Site hosted by Angelfire.com: Build your free website today!

PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

मातलि

पुराणेषु मातलि शब्दस्य निकटतम वैदिक शब्दः मातरि-श्वा अस्ति – जीवः यः मातुः गर्भे श्वसनं करोति। ऋग्वेदानुसारेण –

दश मासाञ्छशयानः कुमारो अधि मातरि ।

निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥ - ऋ. ,०७८.०९

अनेन ऋचानुसारेण यदा जीवः मातुः गर्भे दश मासावधिपर्यन्त शयनं कृत्वा बहिरागच्छति, तदा तस्य अक्षतः भवितुं अपेक्षा अस्ति। किन्तु व्यावहारिक रूपे अयं न भवति। जीवस्य सम्पूर्णं पूर्वजन्मानां स्मृत्याः लोपो भवति।

     वामन पुराणे ६९.१३२ कथा अस्ति यत् शमीक ऋषेः भार्या शीला स्वपतिं कथयति यत् बालकस्य गृहात् बहिः स्थापनं कुरु। कारणं, इदानीं भूकंपः प्रवर्तते एवं भूकम्पे यः वस्तु भूमिरुपरि स्थापितं भवति, सा द्विगुणं भवति। शमीकः एवमकरोत् एवं द्वितीयं बालकं इन्द्रस्य रथस्य सारथिं अकरोत्। सैव बालकः मातलिरभवत्। त्रिशिखब्राह्मणोपनिषदस्य ९९ कथनात् संकेतं मिलति यत् कुम्भक प्राणायामे यः वायुः देहे वस्तुं शक्नोति, तस्य नामधेयं मातरिश्वा अस्ति। कुम्भकस्थित्यां यदा श्वास-प्रश्वासस्य निरोधं क्रियते, तदा ग्रन्थेषु तस्य क्रमिक फलानां उल्लेखं भवति – सर्वप्रथम स्वेदं जायते, तदा कंपं जायते,- --- - । अतएव अयं कथितुं शक्यते यत् शमीक – शीला कथामध्ये यः भूमिकम्पः अस्ति, तत् कुम्भकस्य परिणामं अस्ति। कथा निर्देशं ददाति यत् यदा भूमिकंपः भवति, तदा बालकं गृहात् बहिः स्थापयतु। अयं साधनायाः बालकः कः अस्ति, अयं अन्वेषणीयः। शतपथ ब्राह्मणतः १.७.१.[११]  संकेतं मिलति यत् साधनायां घर्मस्य जननं भवति। घर्म अर्थात् उष्णतायाः आधिक्यं। यदा कम्पस्य जननं भवति, तदा तस्य घर्मस्य केन्द्रीकरणस्य आवश्यकता समाप्तं भवति। अयं कालः तस्य घर्मस्य प्रसारस्य, तस्य प्रवर्ग्य रूपे परिवर्तनस्य अस्ति। यदा केन्द्रीय चेतनायाः प्रसारं प्रवर्ग्य रूपे भविष्यति, तदा सा चेतना अन्येषु चेतनासु प्रविश्य तेषां सूचनां अपि एकत्र कर्तुं समर्थं भविष्यसि। पुराणेषु अस्य स्थित्याः चित्रणं तुलसी शब्द द्वारा कृतमस्ति। यदा अयं स्थितिः उत्पन्नं भवति, तदा अयं इन्द्रस्य रथस्य सारथिः मातलिः भवितुं शक्यते।

     पुराणेषु मातलेः पुत्रस्य नाम दारुकः अस्ति, यः यदाकदा कृष्णस्य रथस्य सारथिरपि भवति। सामान्य रूपेण दारुः काष्ठस्य नाम अस्ति। किन्तु साधनायां दारु शब्दः दारण, कर्तन अर्थे अस्ति। यदा कोपि घटना, क्रिया देहान्तरे शूलइव वेदनायाः जननं करोति, तदा तस्य संज्ञा दारुकं भविष्यति। महाभारते कर्णस्य सारथिः शल्यः अस्ति। पुराणेषु वायोः पुत्ररूपेण भीमस्य एवं हनुमतः नामानि उल्लेखनीयाः सन्ति।

