णयास्तोमीयादीनामभिधानम् -- मित्रस्य भागो ऽसीति पश्चात् ।      प्राणो वै मित्रो ऽपानो वरुणः     प्राणापानाव् एवास्मिन् दधाति – तैसं ५.३.४.२. माश ६.५.१.५,  ८.४.२.६, १२.९.२.१२

तौ मित्रावरुणौ प्राणापानौ पशुभ्यो ऽपाक्रामताम् अनुवी मन्यमानौ नावाभ्याम् अनुवीभ्यां पशवः प्राणिष्यन्तीति। ते पशवो ऽप्राणन्त आध्मायमाना अशेरत। तद् आभ्याम् आचक्षताप मित्रावरुणौ प्राणापानौ पशुभ्यो ऽतामिष्ठां त इमे ऽप्राणन्त आध्मायमानाश् शेरत इति। ताव् आद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति। नावाभ्याम् अनुवीभ्याम् इत्य् अब्रूताम्। ताभ्याम् एतं मैत्रावरुणम् आज्यम् अवाकल्पयन्। ततो वै ताभ्यां पशवः प्राणन्। जै १.१०९

आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात् अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानौ मित्रावरुणौ प्राणापानावेवास्मिन् दधाति – तां ६.१०.५, ९.८.१६, तै ३.३.६.९ ( तु. जै १.५७)

प्राणापानैर्वा एते व्यृध्यन्त इत्याहुर्ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैरेव समृध्यन्ते -  तां ९.८.१६

प्राणापानौ वै मित्रावरुणौ काठ २९.१, ३०.३, क ४५.२, जै १.३४७, ३.१४१, तां ७.७.२३, तु. मै ३.१०.६, ४.८.९

इन्द्रस्य प्राणो ऽसीत्य् आह ।  इन्द्रियम् एवास्मिन्न् एतेन दधाति ।  मित्रावरुणयोः प्राणो ऽसीत्य् आह प्राणापानाव् एवास्मिन्न् एतेन दधाति – तैसं २.३.११.३

सूक्तवाक-शंयुवाक-कर्मारम्भः -- मित्रावरुणौ त्वा वृष्ट्यावतामिति तद्यो वर्षस्येष्टे स त्वा वृष्ट्यावत्वित्येवैतदाहायं वै वर्षस्येष्टे योऽयं पवते सोऽयमेक इवैव पवते सोऽयं पुरुषेऽन्तः प्रविष्टः प्राञ्च प्रत्यञ्च ताविमौ प्राणोदानौ प्राणोदानौ वै मित्रावरुणौ- माश १.८.३.१२, ३.६.१.१६, ५.३.५.३४, ९.५.१.५१ ( तु. माश ३.२.२.१३)

उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ पुरुषो गर्तः – माश ५.४.१.१५

मित्रावरुण-नेत्र- उत्तरासद्-; उत्तरात्सद्- द्र,

मैत्रावरुण

१. एकविंशं मैत्रावरुणस्य । जै २,२२४ ।

२. ऐन्द्रावारुणं मैत्रावरुणस्य स्तोत्रम् । काठ ३४,१६ ।।

३. ऐन्द्रावारुणं मैत्रावरुणस्योक्थं भवति । गो २,,१४ ।

४.  ये वा इमे पुरुषे प्राणास्ते द्विदेवत्या वाक् च प्राणाश्चैन्द्रवायवश्चक्षुश्च मनश्च मैत्रावरुणश्श्रोत्रं चात्मा चाश्विनो । काठ २७,; क ४२, ; ऐ २,२६ ।

५. ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति मध्यतो वसिष्ठम् उत्तरतो भरद्वाजम् सर्वान् अनु विश्वामित्रम् तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाद् अच्छावाकः सर्वे विश्वामित्रात् । गो , ,२३

६. पयस्यां मैत्रावरुणस्य (पात्रेऽवदधाति) । काठ २७,५।

७. प्रणेता वा एष होत्रकाणां यन्मैत्रावरुणः । ऐ ६,; गो २,, १२ ।

८. सौत्रामणी-- वाग्वै यज्ञस्य होता। हृदयं ब्रह्मा। मनो मैत्रावरुणः । माश १२,,,२३ ।।

९. मैत्रावरुणः पञ्चदशपक्षेण बृहतोद्गायति । इमं तद् बाहुं प्रतिदधाति । जै २,४०७ ।।