     आधुनिक आयुर्विज्ञानानुसारे देहस्य कोशिकासु एकः केन्दः भवति। केन्द्रस्य परितः  क्लोरोप्लास्ट, माइटोकोंड्रिया, रिबोसोम आदीनि अन्यानि उपकेन्द्राः भवन्ति।  यः माइटोकोंड्रिया(माइट अर्थात् शक्ति) अस्ति, तस्य कार्यं श्वसनक्रिया माध्यमेन ऊर्जायाः भरणं, येन देहस्य कार्यव्यापारः प्रचलति। माइटोकोंड्रिया यानि गुणानि धारयति, तानि मातातः सम्बद्धानि भवन्ति, न पितातः, इति कथनं अस्ति। किं अयं संभवमस्ति यत् मातलिः केनापि रूपेण माइटोकोंड्रिकातः सम्बद्धं भवेत्। वेदे मातरिश्वा पितारूपः अस्ति यः मातरि श्वसनस्य शक्तिं प्रदापयति(ऐतरेय ब्राह्मण २.३८)। अयं संभवमस्ति यत् श्वसनस्य शक्तेः मूलं श्वसनरहितां शक्त्यां मध्ये अस्ति। आंग्लभाषायां अस्य संज्ञा एनारोबिक ऊर्जायाः जननमस्ति। कुंभक अवस्थायां श्वसनस्य प्रक्रिया न भवति।

लेखनम् – आश्विन् शुक्ल अष्टमी, विक्रम संवत् २०७३(९-१०-२०१६ई.)

टिप्पणी – मातलि को मा-तरि अथवा मा-तुली के रूप में समझा जा सकता है। यदि मा – तरि अर्थ लिया जाता है तो इसका अर्थ होगा कि जो मा, माया की स्थिति को पार करके अमा, असीम स्थिति में पहुंच गया है। यह समाधि की स्थिति हो सकती है। यदि मा – तुरि अथवा मा – तुलि अर्थ लिया जाता है तो इसका तात्पर्य होगा कि जिसके मर्त्य और अमर्त्य दोनों स्तर समान भार वाले हो गए हैं। ऐसी स्थिति में मातलि को कवि की स्थिति कहा जा सकता है जो अमर्त्य स्तर के तथ्यों को मर्त्य स्तर पर व्यक्त कर सकता है। शीला व शमीक की कथा में भूकम्प आने पर एक पुत्र के दो पुत्र बन जाते हैं जिनमें से एक मातलि को इन्द्र के सारथि रूप में दे दिया जाता है।

     वैदिक साहित्य में मातरिश्वा शब्द प्रकट होता है जिसका अर्थ है माता के गर्भ में स्थित होकर  श्वास लेने वाला। गर्भ को अपने अस्तित्व के लिए जिस किसी ऊर्जा की आवश्यकता होती है, वह सब अपनी माता से प्राप्त करता है। वामन पुराण का कथन है कि जब भूमि कांपती है तो वह अन्दर स्थित वस्तुओं को बाहर फेंकती है। इसके अतिरिक्त, जो वस्तुएं पृथिवी पर स्थित होती हैं, वह एक की दो बन जाती हैं। भूमि का कंपन भय के कारण भी हो सकता है, रोमांच के कारण भी। तैत्तिरीय संहिता आदि में कथन है कि जब यज्ञ हेतु भूमि से मृदा का खनन किया जाता है तो मृदा को बाहर निकाल लेने पर भूमि में जो रिक्त स्थान बन जाता है, उसकी पूर्ति मातरिश्वा वायु अथवा प्राण द्वारा की जाती है। इसका अर्थ इस प्रकार भी किया जा सकता है कि समाधि से  व्युत्थान पर समाधि की स्थिति पूर्णतः भंग नहीं होनी चाहिए, अपितु उससे संवाद बना रहना चाहिए।