१०. मैत्रावरुणमेककपालं निर्वपेद् वशायै काले । तैसं २,,,७ ।।

११. मैत्रावरुणमेककपालमनुनिर्वपति । काठ १०,१ ।।

१२. मैत्रावरुणो हि पुरस्ताद् ऋत्विग्भ्यो वाचं विभजति, तामृत्विजो यजमाने प्रतिष्ठापयन्ति । तैसं ६,,,२। 

१३. यज्ञो वै मैत्रावरुणः । कौ १३, २ ।।

१४. राजसूय-ब्राह्मणम् -- वशा मैत्रावरुणस्य वशं मा नयादिति, ऋषभो ब्राह्मणाञ्शँसिनः सेन्द्रियत्वाय.... । मै , , ।।

१५. द्वादश पष्ठौहीर् ब्रह्मणे वशाम् मैत्रावरुणाय । ऋषभम् ब्राह्मणाच्छसिने वाससी नेष्टापोतृभ्याम् । । तैसं ,,१८,; तै १,,,४ ।।

१६. शाक्वरं (पृष्ठम् ) मैत्रावरुणस्य । कौ २५,११ ।।

१७. शितिरन्ध्रोऽन्यतश्शितिरन्ध्रस्समन्तशितिरन्ध्रस्ते मैत्रावरुणाः । काठ ४९, ३ ।। १८. षड्भिर्मैंत्रावरुणैः (पशुभिः) शरदि (यजते)। माश १३, , , २८ ॥

अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपं तदस्य तेनानुशंसति। स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपं तं यद्घोरसंस्पर्शं सन्तं मित्रकृत्येवोपासते तदस्य मैत्रं रूपं तदस्य तेनानुशंसति। - ऐब्रा ३.४

स्वां वाचं मैत्रावरुणो विभजेत्, तं श्वःसुत्यायां मैत्रावरुणाय प्रयच्छति, तां श्वो भूते मैत्रावरुण ऋत्विग्भ्यो विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति सा सह वषट्कारेणाहवनीयं गच्छति, तां पुरोऽध्वर्युर्विभजति ॥ होतर्यज पोतर्यज नेष्टर्यज ॥ इति अध्वर्युः पुरो वाचं विभजति, मैत्रावरुणः पश्चात् ॥ - मै ३.६.८

आज्य -- इमम् एव लोकम् आग्नेयेनाजयन्न् अन्तरिक्षं मैत्रावरुणेनामुम् ऐन्द्रेण दिश एवैन्द्राग्नेन। - जै १.१०५

दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद्गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः – तां ५.१.१५

मैत्रावरुणं वृणीते, गायत्रीं तच्छन्दसां वृणीते ब्राह्मणाच्छँसिनं वृणीते त्रिष्टुभं तच्छन्दसां वृणीते पोतारं वृणीत उष्णिहं तच्छन्दसां वृणीते नेष्टारं वृणीते ककुभं तच्छन्दसां वृणीते – काठ २६.९, क ४१.७ (तु मै ३.९.८)

पुरस्तान् मैत्रावरुणं तस्माद् पुरस्ताच् चक्षुषा पश्यति – तैसं ६.४.९.४,

चक्षुर् मैत्रावरुणः  - कौ १३.५

दक्षक्रत ते मैत्रावरुणः पातु – मै ४.८.७ (तु. मै ४.५.९)

मैत्रावरुणः पञ्चदशेन पक्षेण बृहता स्तोष्यन् दक्षिणत उपविशति – जै २.४०६

पञ्चदशं मैत्रावरुणस्य। क्षत्रं वै पञ्चदशः। अपभ्रंशो ह वै ब्रह्मणः क्षत्रम्। - जै २.२२३

मैत्रावरुणीं पयस्यां आमयाविनं याजयेत्....... मैत्रावरुणी ब्राह्मणस्य स्यात् , मैत्रावरुणो हि ब्राह्मणो देवतया – मै २.३.१

तदाहुर्यदध्वर्युर्होतारमुपप्रेष्यत्यथ कस्मान्मैत्रावरुण उपप्रैषं प्रतिपद्यत इति। मनो वै यज्ञस्य मैत्रावरुणो वाग्यज्ञस्य होता मनसा वा इषिता वाग्वदति – ऐ २.५, २.२८

क्षुश्च मनश्च मैत्रावरुणः – ऐ २.२६,

मैत्रावरुण-सामन्- वामदेव्यं मैत्रावरुणसाम भवति ….. पार्थुरश्मं ब्रह्मसाम भवति …. संकृत्यच्छावाकसाम भवति । माश १३,,,

मैत्रावरुणाग्र- आमयाविन्- १६ इ. ।

मैत्रावरुणी

१. पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः । मै ३,१३,३ ।

२. यदा न कश्चन रसः पर्यशिष्यत तत एषा मैत्रावरुणी वशा समभवत्तस्मादेषा न प्रजायते । रसाद्धि रेतः सम्भवति। माश , , , ।। ।