त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।

अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥,०३१.०३

वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।

द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥,०६०.०१

मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।

आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥,०७१.०४

आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।

अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥,०९३.०६

स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।

विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥,०९६.०४

स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।

यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥,१२८.०२  

निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।

यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥,१४१.०३

मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।

नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥,१४८.०१

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।

एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥,१६४.४६

तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।

बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥,१९०.०२

ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।

तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥,००२.१३

उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः ।

मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥,००५.०९

उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।

यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥,००५.१०

तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् ।

बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥,०२६.०२  

तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।

मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥,०२९.११

दश मासाञ्छशयानः कुमारो अधि मातरि ।

निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥,०७८.०९

अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुर्ऋग्मियम् ।

आ दूतो अग्निमभरद् विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥,००८.०४

पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।

यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥,०५२.०२

यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।

सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥,०६७.३१

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।

यांश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥१०,०१४.०३

द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः ।

ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥१०,०४६.०९

अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।

अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥१०,०४८.०२

समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।

सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥१०,०८५.४७

यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः ।

तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥१०,०८८.१९

तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।

वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥१०,१०९.०१

घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।

दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥१०,११४.०१

एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।

स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥१०,१२०.०९

एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।

स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥अथर्व .२.९

बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।

सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।

सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥.१०.८

तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।

सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥.१.५

कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।

कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥१०.७.२॥

क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।

यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०.७.४ ॥

यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।

यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥१०.८.३९ ॥

अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥

बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥१०.८.४० ॥

उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।

यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥१०.९.२६ ॥

अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।

तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥११.५[७].१३ ॥

ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।

उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥११.७[९].६ ॥

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।

यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।

वातस्य प्रवामुपवामनु वात्यर्चिः ॥१२.१.५१ ॥

स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [११५.२.१[२.१])]

तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [१५.२.१[२.२])]

बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१५.२.१[२.३])]

बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [१५.२.१[२.४])]

तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१५.२.१[२.५]) ५]

भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [१५.२.१[२.६७])]

ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥१॥ [१५.२.१[२.८])]

स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [१५.२.२[२.९])]

तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१५.२.२[२.१०])]

यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१५.२.२[२.११])]

यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१५.२.२[२.१२])]

तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१५.२.२[२.१३])]

अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।

ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥२॥ [१५.२.२[२.१४]]

 

स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५.२.३[२.१५])]

तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१५.२.३[२.१६])]

वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१५.२.३[२.१७])]

वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१५.२.३[२.१८])]

तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१५.२.३[२.१९])]

अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।

ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥३॥ [१५.२.३[२.२०])]

स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [१५.२.४[२.२१])]

तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [१५.२.४[२.२२])]

श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१५.२.४[२.२३])]

श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१५.२.४[२.२४])]

तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१५.२.४[२.२५])]

श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [१५.२.४[२.२६२७])]

ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥४॥ [१५.२.४[२.२८])]

विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥१६.३.४ ॥

त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।

त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥१९.२७.४ ॥

अथोखामादत्ते द्यौरसि पृथिव्यसीत्युपस्तौत्येवैनामेतन्महयत्येव यदाह द्यौरसि पृथिव्यसीति मातरिश्वनो घर्मोऽसीति यज्ञमेवैतत्करोति यथा घर्मम्प्रवृञ्ज्यादेवं प्रवृणक्ति विश्वधा असि परमेण धाम्ना दृंहस्व मा ह्वारिति दृंहत्येवैनामेतदशिथिलां करोति मा ते यज्ञपतिर्ह्वार्षीदिति यजमानो वै यज्ञपतिस्तद्यजमानायैवैतदह्वलामाशास्ते – मा.श. १.७.१.[११]

 

तस्मात्पराञ्चो भूत्वा चतुष्पादो रेतः सिञ्चन्ति सम्यङ्द्विपाद्भवति तस्मात्सम्यञ्चो भूत्वा द्विपादो रेतः सिञ्चन्ति पिता मातरिश्वेत्याह प्राणो वै पिता प्राणो मातरिश्वा प्राणो रेतो रेतस्तत्सिञ्चत्य – ऐतरेय ब्राह्मण २.३८