३. वशा मैत्रावरुण्यः । मै ३, १३, ९ ।

४. पञ्चबिलाख्यश्चरुहोमाः-- अथ यैषा मैत्रावरुणी पयस्या भवति । तस्यै वशा दक्षिणा सा हि मैत्रावरुणी यद्वशा । माश , , , ११ ।।

मैत्रावरुणीमामिक्षाम् (निर्वपति)- तैसं १.८.१९.१

मैत्रावरुण्यामिक्षा, वशा दक्षिणा। - मै २.६.१३

अथ यन्मैत्रावरुण्या पयस्यया प्रचरति। यदेवैनमुदीचीं दिशं समारोहयति...माश ५.५.१.६

मैत्रावरुणी पयस्या – माश २.४.४.१४, ५.५.१.१

 

मैत्र

१. आखुस्सृजया शयाण्डकस्ते मैत्राः । काठ ४७, ४ ।

२. मैत्रं वा अहः । तै १, , १०, १ ।।

३. मैत्रं वै शृतं ( पयः ), वारुणं प्रतिधुक् । काठ २७, ; क ४२, ४ ।।

४. मैत्रं शरो गृहीतम् ( पयः )। मै १, , १० ।

५. मैत्रं श्वेतमालभेत वारुणं कृष्णमपां चौषधीनां  सन्धावन्नकामः ....तावेव (मित्रावरुणौ ) अस्मा ( यजमानाय ) अन्नं प्रयच्छतः । तैसं , , ,

६. मैत्रं श्वेतमालभेत संग्रामे संयत्ते समयकामः । तैसं २, , , ४ ।।

७. मैत्रः शरोगृहीतः (प्रवर्ग्यः )। तैआ ,११, ।।

८. मैत्रो दीक्षितस्समृद्धयै । काठ २३, १ ।।

९. मैत्रो नवकपालः ( पुरोडाशः )। तां २१, १०, २३ ।।

१०. मैत्रो ब्राह्मणो वारुणो राजन्यः । काठ २७, ; क ४२, ४ ।।

११. मैत्रो वै दक्षिणः वारुणः सव्यः । तै १, , १०,१ ।

१२. यन् मैत्रावरुणं पयसा श्रीणाति, पशुभिरेवैनं सम्यञ्चं दधाति …..यच् शीतं तेन मैत्रं , यत् तप्तं तेन वारुणम् । मै , , ।।

१३. यन्न लोहितं न सुवर्णं (ज्योतिः ) तन्मैत्रम् । मै १, , ६ (तु. काठ ६,७) ।

१४. वरुण्यं वा ऽ एतद्यन्मथितम् ( आज्यम् ) । अथैतन्मैत्रं यत्स्वयमुदितम् । माश ५, ,,६ ।

१५. वरुण्या वा ऽ एता ओषधयो याः कृष्टे जायन्ते ऽथैते मैत्रा यन्नाम्बाः । माश ,,,

१६. अथ बार्हस्पत्यं चरुमधिश्रयति । ....वरुण्यो वा ऽ एष यो ऽग्निना शृतो ऽथैष मैत्रो य ऊष्मणा शृतः । माश , , ,

१७. शार्गः सृजयः शयाण्डकस्ते मैत्राः । मै , १४, १४ ।।

[त्र- अग्नि- ४८९; अश्व- २७; अहन्- ३५; आग्नेय- १८ द्र.]।

मैत्री

१. अन्यतएनीमैत्रीः । मै ३, १३, ९।।

२. तिस्रो रोहिण्यो वशा मैत्र्यः । काठ ४९, २ ।।

३. मैत्री वै सतूला ( इषीका ) । वारुणी परिशीर्णा । काठ २३, १ ।

४. वरुण्या वा ऽ एषा ( शाखा ) या परशुवृक्णाथैषा मैत्री ( शाखा ) या स्वयम्प्रशीर्णा । -  माश , , , ।।

[°त्री- अप्- २०८ द्र.] ।

 

मित्रावरुण

-          डा. फतहसिंह, वैदिक दर्शन पृ.८१- ८५

 