मृदाहरणम्

सं ते वायुर् मातरिश्वा दधातूत्तानायै हृदयं यद् विलिष्टम् । देवानां यश् चरति प्राणथेन तस्मै च देवि वषड् अस्तु तुभ्यम् ॥  - तै.सं. 4.1.4.1

संभृतमृदो यज्ञभूमौ समाहरणम् --     क्रूरम् इव वा अस्या एतत् करोति यत् खनति । अप उप सृजति ।     आपो वै शान्ताः ।  शान्ताभिर् एवास्यै शुचम्̇ शमयति   सं ते वायुर् मातरिश्वा दधात्व् इत्य् आह। प्राणो वै वायुः।  प्राणेनैवास्यै प्राणम्̇ सं दधाति सं ते वायुर् इत्य् आह।  तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते  तस्मै देवि वषड् अस्तु   तुभ्यम् इत्य् आह   षड् वा ऋतवः   ऋतुष्व् एव वृष्टिं दधाति- तै.सं. 5.1.5.1


वसोः पवित्रम् असि । द्यौर् असि पृथिव्यसि । मातरिश्वनो ऽघर्मो सि विश्वधा ऽअसि परमेण धाम्ना दृम्̐हस्व मा ह्वार् मा ते यज्ञपतिर् ह्वार्षीत् ॥ - वाजसनेयि संहिता 1.2
VERSE: 11.39
सं ते वायुर् मातरिश्वा दधातूत्तानाया हृदयं यद् विकस्तम् ।
यो देवानां चरसि प्राणथेन कस्मै देव वषड् अस्तु तुभ्यम् ॥
VERSE: 40.4 {
ईशावा.उप. काण्व4}
अनेजद् एकं मनसो जवीयो नैनद् देवा ऽ आप्नुवन् पूर्वम् अर्शत् ।
तद् धावतो ऽन्यान् अत्य् एति तिष्ठत् तस्मिन्न् अपो मातरिश्वा दधाति ॥
सम्पूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना ॥ ९७॥  पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना । एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः ॥ ९८॥ - त्रिशिखिब्राह्मणोपनिषत्

मातरि आश्वनिति इति वा ।
मातरि अन्तरिक्षे श्वसिति ।
मातरिश्वा वायुः ।
प्रेरितवतः परागतात् वा [ अपि वा ] अस्य अग्नेः वैश्वानरस्य मातरिश्वानम् आहर्तारम् आह । - यास्क निरुक्त ७.२६

 

Power, Sex, Suicide: Mitochondria and the meaning of life – Nick Lane (Oxford University Press, 2005)

पृ.५ बहुकोषीय जीव की सृष्टि तब होती है जब  कोष एकक अपने आपको एक तन्त्र में बद्ध होना स्वीकार कर लेते हैं। कैंसर रोग में यही कोष एकक तन्त्र की नियमबद्धता से मुक्त होकर स्वतन्त्र जीवन जीने का प्रयास करते हैं। वह जीव के प्रति अपनी प्रतिबद्धता को भूल जाते हैं। पहले यह माना जाता था कि कोशों की योजनाबद्ध मृत्यु(अपोप्टोसिस) में नाभिक (न्यूक्लिअस) के जीन उत्तरदायी हैं। किन्तु अब यह माना जाता है कि इसमें उनका कोई हाथ नहीं है। कोषों की योजनाबद्ध मृत्यु माइटोकोण्ड्रियाओं या माइटोकोन्ड्रिया द्वारा निर्धारित होती है।

६. जीवन सृजन के लिए दो विपरीत लिंगों का मिलन आवश्यक है। स्त्री से डिम्भ या अण्डे में अधिक से अधिक माइटोकोण्ड्रिया प्राप्त होनी चाहिएं तथा पुरुष के वीर्य से न्यूनतम माइटोकोण्ड्रिया प्राप्त होनी चाहिएं।

११. देह में जिन अंगों के कोशों में चयअपचय क्रिया चलती रहती है, जैसे यकृत, गुर्दे, मस्तिष्क आदि, उनके कोशों में सैंकडों, हजारों माइटोकोण्ड्रिया कोश होते हैं। अण्ड या डिम्भ का कोश विशिष्ट है। यह अगली सन्तति को एक लाख माइटोकोण्ड्रिया प्रदान करता है। दूसरी ओर, रक्त और त्वचा के कोशों में या तो माइटोकोण्ड्रिया होती ही नहीं, अथवा यदि होती भी हैं तो गिनी चुनी। शुक्राणु में माइटोकोण्ड्रिया १०० से कम होती हैं। हमारे देह भार का लगभग १० प्रतिशत माइटोकोण्ड्रिया होता है।

४४ कोश के श्वसन हेतु माइटोकोण्ड्रिया ऊर्जा जनन के लिए शर्करा या वसा के चय-अपचय के लिए आक्सीजन का उपयोग करती है। ऊर्जा जनन के अन्य प्रकार भी हैं जिनमें आक्सीजन श्वसन की आवश्यकता नहीं पडती। वह श्वसन की अनुपस्थिति में ही आक्सीजन का उपयोग करके ऊर्जा उत्पन्न करते हैं। किन्तु श्वसन प्रक्रिया सबसे दक्ष प्रक्रिया है।

माइटोकॉन्ड्रिया

आपको याद होगा कि आपको अपना आधा डीएनए अपनी मां से और आधा हिस्सा अपने पिता से विरासत में मिला है; कि यह डीएनए छड़ी जैसे गुणसूत्रों के 23 जोड़े बनाता है; और यह डीएनए एक बहुत ही सख्त कोशिका चक्र के अनुसार कॉपी किया जाता है। ये सभी तथ्य सत्य हैं, लेकिन ये परमाणु डीएनए पर लागू होते हैं, जिसका अर्थ है कोशिका के केंद्रक या अंडे की जर्दी के अंदर पाया जाने वाला डीएनए।

नाभिक के बाहर, एक ही कोशिका में मौजूद सैकड़ों और कभी-कभी हजारों माइटोकॉन्ड्रिया में, अभी और भी डीएनए पाया जाता है: माइटोकॉन्ड्रियल जीनोम। ...यह छड़ी की तरह गुणसूत्र नहीं बनाता है, बल्कि एक एकल, गोलाकार गुणसूत्र, डीएनए की एक अंगूठी बनाता है। और महत्वपूर्ण बात यह है कि यह लिंग की परवाह किए बिना मां से उसके बच्चों तक विशिष्ट रूप से पारित होता है।

डीएनए का यह छल्ला जो हमें अपनी मां से विरासत में मिलता है, काफी मजबूत होता है और यह मानव पहचान के क्षेत्र में काम आता है। मृत्यु के बाद केन्द्रक डीएनए आसानी से नष्ट हो जाता है। एंजाइम डीएनए की इस श्रृंखला के सिरे को पकड़ लेते हैं और इसे पैक-मैन की तरह चबा लेते हैं। नमी और पराबैंगनी प्रकाश भी शवों के केन्द्रक डीएनए पर कहर बरपाते हैं।   माइटोकॉन्ड्रियल डीएनए अधिक लचीला है। इसका गोलाकार आकार उन एंजाइमों को हतोत्साहित करता है जिन्हें दावत शुरू करने के लिए एक साफ अंत की आवश्यकता होती है, और प्रत्येक कोशिका में सैकड़ों माइटोकॉन्ड्रिया की उपस्थिति होती है, प्रत्येक माइटोकॉन्ड्रियन में इसके डीएनए की दो से 10 प्रतियां होती हैं, इसका मतलब है कि इसके अस्तित्व को सुनिश्चित करने के लिए माइटोकॉन्ड्रियल डीएनए प्रचुर मात्रा में है। यही कारण है कि तत्वों के संपर्क में आने वाले बहुत पुराने शवों की पहचान केन्द्रक डीएनए के साथ असंभव हो सकती है, लेकिन माइटोकॉन्ड्रियल डीएनए के साथ नहीं।