द्यावापृथिवी विश्व के जिन दो मूल-तत्त्वों का रस या सार कहा गया है, वे मूर्त-अमूर्त, मर्त्य-अमृत, स्थित-त्यत् या सत्-त्यत् वास्तव में वही हैं जिनको पुरुष तथा प्रकृति कहा जाता है, अथवा जिनको हमने प्रथम भाग में ब्रह्म और वाक् या पुरुष तथा माया कहा है। द्यावापृथिवी वस्तुतः इनके स्थूल रूप का नाम है; जबकि इनमें से प्रत्येक का एक सूक्ष्म रूप और है, जो अपने-अपने स्थूल रूपों में व्याप्त रहता है और जिनके प्रतीक सूर्य-मण्डल तथा उसमें रहने वाला ज्योतिर्मय पुरुष है। इन्हीं को वेद में मित्रावरुण  नामक संयुक्त देवता के अन्तर्गत रखा गया है। अतः महाभारत में स्पष्ट रूप से मित्रावरुण को पुरुष-प्रकृति का जोडा बताया गया है। मित्रावरुण विज्ञानमय के उन्मनी-शक्ति-युक्त पुरुष के समकक्ष है, जिसको ऊपर परा पथ पर चलने वाला गोपा कहा गया है, जबकि द्यावापृथिवी उसके समनी-शक्ति-युक्त पुरुष के समकक्ष है. जिसको सध्रीची कहा गया है। पहली अवस्था में जो परा है, वह वाक् का शुद्धतम और सूक्ष्मतम स्वरूप है, जो अन्त में आनन्दमय की द्योतमाना स्वयं मनीषा के रूप में परिवर्तित हो जाती है, परन्तु दूसरी अवस्था में वही वाक् अशुद्ध तथा स्थूल रूप की आसुरी-माया होने लगती है जिससे आवृत होकर पुरुष नानात्व में परिवर्तित हो जाता है। इसीलिए मित्रावरुण को देव तथा असुर दोनों कहा गया है( महान्ता मित्रावरुणा सम्राजा देवावसुरा); देव-रूप में वह मित्रावरुण है और असुर-रूप में द्यावापृथिवी।

     मित्रावरुण को देव और असुर दोनों कहने का अभिप्राय यह है कि पुरुष तो ज्योतिर्मय अमृतमय देव होता है, परन्तु उसको आवृत करने वाली माया अंधकारमयी अथवा पृश्नी (चितकबरी) असुरता होती है। अतः दोनों के संयुक्त रूप को देव तथा असुर दोनों ही कहा जा सकता है। महाभारत के समान ही, प्रतीत होता है, वेद में भी मित्र को ज्योतिर्मय पुरुष तथा वरुण को कृष्णा प्रकृति कहा गया है। अतएव व्यस्त रूप में मित्र तथा वरुण का वर्णन करते हुए अथर्ववेद 3 में वरुण का सायंकाल से तथा मित्र का प्रातः से सम्बन्ध बताया गया है; रात में जिसको वरुण आवृत कर लेता है, उसी को मित्र प्रातः अनावृत कर देता है(4)। इसी के आधार पर परवर्ती साहित्य में मित्र का दिन से तथा वरुण का रात से सम्बन्ध बतलाया गया है। परन्तु, मित्रावरुण अपने समस्त रूप में प्रकाशात्मा ही है और इस दृष्टि से सम्राजौ(5) उनका प्रमुख विशेषण है। परन्तु पिण्डाण्ड में जिस सलिल, एक, अद्वैत, साक्षी, सम्राज का उल्लेख किया जा चुका है, उसके समकक्ष मित्रावरुण की सम्राजता नहीं है। वह तो शुद्ध वरुण-रहित मित्र ही हो सकता है; परन्तु तब उसको मित्र नहीं कहा जाएगा, क्योंकि मित्र तो उल्लिखित माया, मात्रा आदि शब्दों की भांति मा धातु से निकला है और ब्रह्म केवल उस स्वरूप को व्यक्त करता है जो माया द्वारा मित हो चुका है। अतएव एक मात्र मित्र-सूक्त में भी वह अपनी शक्ति से युक्त है और अपनी महिमा से द्यावापृथिवी को धारण तथा अभिभूत करता है(1)।

जैसा कि ऊपर(2) देख चुके हैं, शक्ति, वाक् या माया का तनिक भी स्फुरण बिना ऋत के नहीं हो सकता। अतः मित्रावरुण भी परापथ पर चलने वाले गोपा के समकक्ष होने से ऋत से विशेष सम्बन्ध रखता है और उसको मित्रावरुणा ऋता(3) कहा जाता है। जिस प्रकार द्यावापृथिवी ऋत को प्रथम बार उत्पन्न करने वाला और फलतः विश्व को जन्म देने वाला कहा गया है, उसी प्रकार मित्रावरुण को ऋतस्य गोपा या विश्वस्य गोपा कहा जाता4) है, क्योंकि वह सारी शक्ति और उससे उत्पन्न द्यावापृथिवी की सारी नाम-रूप सृष्टि का अपने में गोपन या लय कर लेता है। परन्तु, फिर भी यह पद्यमान गोपा है, जो कि सलिल, अद्वैत, सम्राज आदि कहे जाने वाले अनिपद्यमान गोपा से भिन्न है। आगम ग्रन्थों में भी परावाक् को मित्रावरुण के सदन से ही उत्पन्न होने वाला माना गया है, जैसा कि साऽम्बा पञ्चशती के नीचे लिखे उदाहरण से प्रकट होगा :

या सा परा मित्रावरुणसदनादुच्चरन्तीत्रिषर्ष्ठि, वर्णानत्र प्रकटकरणैः प्राणसङ्गात् प्रसूतैः।

     मित्रावरुण न केवल ऋत से सम्बन्ध रखते(1) हैं, अपितु स्वयं ऋत कहे (2) जाते हैं। परन्तु, यथार्थ में भाव (गति या विकृति) का बोधक ऋत वरुण की वस्तु है, क्योंकि वरुण ब्रह्म की शक्ति(माया) का द्योतक है। अतः वरुण में ऋत का उत्स है(खामृतस्य); वह ऋत को धारण करने (3) वाला है और सारी सृष्टि का कर्ता है। उसने आकाश, पृथिवी तथा सूर्य की सृष्टि की(4), आदित्य के लिए मार्ग बनाया, नदियों की रचना की और उन्हें समुद्र की ओर चलाया(5)। वायु उसका श्वास है, और द्यावापृथिवी के बीच प्रत्येक वस्तु में उसका निवास(6) है। वह संसार रूपी विशाल वृक्ष का भी कर्ता है, जिसकी जड ऊपर की ओर है और शाखायें नीचे की ओर(7)। उसने वृक्षाग्रों पर अन्तरिक्ष, गायों में दूध, घोडों में शक्ति, हृदयों में ऋतु, और आकाश में सूर्य स्थापित किया; उसने मनुष्यों का कबन्ध, रोदसी तथा अन्तरिक्ष बनाये, जिससे वह समस्त विश्व का, सारे भुवन का राजा है; इस सृष्टि का वह पोषण करता है, और उसका दुग्ध सारे आकाश और पृथिवी को ओतप्रोत कर लेता है यह सारी सृष्टि उस वरुण असुर की महामाया का खेल है जिसने माप-तुल्य मानेनेव सूर्य को अन्तरिक्ष में स्थिर किया और पृथिवी को निर्मित किया(विममे(8))।

     ऋत के अतिरिक्त, वरुण का सम्बन्ध व्रत से भी है। जिस प्रकार ऋत के अन्तर्गत सारे कर्म(गति, विकृति या भाव) आते हैं, उसी प्रकार व्रत के अन्तर्गत वे सब कर्म आते हैं जिनको कोई अपने करने के लिए चुन लेता(1) है। बृहदारण्यक(2) उपनिषद में व्रतमीमांसा करते हुए बताया गया है कि किस प्रकार प्रजापति ने जब कर्मों की रचना की तो पिण्डाण्ड में वाक् आदि ने बोलने आदि के कर्म पसन्द किए और ब्रह्माण्ड में अग्नि आदि ने जलाने आदि को चुना। जैसा ऊपर कह चुके हैं, मित्रावरुण ही प्राजापत्य व्याहृति है। अतः वेद में मित्रावरुण का भी सम्बन्ध व्रत से है। यथार्थ में शुद्ध मित्र(ब्रह्म) तो अकर्ता है, परन्तु वरुण(प्रकृति, माया या वाक्) से संयुक्त होने पर जिस प्रकार वरुण को अपनी सम्राजता(ज्योतिर्मयता) दे देता है, उसी प्रकार वरुण की क्रिया(ऋत या व्रत) भी ग्रहण कर लेता है। अतः यथार्थ में वरुण ही सभी व्रतों की स्थापना करने वाला है और धृतव्रत(3) कहलाता है। मित्र, वरुण या मित्रावरुण के व्रत को मनुष्य, अग्नि, सूर्य, आदित्य, नदियां आदि सभी मान(4) रहे हैं। सूर्य, चन्द्र और नक्षत्रों का उदय, अस्त और गति वरुण के व्रतों के ही अन्तर्गत है।

वरुण और आपः वरुण का आपः(अपः) से घनिष्ठ सम्बन्ध है, यहां तक कि बाद के साहित्य में वरुण केवल आपः का

-         डा. फतहसिंह, वैदिक दर्शन पृ.८१- ८५